समाचारं

"Black Myth: Wukong" PS5 इत्यत्र सुष्ठु अनुकूलितं भवति तथा च 2K/60 फ्रेमपर्यन्तं गन्तुं शक्नोति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"Black Myth: Wukong" अस्मिन् वर्षे सर्वाधिकं प्रत्याशितक्रीडासु अन्यतमः अस्ति, परन्तु बहवः प्रशंसकाः चिन्तिताः सन्ति यत् अयं क्रीडा सम्यक् अनुकूलितः नास्ति यतोहि अस्मिन् Unreal 5 इञ्जिनस्य उपयोगः भवति Unreal 5 इञ्जिन् कार्यक्षमतायाः समस्यां जनयिष्यति, Game Science इत्यस्य नूतनं कार्यं अपि एतादृशी एव समस्यां प्राप्स्यति । परन्तु एकः नूतनः प्रतिवेदनः दावान् करोति यत् "Black Myth" इत्यस्य PS5 संस्करणं अत्यन्तं सम्यक् अनुकूलितम् अस्ति तथा च 2K रिजोल्यूशनेन चालने 60 फ्रेम्स् यावत् प्राप्तुं शक्नोति ।


अन्तःस्थजनानाम् अनुसारं "ब्लैक् मिथ्: वूकोङ्ग्" इति चलच्चित्रं 2K रिजोल्यूशनेन ६० फ्रेम्, ४K रिजोल्यूशन इत्यत्र ३० फ्रेम्स् यावत् प्राप्तवान् । अस्य अर्थः अस्ति यत् कन्सोल् इत्यत्र क्रीडायाः गुणवत्ता, कार्यक्षमता च गुणाः भविष्यन्ति ।


परन्तु अन्तःस्थैः न प्रकटितं यत् संकल्पः देशीयः अस्ति वा उच्चस्तरीयः वा इति। यदि Black Myth: Wukong upscaling इत्यस्य उपयोगं करोति तर्हि अस्माकं आश्चर्यं न भविष्यति, यतः एतत् अधिकांशस्य आधुनिकविमोचनस्य मुख्यं वस्तु अभवत् ।

यदि "Black Myth: Wukong" इत्यस्य PS5 संस्करणं खलु सम्यक् अनुकूलितं भवति तर्हि PC तथा Xbox संस्करणयोः कृते अपि तथैव भविष्यति । तदतिरिक्तं "Black Myth" इत्यस्य PC संस्करणस्य विन्यासस्य आवश्यकताः दर्शयन्ति यत् खिलाडयः विविधविन्यासैः सह सहजतया क्रीडितुं शक्नुवन्ति ।

समग्रतया Black Myth PS5 तथा PC इत्यत्र विमोचनार्थं सज्जम् अस्ति । दलस्य अनुकूलनार्थं अधिकं समयं दातुं XSX/S संस्करणं विलम्बितम् अस्ति ।