समाचारं

स्वामिनः १०० सुन्दरफलशाकानां चित्राणि रुचिपूर्णानि सन्ति

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



शताब्द्यां व्याप्तः बीजिंग-प्रतिभा जिओ लैङ्गः १९१७ तमे वर्षे जन्म प्राप्य २०१० तमे वर्षे उद्भूतः ।तस्य कलात्मकं जीवनं नाजुकं भव्यं च चित्र-पुस्तकं इव अस्ति, यत् शनैः शनैः तियानजिन्-अकादमी आफ् फाइन आर्ट्स् इत्यस्य हॉल-मध्ये प्रसरति सः चीनीयः कलाकारः अपि अस्ति .सङ्घस्य तियानजिन् शाखायाः उज्ज्वलतारकाणां मध्ये एकः चकाचौंधं जनयति सल्लाहकारतारकः। समकालीन चीनीयपुष्प-पक्षि-चित्रकलायां उत्कृष्टः प्रतिनिधिः इति नाम्ना सः "चीनी-स्वतन्त्र-पुष्प-पक्षि-चित्रणस्य विशालकायः" इति प्रसिद्धः अस्ति .
जिओ लैङ्गमहोदयः न केवलं चित्रकलां स्वस्य आत्मानं मन्यते, अपितु स्वस्य कौशलं स्वस्य अस्थिरूपेण अपि मन्यते सः चित्रकलाविधिनाम् वनं गभीररूपेण संवर्धितवान्, पुस्तकानि च लिखितवान्, "How to Paint Freehand Peonies", "How to Paint" इत्यादीनि अमर-अध्यायानि त्यक्तवान् मुक्तहस्ततृणं कीटाः च", माली इव। सः स्वपश्चात् आगतानां कलात्मकपुष्पाणां सावधानीपूर्वकं संवर्धनं कृतवान्, मुक्तहस्तस्य ब्रशकार्यस्य सौन्दर्यं पुस्तिकातः पीढीं यावत् प्रसारयितुं शक्नोति स्म।



१९३० तमे दशके अन्तात् आरभ्य जिओ लैङ्गः एकं शिक्षकं अन्वेष्टुं प्रसिद्धस्य चित्रकारस्य वाङ्ग ज़ुएटाओ इत्यस्य शिष्यः भवितुम् एकां यात्रां प्रारब्धवान्, गुरुः प्रशिक्षुश्च सुलेखस्य चित्रकलायाश्च विशाले जगति हस्तेन हस्तेन गतवन्तौ, अधिकाधिकं अध्ययनं कृत्वा दशवर्षेभ्यः वसन्तशरदयोः, तेषां गहनः दीर्घकालीनः प्रेम अस्ति . अस्मिन् काले अहं क्यू बैशी, वाङ्ग मेङ्गबाई, चेन् बैण्डिंग् इत्यादिभ्यः स्वामिभ्यः मार्गदर्शनं प्रभावं च प्राप्तुं अधिकं भाग्यशाली अभवम् अहं वसन्तस्य वायुः इव आसीत्, मम चित्रकला कौशलं च उच्छ्वासैः उन्नतिं जातम्



१९३८ तमे वर्षे तस्य समानविचारधारिणः चित्रकलामित्रैः सह बीजिंगनगरे चित्रकलाप्रदर्शनी अभवत्, सहस्राणि दर्शकाः च अभवन् गृहे विदेशे च। तस्य प्रत्येकं कृतिः कालस्य कुहूकुहू इव अस्ति, प्रकृतेः प्रति तस्य अनन्तप्रेमस्य, विस्मयस्य च कथां कथयति, तथैव कलायाः अविरामं अनुसरणं च
एवं प्रकारेण जिओ लैङ्गमहोदयस्य जीवनं रङ्गिणी कलात्मकयात्रा अस्ति सः स्वस्य लेखनीं नौकारूपेण, मसिं च पालरूपेण उपयुज्य पुष्पपक्षिणां जगति यात्रां कृतवान्, मार्मिकचित्रस्य श्रृङ्खलां त्यक्त्वा, यत् The pinnacle इति अभवत् कलायाः यत् भविष्यत्पुस्तकानि उच्चैः पश्यन्ति।



































































































































































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।