समाचारं

चोङ्गकिङ्ग्-नगरस्य शतशः समुदायाः सम्पत्तिशुल्कस्य न्यूनीकरणं याचन्ते, केचन समुदायस्वामिनः च "५ युआन्-तः १.४८५ युआन्-पर्यन्तं न्यूनीकरणं" याचन्ते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पत्रकारः चेन ली सम्पादकाः वाङ्ग युएलोङ्ग, वी वेन्यी, चेन मेंग्यु

अधुना चोङ्गकिङ्ग्-नगरस्य अधिकाधिकाः आवासीयसमुदायाः सम्पत्तिसेवाशुल्कं न्यूनीकर्तुं अनुरोधं कृतवन्तः ।

एतत् सर्वं चोङ्गकिङ्ग्-नगरस्य मध्यनगरीयक्षेत्रेषु आवासीयसम्पत्तिशुल्कमानकानां कृते उद्भूतम् यत् जूनमासस्य प्रथमदिनाङ्कात् प्रवर्तते स्म ।

अस्य मानकस्य अनुसारं लिफ्टनिवासस्थानानां अधिकतमं सम्पत्तिसेवाशुल्कं प्रतिमासं १.९ युआन्/वर्गमीटर् भवति, तथा च न्यूनतमं १ युआन्/वर्गमीटर् प्रतिमासं भवति, तथा च लिफ्टरहितनिवासस्थानानां अधिकतमं १.३५ युआन्/वर्गमीटर् प्रतिमासं भवति; तथा न्यूनतमं प्रतिमासं ०.६ युआन्/वर्गमीटर् भवति ।

एतत् मूल्यं बहुषु स्थानीयसमुदायेषु वर्तमानसम्पत्त्याः शुल्कात् दूरं न्यूनम् अस्ति ।

"दैनिक आर्थिकसमाचारः" (अतः संवाददाता वा संवाददाता इति उच्यते) इत्यस्य एकः संवाददाता अद्यैव चोङ्गकिङ्ग्-नगरे स्थले एव साक्षात्कारं कृतवान्, ततः ज्ञातवान् यत्,जूनमासात् आरभ्य वर्तमानसम्पत्त्याः शुल्कं न्यूनीकर्तुं शतशः स्थानीयसमुदायस्वामिनः आवेदनं कृतवन्तः।चोङ्गकिंगस्य सम्पत्तिकम्पनीनां बहवः जनाः संवाददातृभिः सह साक्षात्कारे अवदन् यत् सम्पत्ति-उद्योगः श्रम-प्रधानः उद्योगः अस्ति यदि मूल्य-कमीकरणं बाध्यं भवति तर्हि कम्पनीयाः परिचालन-आयः अल्पकाले एव दबावेन स्थास्यति, सेवास्तरः च अनिवार्यतया न्यूनीभवति .

वस्तुतः अस्मात् पूर्वं गुआङ्गझौ, किङ्ग्डाओ, यिन्चुआन् इत्यादिषु नगरेषु नूतनाः सम्पत्तिसेवाशुल्कप्रबन्धनपद्धतयः आरब्धाः आसन् । चोङ्गकिङ्ग्-नगरे अस्य “सम्पत्त्याः शुल्क-कमीकरण-तरङ्गस्य” पृष्ठतः समुदाय-स्वामिनः सम्पत्ति-प्रबन्धन-कम्पनीनां च क्रीडा अस्ति ।

स्वामिनः हस्ताक्षरं कर्तुं शुल्कं न्यूनीकर्तुं च "स्टालं स्थापयन्ति"

"पूर्वं हस्ताक्षरितस्य सम्पत्ति-अनुबन्धस्य अनुसारं सम्पत्ति-कम्पनीयाः सेवाः यदा जुलै-मासस्य २९ दिनाङ्के समाप्ताः भवन्ति तदा स्वयमेव नवीनीकरणं भविष्यति, तथा च शुल्क-मानकाः अपि निरन्तरं भविष्यन्ति। अतः अस्माभिः २९ जुलै-दिनाङ्कात् पूर्वं स्वामिनः मतं संग्रह्य संकलितं कृत्वा तस्य सूचनां दातुं आवश्यकम् समुदायं प्रति” इति ।

अद्यैव चोङ्गकिङ्ग्-नगरस्य नान’आन्-मण्डलस्य चाय-उद्यान-खण्डे स्थिते डोङ्ग्युए-हवेली-लिन्यु-समुदाये चत्वारः स्वामि-स्वयंसेवकाः स्वामिभिः प्रदत्तानां हस्ताक्षर-प्रपत्राणां अन्यसूचनानां च जाँचं कृत्वा बाध्यं कुर्वन्ति स्म

झाङ्गमहोदयस्य मते डोंग्युएफु समुदायः जिया, लिन् यू च सहितैः चतुर्भिः समूहैः निर्मितः अस्ति, येषां कुलम् ३,००० तः अधिकाः स्वामिनः सन्ति is Jinke Service Chongqing शाखा।

"वर्तमानसामुदायिकसम्पत्त्याः शुल्कं बंगलानां कृते प्रतिमासं ३.५ युआन्/वर्गमीटर्, उच्चस्तरीयभवनानां कृते प्रतिमासं २.५ युआन् प्रतिवर्गमीटर् अस्ति। तथापि समुदाये हरितरक्षणस्य मरम्मतस्य च दृष्ट्या अद्यापि बहवः समस्याः सन्ति, तथा च... सेवागुणवत्ता असन्तोषजनकः अस्ति।"

झाङ्गमहोदयेन पत्रकारैः उक्तं यत् जूनमासस्य २२ दिनाङ्कात् आरभ्य तस्य समूहे स्वामिस्वयंसेवकाः शुल्ककमीकरणविषये मतं प्राप्तुं स्वामिभिः सह सम्पर्कं कर्तुं आरब्धवन्तः, आवश्यकतानुसारं स्वामिनः अचलसम्पत्प्रमाणपत्राणां परिचयपत्राणां च प्रतिलिपानि एकत्रितवन्तः, तेषां हस्ताक्षरं च कृतवन्तः स्वामिनः स्वयं वा तेषां ग्राहकाः हस्ताक्षरं सम्प्रति स्वामिनः हस्ताक्षराणां संख्या आवश्यकसङ्ख्यायाः २०% यावत् अभवत् ।

झाङ्गमहोदयस्य रूक्षगणनानुसारंयदि शुल्कस्य न्यूनीकरणं सफलं भवति तर्हि सः क्रीतं गृहं प्रतिमासं १५० युआन् सम्पत्तिशुल्के रक्षितुं शक्नोति, वर्षे च कुलम् १८०० युआन् रक्षितुम् अर्हतिलिन्यु-जिया-समूहेषु कुलम् २१२८ गृहाणि सन्ति यदि प्रत्येकं गृहं प्रतिवर्षं १,००० युआन्-रूप्यकाणां रक्षणं करोति तर्हि एकस्मिन् वर्षे सम्पत्तिशुल्केषु सञ्चित-कमीकरणं २१ लक्ष-युआन्-अधिकं भविष्यति ।

संवाददातुः अवगमनानुसारं अद्यतनकाले चोङ्गकिंग्-नगरस्य शतशः समुदायस्वामिनः सम्पत्तिशुल्के न्यूनीकरणस्य माङ्गं कृतवन्तः केषुचित् समुदायेषु "सरकारनिर्देशितमूल्यस्तरस्य चतुर्णां मानकस्य (१.९ युआन्/वर्गमीटर्) अनुसारं सम्पत्तिशुल्कं समायोजयन्तु )" लम्बितम् अस्ति। ” इत्यादीनि सामग्रीनि, तेषु अधिकांशः समुदायात् अस्ति यत्र सम्पत्तिशुल्कं प्रतिमासं ३ युआन्/वर्गमीटर् परितः भवति।

तदतिरिक्तं केचन उच्चस्तरीयाः समुदायस्वामिनः सम्मिलिताः सन्ति उदाहरणार्थं लिआङ्गजियाङ्ग-नव-मण्डले एकस्य विला-समुदायस्य स्वामिनः अद्यैव हस्ताक्षरशुल्क-कमीकरण-क्रियाकलापं कर्तुं स्तम्भं स्थापितवन्तःआवश्यकं यत् सम्पत्तिशुल्कं वर्तमानस्य ५ युआन्/वर्गमीटर् प्रतिमासं १.४८५ युआन्/वर्गमीटर् प्रतिमासं यावत् न्यूनीकरोतु।

सूचीकृतसम्पत्त्याः कम्पनीयाः चोङ्गकिंगक्षेत्रस्य प्रभारी प्रासंगिकः व्यक्तिः ली चाओ (छद्मनाम) पत्रकारैः सह साक्षात्कारे अवदत् यत् जूनमासात् आरभ्य चोङ्गकिंग्-नगरे कम्पनीद्वारा प्रबन्धितानां आवासीयसमुदायानाम् ६०% अधिकाः सम्पत्तिं न्यूनीकर्तुं अनुरोधं कृतवन्तः सेवाशुल्कं, पक्षद्वयं च वार्तालापं कृतवन्तौ।

"सम्प्रति स्वामिनः दस्तावेजेषु हस्ताक्षरं कृत्वा प्रस्तूय व्यस्ताः सन्ति। अग्रिमः सोपानः कम्पनीयाः सह वार्तालापं कर्तुं स्वामिसमागमं (अस्थायी स्वामिसमागमं) आहूयते।

केचन समुदायाः सम्पत्तिशुल्कं सफलतया न्यूनीकृतवन्तः

एतावन्तः समुदायस्वामिनः शुल्ककमीकरणस्य प्रस्तावस्य कारणं चोङ्गकिङ्ग्-नगरेण निर्गतस्य दस्तावेजात् उद्भूतम् अस्ति ।

२०२३ तमस्य वर्षस्य दिसम्बर्-मासस्य २६ दिनाङ्के चोङ्गकिंग-नगरपालिका-जनसर्वकारस्य सामान्यकार्यालयेन "चोङ्गकिंग-सम्पत्-सेवा-प्रभार-प्रबन्धन-उपायाः" जारीकृताः, यत्र प्रारम्भिकपदे आवासीय-सम्पत्त्याः सेवाः ग्रेड्-सेवाः, ग्रेड-शुल्कं च कार्यान्विताः भविष्यन्ति इति नियमः

२०२४ तमस्य वर्षस्य फरवरी-मासस्य १८ दिनाङ्के चोङ्गकिङ्ग्-नगरपालिकाविकास-सुधार-आयोगेन "चोङ्गकिंग्-नगरपालिकासर्वकारेण परिचालनसेवाशुल्कमूल्यनिर्धारणस्य सूची (२०२४ संस्करणम्)" इति विषये घोषणा जारीकृता, यया सम्पत्तिसेवासामग्री चतुर्णां स्तरेषु विभक्तवतीमध्यनगरे लिफ्टयुक्तानि आवासीयभवनानि : १.प्रथमस्तरः प्रतिमासं १.०० युआन्/वर्गमीटर् अस्ति;लिफ्टं विना आवासीयम् : १.प्रथमस्तरः प्रतिमासं ०.६० युआन्/वर्गमीटर् अस्ति; वर्गमीटर्, १०% प्लवितुं शक्यते ।मध्यनगरात् बहिः लिफ्टयुक्तानि निवासस्थानानि : १.प्रतिमासं ०.७०-१.८० युआन्/वर्गमीटर्;लिफ्टं विना आवासीयम् : १.प्रतिमासं ०.४०-१.३० युआन्/वर्गमीटर् ।

नूतनाः नियमाः २०२४ तमस्य वर्षस्य जूनमासस्य प्रथमदिनात् प्रभावी भविष्यन्ति । नवीनविनियमानाम् घोषणायाः अनन्तरं मुख्यनगरे चोङ्गकिङ्ग्-नगरे तथा च केषुचित् जिल्हेषु, काउण्टीषु च सम्पत्तिस्वामिनः क्रमशः स्थानीयनगरानां, गलीनां, समुदायानाञ्च मार्गदर्शनेन व्यवस्थितरूपेण हस्ताक्षरं कृत्वा नियमानाम् अनुसारं सम्पत्तिशुल्के न्यूनीकरणस्य अनुरोधं कृतवन्तः।

"सम्पत्त्याः शुल्कमार्गदर्शिकमूल्यनीतेः आरम्भः एव प्रमुखा पृष्ठभूमिः यया केषुचित् नगरेषु स्वामिनः सम्पत्तिशुल्के न्यूनीकरणस्य अनुरोधं कुर्वतां घटनां प्रेरितवती।चीनसूचकाङ्कसंशोधनसंस्थायाः सम्पत्तिमहाप्रबन्धकः नियू जिओजुआन् इत्यनेन पत्रकारैः सह साक्षात्कारे उक्तं यत् अस्मिन् वर्षे प्रथमार्धे सम्पत्तिशुल्कसम्बद्धाः नीतयः उद्योगे उष्णविषयः अभवन्, अबाजारमूल्यनिर्धारणं च विकासं प्रभावितं करिष्यति उद्योगस्य किञ्चित्पर्यन्तं ।

“अधुना सम्पत्तिशुल्कस्य न्यूनीकरणस्य आग्रहाः अधिकाधिकं प्रबलाः सन्ति ।उपरिष्टात् इदं दृश्यते यत् अन्तिमेषु वर्षेषु अधिकाधिकं सम्पत्तिशुल्कं विशेषतः अग्रिमसम्पत्त्यशुल्केन स्वामिनः असन्तुष्टाः सन्ति वर्तमानकाले आवासमूल्यानां मन्दतायाः कारणात् स्वामिनः सम्पत्तिप्रबन्धने अधिकाधिकं ध्यानं ददति तथा च आशां कुर्वन्ति यत् प्रदत्तं सम्पत्तिशुल्कं धनस्य मूल्यं भविष्यति। "जियान्चेङ्ग शेङ्ग्ये इत्यस्य महाप्रबन्धकः युआन् चेङ्गजियान् प्रत्येकं संवाददातारं प्रति एतस्य विश्लेषणं कृतवान्।"

परन्तु चोङ्गकिङ्ग्-नगरस्य नूतनविनियमानाम् आधिकारिकरूपेण कार्यान्वयनात् मासद्वयाधिकं गतम्, अनेके समुदायाः सम्पत्तिसेवाशुल्कं न्यूनीकृतवन्तः न

प्रत्येकं संवाददाता ज्ञातवान् यत् एवरग्राण्डे फ्यूचर सिटी इत्यस्य चतुर्थखण्डस्य प्रथमचरणेन जूनमासात् आरभ्य सम्पत्तिशुल्कस्य मानकानि न्यूनीकृतानि सन्ति।

अस्मिन् वर्षे जूनमासस्य १२ दिनाङ्के चोङ्गकिङ्ग्-नगरस्य शापिङ्गबा-विश्वविद्यालय-नगरस्य खण्डे स्थितस्य एवरग्राण्डे-भविष्य-नगरस्य चतुर्थ-खण्डस्य प्रथमचरणस्य सूचना जारीकृता यत् स्वामिनः आह्वानस्य प्रतिक्रियारूपेण समुदायस्य वास्तविक-स्थितेः आधारेण च सेवागुणवत्ता सुनिश्चित्य आधारः, वास्तविकगणनायाः अनन्तरं वीथिं प्रति प्रतिवेदनं च कृत्वा, सामुदायिकसम्पत्तिसेवाशुल्कं समायोजयितुं निर्णयः कृतः अस्ति यत्:

उच्च-उच्च-भवनानि प्रतिमासं RMB 1.9/वर्गमीटर्, लघु-उच्च-भवनानि RMB 1.8 प्रति वर्गमीटर् प्रतिमासं, बंगलानां RMB 2.5 प्रति वर्गमीटर् प्रतिमासं, सम्पत्ति-पार्किङ्ग-स्थान-प्रबन्धनशुल्कं RMB 70 प्रतिमासं, तथा च साझा ऊर्जा-उपभोगशुल्कं माफं भवति। पूर्वं अस्मिन् समुदाये उच्च-उच्च-आवासीय-भवनानां सम्पत्ति-शुल्क-मानकं प्रतिमासं २.४ युआन्/वर्गमीटर् आसीत्, यदा तु लघु-उच्च-उच्च-भवनानां बंगलानां च दराः २.२ युआन्/वर्गमीटर् प्रतिमासं, २.८ युआन्/वर्गमीटर् प्रतिमासाः च आसन् मासः क्रमशः ।

"अस्मिन् वर्षे मार्चमासे स्वामिनः अस्माभिः सह वार्तालापं कर्तुं आगतवन्तः, एतत् शुल्कं न्यूनीकर्तुं च स्वामिनः अनुरोधस्य प्रतिक्रियारूपेण अपि अस्ति।"चोङ्गकिंग् ग्रेट् वॉल प्रॉपर्टी ग्रुप् कम्पनी इत्यस्य एवरग्राण्डे परियोजनायाः प्रभारी प्रासंगिकः व्यक्तिः पत्रकारैः सह साक्षात्कारे अवदत् यत् चार्जिंग मानकाः चोङ्गकिंग् इत्यस्मिन् नवीनतमं प्रॉपर्टी चार्जिंग मानकानि अपि निर्दिशन्ति।

परन्तु बहवः स्वामिनः संवाददातृभ्यः स्वीकृतवन्तः यत् ते प्रतिवर्षं सम्पत्तिशुल्कस्य महतीं राशिं ददति, परन्तु तदनुरूपगुणवत्तासेवानां अनुभवं न कुर्वन्ति ।

मूल्यक्षयस्य अनन्तरं आवासीयसम्पत्त्याः शुल्कस्य दरः वर्धितः वा इति विषये प्रभारी व्यक्तिः अपि स्पष्टतया अवदत् यत् -"महत्त्वपूर्णं परिवर्तनं न अभवत्। न्यूनीकृतं किन्तु अद्यापि न्यूनं भवितुम् इच्छति।"

अचलसम्पत्व्यावसायिकाः : शुल्कस्य न्यूनीकरणं गुणवत्तासुधारः च वस्तुतः विरोधाभासः अस्ति

सहपाठिनां मूल्यकटनस्य, शुल्ककटनस्य स्वामिनः अपेक्षायाः च सम्मुखे ली चाओ इत्ययं अधिकं दबावं अनुभवति स्म ।

तस्य दृष्ट्या सम्पत्तिशुल्कस्य न्यूनीकरणस्य एषा आकस्मिकतरङ्गः मौलिकरूपेण वर्तमानस्य स्थावरजङ्गमविपणनस्य गर्तस्य कारणेन अस्ति, तथा च सः स्वामिनः जीवनव्ययस्य न्यूनीकरणाय उचितमागधान् अपि अवगच्छति

परन्तु ली चाओ इत्यनेन इदमपि दर्शितं यत् सम्पत्तिसेवाशुल्कस्य शुल्कस्य मानकानि सेवागुणवत्तायाः प्रत्यक्षतया सम्बद्धानि सन्ति।

"सम्पत्त्यशुल्कस्य न्यूनीकरणं सेवागुणवत्ता च सुधारः वस्तुतः विरोधाभासपूर्णः अस्ति। शुल्कस्य न्यूनीकरणेन सम्पत्तिप्रबन्धनकम्पनीनां लाभान्तरं संपीडितं भविष्यति। वर्तमानप्रतिस्पर्धात्मकबाजारवातावरणे यदि कम्पनी रियायतं दातुं न इच्छति तर्हि तस्याः 'मूल्यं' भवितुं बहु सम्भावना वर्तते। " " .

अन्यस्य सूचीकृतसम्पत्त्याः कम्पनीयाः चोङ्गकिङ्ग्-नगरस्य एकस्याः परियोजनायाः प्रभारी व्यक्तिः पत्रकारैः सह अवदत् यत् अधुना तस्य समुदायस्य स्वामिनः अपि शुल्क-कमीकरणाय आवेदनं कुर्वन्ति।"किन्तु अन्येषां सम्पत्तिकम्पनीनां विपणनकर्मचारिणः सन्ति ये समुदायस्वामिसमूहे घुसपैठं कृतवन्तः। ते प्रायः समूहे टिप्पणीं कुर्वन्ति यथा, 'मूल्यं न न्यूनीकृतं चेत् अहं सम्पत्तिं परिवर्तयिष्यामि,' अथवा 'XXX सम्पत्तिः अतीव उत्तमः अस्ति .' पश्चात् गृहपालिका अन्येभ्यः स्वामिभ्यः तस्य विषये ज्ञातवान् ।”

अगस्तमासस्य २ दिनाङ्के चोङ्गकिङ्ग्-नगरस्य एकः सम्पत्ति-उद्योगस्य व्यक्तिः पत्रकारैः अवदत् यत् चोङ्गकिङ्ग्-नगरस्य सम्पत्ति-शुल्क-मार्गदर्शिका-मूल्यनीतिः अस्मिन् वर्षे जनवरी-मासस्य आरम्भे एव प्रवर्तिता, तस्मिन् समये च विपण्यस्य प्रतिक्रिया न दत्ता परन्तु जूनमासात् आरभ्य चोङ्गकिङ्ग्-नगरस्य बहवः समुदायस्वामिनः सम्पत्तिशुल्के न्यूनीकरणस्य आग्रहं कर्तुं आरब्धवन्तः ।

संवाददाता अवलोकितवान् यत् अस्मिन् समये चोङ्गकिंग-नगरेण प्रवर्तिता, कार्यान्विता च सम्पत्ति-शुल्क-मार्गदर्शिका-मूल्यनीतिः २०१५ तमे वर्षे चोङ्गकिंग-नगरेण जारीकृतेषु "चोङ्गकिंग-संपत्ति-सेवा-प्रभार-प्रबन्धन-उपायेषु" सम्पत्ति-सेवा-शुल्कस्य मूलभूत-मानकैः सह सङ्गता अस्ति (पश्चात् समाप्तम्)

सम्पत्तिशुल्कम् अद्यापि सम्पत्तिकम्पनीनां मुख्यं आयस्य स्रोतः अस्ति । ली चाओ इत्यस्य मते तस्य क्षेत्रे कम्पनीयाः आयस्य प्रायः ९०% भागः मूलभूतसम्पत्तिसेवाशुल्कात् भवति । मूल्य-वर्धित-सेवाः, अस्वामि-मूल्य-वर्धित-सेवा-आयः च समाविष्टाः, वर्तमान-समग्र-अनुपातः सीमितः अस्ति ।

चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडा अपि दर्शयन्ति यत् २०२३ तमे वर्षे शीर्षशतकम्पनीनां औसतमूलभूतसम्पत्तिसेवाराजस्वं प्रायः १.२७२ अरबयुआन् भविष्यति, यत् कुलराजस्वस्य ८०% अधिकं भागं भवति, यत् पूर्ववर्षस्य अपेक्षया २.९७ प्रतिशताङ्कानां वृद्धिः अस्ति .

यद्यपि सम्पत्तिशुल्कस्य अनुपातः वर्धितः तथापि संग्रहणस्य दरः सन्तोषजनकः न अभवत् । "क्षेत्रस्य वास्तविकस्थित्या न्याय्य सम्पत्तिशुल्कस्य व्यापकसङ्ग्रहदरः ८०% यावत् भवितुम् अर्हति, परन्तु अस्मिन् पूर्ववर्षेषु शुल्कसङ्ग्रहः अपि अन्तर्भवति। चालूवर्षे वास्तविकसङ्ग्रहदरः केवलं प्रायः ७०%, अथवा अपि न्यूनतरम्" इति ली चाओ अवदत्।

“सम्पत्त्याः शुल्कं वर्धयितुं सम्पत्तिस्वामिनः प्रबलः प्रतिक्रियाः भवति।”शापिङ्गबा-मण्डलस्य एकस्मिन् समुदाये एकस्याः सम्पत्ति-प्रबन्धन-कम्पनीयाः एकः कर्मचारी, चोङ्गकिङ्ग्-नगरस्य पत्रकारैः सह अवदत् यत् समुदायेन पूर्वं सम्पत्ति-शुल्कं वर्धयितुं चिन्तितम् आसीत्, परन्तु अन्ते स्वामिनः विरोधात् एतत् सम्भवं नासीत्

अन्यः चोङ्गकिंग-सम्पत्-उद्योगस्य व्यक्तिः पत्रकारैः अवदत् यत् बहवः जनाः चोङ्गकिंग-नगरस्य नूतन-विनियमानाम् कार्यान्वयनस्य दुर्बोधाः अभवन् ।

“मूल्यनिर्धारणं प्रत्येकस्य परियोजनायाः वास्तविकस्थितौ अधिकं आधारितं भवति, यथा सेवामानकाः, हार्डवेयरसुविधाः इत्यादयः, सामान्यीकरणं कर्तुं न शक्यते । यदि वयं केवलं न्यूनाधिकं सम्पत्तिशुल्कं याचयामः तर्हि तत् विपण्यक्रीडायाः नियमानाम् अनुरूपं न भविष्यति। " " .

वस्तुतः मूल्यापेक्षया सम्पत्तिसेवायां एव अधिकं ध्यानं दत्तवन्तः समुदायाः अपि सन्ति ।

३० जुलै दिनाङ्के वन्के सेवा 4.3 युआन्/वर्गमीटर्/मासस्य मूलसम्पत्त्याः सेवामूल्येन चोङ्गकिंग् आइवी मानवताविलासमुदाये सफलतया प्रवेशं कृतवती । "2024 तमे वर्षे Ivy Humanity Villa Community इत्यस्य तृतीयस्वामिनसभायाः मतदानपरिणामानां घोषणा" इत्यस्य अनुसारं, जून 21 तः 23 पर्यन्तं (अर्थात् यस्मिन् अवधिः Chongqing सम्पत्तिशुल्कं न्यूनीकरणस्य आवेदनानि सर्वाधिकं केन्द्रीकृतानि सन्ति), Chongqing Vanke Property इत्यनेन विजयः प्राप्तः स्वामिनः ८०% अधिकमतैः सह बोली सामुदायिकसम्पत्त्याः प्रबन्धनसेवाः।

अनेकस्थानेषु सम्पत्तिशुल्कसमायोजनं प्रारब्धम् अस्ति

प्रत्येकं यदा कश्चन संवाददाता लक्षयति,न केवलं चोङ्गकिंग्, अपितु गुआङ्गझौ, यिनचुआन्, किङ्ग्डाओ इत्यादिनगरेषु अपि नूतनाः सम्पत्तिसेवाशुल्कप्रबन्धनपद्धतयः आरब्धाः सन्ति ।

नवम्बर २०२३ तमे वर्षे ग्वाङ्गझौ-नगरेण सम्पत्तिशुल्कस्य विषये नूतनाः नियमाः जारीकृताः प्रथमस्तरीय-आवासीय-सम्पत्त्याः अधिकतमं प्रारम्भिकं सम्पत्तिसेवाशुल्कं प्रतिमासं २.८ युआन्/वर्गमीटर्-अधिकं न भविष्यति

२०२३ तमस्य वर्षस्य दिसम्बरमासस्य अन्ते किङ्ग्डाओ इत्यनेन "किङ्ग्डाओ सम्पत्तिसेवाशुल्कप्रबन्धनकार्यन्वयननियमाः" जारीकृताः, यस्मिन् नियमः अस्ति यत् प्रारम्भिकपदे साधारणावासीयसम्पत्त्याः सर्वकारनिर्देशितमूल्यं कार्यान्वितं भवति, तथा च सर्वोच्चस्य कृते सम्पत्तिशुल्कस्य उपरितनसीमा स्तर पञ्चस्तरीय सम्पत्तिसेवा २.५२ युआन्/वर्गमीटर् अस्ति;

अस्मिन् वर्षे मे-मासस्य २० दिनाङ्के यिनचुआन् "यिन्चुआन्-नगरस्य साधारण-आवासीय-प्रारम्भिक-सम्पत्त्याः सेवाः पार्किङ्ग-शुल्कं च सर्वकारीय-निर्देशित-मूल्य-मानक-योजना" जारीकृतवती लिफ्टनिवासस्थानानां कृते २.२ युआन/वर्गमीटर् मी• मासात् अधिकं न भविष्यति, योजना अस्मिन् वर्षे जुलै १ दिनाङ्कात् कार्यान्विता अस्ति।

वस्तुतः "गुणवत्तायाः मूल्यस्य च मेलनं" इति सम्पत्तिसेवाविपण्यतन्त्रस्य स्थापनां सुधारणं च प्रवर्तयितुं अधिकतममूल्यसीमाः तर्कसंगतरूपेण निर्धारयितुं च आवश्यकम् अस्ति"उच्चशुल्कं न्यूनसेवा च" इत्यादीनां परिस्थितीनां समाप्तिः अनेकनीतीनां मूल अभिप्रायः अस्ति ।

"किन्तु केचन सम्पत्तिस्वामिनः सर्वकारस्य मार्गदर्शनमूल्यस्य वास्तविकार्थस्य दुर्व्याख्यां कुर्वन्ति तथा च भ्रान्त्या मन्यन्ते यत् नगरे सर्वेषां परियोजनानां सम्पत्तिशुल्कं सर्वकारस्य मार्गदर्शनमूल्यस्य सन्दर्भेण कार्यान्वितं कर्तव्यम् इति।उपर्युक्तसूचीकृतसम्पत्त्याः कम्पनीयाः चोङ्गकिंगक्षेत्रे एकस्याः परियोजनायाः प्रभारी व्यक्तिः अवदत् यत् चोङ्गकिंगेन निर्धारितानां वर्तमानमूल्यमानकानाम् अद्यापि सुधारस्य आवश्यकता वर्तते, सम्प्रति सम्प्रति केवलं लिफ्टाः, लिफ्टरहिताः च सन्ति , यदा बंगला-विला-आदि-उच्चस्तरीय-सम्पत्त्याः शुल्कं भवति No distinction is made.

"संपत्तिशुल्कमार्गदर्शकमूल्यानि उद्यमानाम् उपरि कियत्पर्यन्तं बाधां जनयन्ति, तस्य स्थानीयविनियमानाम् आधारेण उपविभाजनस्य आवश्यकता वर्तते, परन्तु एतत् सर्वथा अनिवार्यं नास्ति। सम्पत्तिकम्पनयः सर्वकारीयमार्गदर्शकमूल्यानां आधारेण सम्पत्तिशुल्कं संग्रहीतुं बाध्यं कर्तुं न शक्यन्ते बीजिंग जिन्लिउ लॉ फर्म तया उक्तं यत् सम्पत्तिशुल्कमार्गदर्शकमूल्यानां सामान्यतया एकः निश्चितः प्लवमानपरिधिः भवति, सम्पत्तिकम्पनयः च निर्धारितप्लवकपरिधिमध्ये सम्पत्तिशुल्कं ग्रहीतुं शक्नुवन्ति।

तस्मिन् एव काले यदि सम्पत्तिप्रबन्धनकम्पनीद्वारा प्रदत्ताः सेवाः स्पष्टतया मार्गदर्शकमूल्येन अनुरूपं सेवामानकान् अतिक्रमयन्ति तर्हि शुल्कं मार्गदर्शिकमूल्यं अतिक्रम्य सम्बन्धितविभागेभ्यः अनुमोदनार्थं प्रतिवेदनं कृत्वा कम्पनी अपि अधिकं शुल्कं ग्रहीतुं शक्नोति मूल्यं मार्गदर्शयति यदि सम्पत्तिप्रबन्धनकम्पनी स्वामिना सह, तथा च स्वामिभिः सह संयुक्तरूपेण सम्झौतां करोति एकवारं तत्सम्बद्धं सम्पत्तिशुल्कमानकं निर्धारितं जातं चेत्, स्थानीयविनियमानाम् अनुपालनं कृत्वा भवान् स्वयमेव विशिष्टशुल्कमूल्यं निर्धारयितुं शक्नोति।

अचलसम्पत्कम्पनीनां कृते यदि भवान् सेवां 'रोल्' करोति तर्हि भवान् गुणवत्तां मूल्यं च रक्षति यदि भवान् मूल्यं 'रोल्' करोति तर्हि गुणवत्तां मूल्यं च नष्टं भविष्यति; ग्राहकं सन्तुष्टं कुर्वन्ति उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं सम्पत्तिकम्पनीनां उच्चगुणवत्ताविकासस्य कुञ्जी एव तिष्ठति। "निउ जिओजुआन् इत्यनेन सूचितम्।"

संवाददाता|चेन् लि

सम्पादन|वांग युएलोंग वेई वेन्यी चेन मेंग्यु गै युआन्युआन

प्रूफरीडिंग |लु क्षियांगयोङ्ग

|दैनिक आर्थिक समाचार nbdnews original article|

अनुमतिं विना पुनर्मुद्रणं, उद्धरणं, प्रतिलिपिः, प्रतिबिम्बीकरणं च निषिद्धम् अस्ति ।

दैनिक आर्थिकवार्ता