समाचारं

डुबकी ! "बृहत् सप्त" प्रौद्योगिकीकम्पनीनां सोमवासरे ८०० अरब डॉलरस्य विपण्यमूल्ये हानिः अभवत्

2024-08-06

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के वार्तानुसारं अमेरिकी आर्थिकमन्दीविषये चिन्ताकारणात् तथा च...बर्कशायर हैथवे एप्पल्-कम्पनी (बर्कशायर हैथवे) एप्पल्-कम्पनीयाः आर्धभागस्य विक्रयणस्य घोषणां कृत्वा सोमवासरे एप्पल् इत्यादीनां प्रौद्योगिकी-विशालकायानां विशालविक्रयणं जातम्।एप्पल्, टेस्ला, गूगलस्य मातापितृ अल्फाबेट् तथा अमेजन’स् इतिshare price उभयत्र ४% अधिकं न्यूनता, एन्विडिया, माइक्रोसॉफ्ट इत्येतयोः क्रमशः ६.३६%, ३.२७% च न्यूनता, फेसबुक् मूलकम्पनी मेटा च २.५४% न्यूनता अभवत् । एआइ आधारभूतसंरचनायां विशालनिवेशस्य कारणेन एतेषां कम्पनीनां विपण्यां नकारात्मकभावनायां योगदानं कृतम् अस्ति ।

प्रासंगिकदत्तांशैः ज्ञायते यत् एतेषां सप्तप्रौद्योगिकीदिग्गजानां विक्रयः तस्मिन् दिनेसंग्रहविपण्यमूल्ये हानिः ८०० अरब डॉलरस्य समीपे अस्ति ।

"एतत् वक्तुं शक्यते यत् तथाकथितस्य 'टेक्नोलॉजी जाइण्ट् सेवेन्' (मैग्निफिसेण्ट् सेवेन्) इत्यस्य विषये जनानां अपेक्षाः अतीव अधिकाः सन्ति। परन्तु एकदा प्रदर्शनं दुर्बलं जातं चेत् विपण्यप्रतिक्रिया अतीव तीव्रा भविष्यति। तदतिरिक्तं, गतशुक्रवासरे अमेरिकादेशेन प्रकाशितस्य दुर्बलस्य गैर-कृषि-वेतनसूचिकायाः ​​कारणात्, आर्थिकमन्दतायाः परिहाराय फेडरल् रिजर्व-संस्थायाः व्याजदरेषु शीघ्रं कटौतीं कर्तुं शक्यते इति मार्केट्-अपेक्षायाः कारणात्, निवेशकाः अमेरिकी-समूहानां सुरक्षित-सम्पत्त्याः अन्वेषणं कृतवन्तः | त्रयः दिवसाः यावत् क्रमशः महतीं हानिः अभवत् । चिप्-समूहेषु सामान्यतया न्यूनता अभवत्, यत्र फिलाडेल्फिया-अर्धचालक-सूचकाङ्कः (PHLX) २.६% न्यूनः अभवत्, त्रयदिनेषु सञ्चित-क्षयः १४% यावत् अभवत् ।

सप्ताहान्ते वारेन बफेट् इत्यस्य बर्कशायर हैथवे इत्यनेन एप्पल्-समूहे स्वस्य धारणाम् आर्धं न्यूनीकृतम् इति उक्तम्, एतत् वक्तव्यं प्रौद्योगिकी-उद्योगस्य भविष्यस्य विषये चिन्ताम् अधिकान् अभवत् तस्मिन् एव काले सूचनापत्रेण वित्तीयसमये च एनवीडिया इत्यस्य नूतनस्य एआइ प्रोसेसरस्य डिजाइनदोषाः, उत्पादनस्य विषयाः च तस्य प्रक्षेपणस्य विलम्बं जनयितुं शक्नुवन्ति इति ज्ञापितम्, येन एनवीडिया इत्यस्य स्टॉकमूल्ये अधिकं प्रहारः अभवत्

एकवर्षात् अधिकं यावत् वालस्ट्रीट्-सङ्घस्य सङ्घटनस्य शक्तिं निरन्तरं दत्त्वा, अन्तिमेषु सप्ताहेषु बृहत्-टोपी-समूहेषु उदयः अभवत् ।प्रौद्योगिकी स्टॉक्सएआइ कृते अनुकूलितदत्तांशकेन्द्रनिर्माणे अपेक्षितापेक्षया अधिकं व्ययः भविष्यति तथा च निवेशस्य प्रतिफलनस्य साकारीकरणाय अधिकं समयः भवितुं शक्नोति इति चिन्तानां मध्ये एतत् कदमः आगतः।

अमेजन, माइक्रोसॉफ्ट, अल्फाबेट् इति त्रयः प्रमुखाः क्लाउड् कम्प्यूटिङ्ग् सेवा दिग्गजाः सर्वेऽपि स्वस्य शेयरमूल्यानां न्यूनतां दृष्टवन्तः यतः अद्यतनवित्तीयप्रतिवेदनेषु एआइ-मध्ये विशालनिवेशः लाभं प्रभावितं कर्तुं शक्नोति इति ज्ञातम्।

समग्ररूपेण विपण्यदबावस्य अभावेऽपि एनवीडिया इत्यस्य शेयरमूल्यं अस्मिन् वर्षे दुगुणं जातम् । अस्मिन् वर्षे माइक्रोसॉफ्ट-अमेजन-योः शेयर-मूल्यानि ५%, एप्पल्-संस्थायाः ७%, टेस्ला-इत्यस्य च २१% न्यूनता अभवत् ।

वेडबुश सिक्योरिटीजस्य विश्लेषकः तथा च प्रौद्योगिकी-स्टॉक-विषये दीर्घकालीनः वृषभः दान-इव्स् इत्ययं कथयति यत् इदानीं निवेशकानां कृते अधिक-आकर्षक-मूल्याङ्कने बृहत्-प्रौद्योगिकी-स्टॉक-क्रयणस्य अवसरः भवितुम् अर्हति, एतेषां कम्पनीनां ए.आइ.-निवेशाः दीर्घकालीन-प्रतिफलं दातुं शक्नुवन्ति इति अपेक्षा अस्ति तथा च तेषां विपण्यां स्थितिः ठोसः अस्ति। सः बहुवर्षेभ्यः वैश्विकबाजारेषु अविवेकीविक्रयणस्य तर्कसंगतरूपेण प्रतिक्रियां दातुं निवेशकान् मार्गदर्शनं करोति, उत्तमप्रौद्योगिकीसमूहान् धारयितुं च मार्गदर्शनं करोति इति सः बोधयति स्म

(चेन्चेन्) ९.