समाचारं

केवलं सक्रियीकरणस्य आवश्यकता अस्ति! शेन्झेन्-नगरस्य द्वितीयहस्त-आवास-व्यवहारस्य परिमाणं जुलै-मासे पुनः ५,००० यूनिट्-अधिकं जातम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |

जुलाईमासः प्रायः सम्पत्तिविपण्यस्य कृते अऋतुः भवति, परन्तु शेन्झेन्-गृहक्रेतृणां उत्साहः अक्षीणः एव अस्ति ।

शेन्झेन् रियल एस्टेट् एजेन्सी एसोसिएशन इत्यस्य अनुसारं जूनमासे उत्तमं विपण्यं निरन्तरं कुर्वन् शेन्झेन् इत्यस्य सेकेण्ड हैण्ड् आवासव्यवहारस्य मात्रा जुलैमासे पुनः ५,००० यूनिट् अतिक्रान्तवती, मासे मासे १.४% वृद्धिः, वर्षे वर्षे ७९.४ वृद्धिः %, तथा च फरवरी २०२१ तः नूतनः उच्चः ।

मासे प्रवृत्तेः आधारेण शेन्झेन्-नगरे विक्रयणार्थं सेकेण्ड्-हैण्ड्-गृहाणां संख्या जुलै-मासस्य प्रथमार्धे अपि वर्धमानः आसीत् तथापि मासस्य मध्यभागस्य अनन्तरं विक्रयणार्थं नूतनानां गृहानाम् संख्या दुर्बलतां प्राप्तवती, किञ्चित् च न्यूनीभूता मासस्य उत्तरार्धे । समग्रतया शेन्झेन्-विपण्ये विक्रयणार्थं सेकेण्ड्-हैण्ड्-गृहाणां संख्यायां ६३,००० यूनिट्-परिमितं उतार-चढावः अभवत् ।

ले यूजिया शोधकेन्द्रस्य निरीक्षणस्य अनुसारं जुलैमासे शेन्झेन्-नगरे ४,५७३ सेकेण्ड-हैण्ड्-आवासीय-इकायानां स्थानान्तरणं कृतम्, यत् अस्मिन् वर्षे मार्च-मासात् १०२% वृद्धिः अभवत् पञ्चमासान् यावत् क्रमशः प्रायः ४,००० यूनिट् इति मात्रा अस्ति ।

स्थानान्तरणदत्तांशस्य सामान्यतया १-२ मासानां विलम्बः भवति, अतः जुलाईमासस्य आँकडाभिः पूर्वद्वितीयत्रिमासे शेन्झेन्-विपण्यस्य गतिविधिः अपि सत्यापितः ।

"जुलाईमासे सम्पत्तिविपण्यस्य बहिः-ऋतुकाले शेन्झेन्-नगरस्य सेकेण्ड-हैण्ड्-आवासः प्रवृत्तिविरुद्धं वर्धयितुं समर्थः अभवत्, मुख्यतया बहुपक्षीय-बेलआउट्-अन्तर्गतं निर्मितानाम् गृहमूल्यानां न्यूनीकरणस्य, व्ययस्य न्यूनीकरणस्य, सीमानां न्यूनीकरणस्य च व्यापकप्रभावस्य कारणतः policies.

सर्वप्रथमं, आवासमूल्यानां दृष्ट्या शेन्झेन्-नगरस्य सेकेण्ड-हैण्ड्-गृहाणां औसतव्यवहारमूल्यं जुलैमासे आधिकारिकतया "६०,००० युआन्" इत्यस्मात् न्यूनं जातम्, "५"-युगे प्रवेशं कृतवान्

ले युजिया शोधकेन्द्रस्य आँकडानुसारं जुलैमासे शेन्झेन्-नगरे सेकेण्ड-हैण्ड-गृहानां औसत-व्यवहारमूल्यं ५९,००० युआन्/वर्गमीटर्, मास-मासस्य २.५% न्यूनता, वर्षे वर्षे १५.२% न्यूनता च आसीत् । . नवीनतमस्य स्वामिनः सूचीमूल्यं अपि ६७,४०० युआन्/वर्गमीटर् यावत् पतितम्, मासे मासे ०.७%, वर्षे वर्षे १२.५% न्यूनम् ।

गणितं, एकवर्षस्य अन्तः शेन्झेन्-नगरे सेकेण्ड-हैण्ड्-आवासस्य मूल्यं प्रतिवर्गमीटर् १०,००० युआन् न्यूनीकृतम् ।

आवासमूल्यानां न्यूनतायाः कारणेन शेन्झेन्-नगरे कठोर-आवश्यकता-युक्तानां केषाञ्चन क्रेतृणां क्रयण-अभिप्रायः अपि प्रेरिता अस्ति । जुलैमासे शेन्झेन् लेयोउजिया-नगरे विक्रीत-सेकेण्ड-हैण्ड्-गृहेषु ६०.७% मूल्यं ५० लक्ष-युआन्-तः न्यूनम् आसीत्, ३ तः ५० लक्ष-युआन्-पर्यन्तं मूल्यं प्राप्तानां गृहानाम् अनुपातः जून-मासात् १.३% वर्धितः

गतवर्षस्य जुलैमासे केवलं ४०.७% सेकेण्डहैण्ड् आवासव्यवहारः ५० लक्षं युआन् इत्यस्मात् न्यूनः आसीत् । एकवर्षे एव ५० लक्षं आरएमबी इत्यस्मात् न्यूनमूल्यानां आवाससूचीनां अनुपातः २० प्रतिशताङ्केन वर्धितः ।

क्षेत्रीयदृष्टिकोणेन शेन्झेन्-जिल्हेषु लॉन्गगङ्ग-मण्डले सेकेण्ड-हैण्ड्-आवासीय-स्थानांतरण-व्यवहारस्य अधिकः अनुपातः अस्ति । जुलैमासे १,००५ यूनिट् विक्रीताः, येन १,००० तः अधिकाः यूनिट् युक्तः एकमात्रः प्रशासनिकः मण्डलः अभवत्, द्वितीयस्थाने स्थिते फुटियान् मण्डले ८९८ यूनिट् मासे मासे वृद्धिः अभवत् % तृतीयस्थानं नानशानमण्डलं ७४५ यूनिट् आसीत्, मासे मासे १०% वृद्धिः ।

ली युजिया इत्यनेन उक्तं यत् गृहक्रेतृणां वृद्धिः येषां केवलं गृहक्रयणस्य आवश्यकता वर्तते, एकतः आवासमूल्यानां न्यूनतायाः, अधिकानि गृहाणि कुलमूल्येन ५० लक्षं न्यूनानि भवन्ति, अपरतः व्यवहारे परिवर्तनेन सह सम्बद्धा अस्ति कुलमूल्यानि न्यूनीकर्तुं इच्छा।

अस्मिन् वर्षे उत्तरार्धे शेन्झेन् नागरिकानां गृहक्रयणस्य अभिप्रायस्य विषये लेयोजिया इत्यस्य सर्वेक्षणप्रतिवेदने ज्ञायते यत् शेन्झेन् नागरिकानां कुलगृहक्रयणबजटस्य ४५% भागः ३० लक्षतः न्यूनः, २९% ३० लक्षतः ५० लक्षपर्यन्तं भवति, ७४% च बजटयुक्तः अस्ति ५ मिलियन % तः न्यूनतया ।

समग्रतया, शेन्झेन्-नगरस्य सेकेण्ड-हैण्ड्-आवास-दत्तांशैः जुलै-मासे उत्तम-परिणामः दर्शितः, मुख्यतया आवास-मूल्यानां न्यूनतायाः कारणतः, द्वितीयत्रिमासे शेन्झेन्-द्वारा प्रवर्तितानां नीतीनां श्रृङ्खलायाः च कारणेन, यया गृहक्रयणस्य सीमा न्यूनीकृता, यत् संयुक्तरूपेण जुलै-मासस्य माङ्गल्यां योगदानं दत्तवान् मोचनम्‌।

सेकेण्ड हैण्ड् आवासस्य उल्लासस्य विपरीतम् शेन्झेन्-नगरस्य नूतनाः आवासव्यवहाराः अद्यापि जुलैमासे निम्नस्तरस्य मध्ये भ्रमन्ति स्म ।

शेन्झेन् रियल एस्टेट् एजेण्ट् एसोसिएशन् इत्यस्य आँकडानुसारं जुलैमासे शेन्झेन्-नगरे कुलम् ३,०१९ नवीनगृहाणां लेनदेनं कृतम्, यत् मासे ५.५% न्यूनीकृतम्, वर्षे वर्षे १६.८% च न्यूनम् अभवत्, तेषु २,६१६ नवीनगृहेषु व्यवहारः अभवत्, मासे मासे १०.६%, वर्षे वर्षे १७.१% न्यूनम् । द्वितीयहस्तगृहविपण्यस्य तुलने नूतनस्य द्वितीयहस्तस्य च आवासस्य विषमवितरणं भवति ।

अस्मिन् वर्षे आरम्भात् नीतीनां बहुपरिक्रमेण उत्तेजितः शेन्झेन्-नगरस्य नूतन-आवास-बाजारस्य लेनदेन-मात्रायां महत्त्वपूर्णः सुधारः न अभवत् गतवर्षस्य उत्तरार्धे मासिकव्यवहारस्य औसतमात्रायाः सह।

"यदा कठोरमागधा प्रबलं भवति, तदा नूतनगृहानां बृहत् आपूर्तिः सह मिलित्वा, बृहत्-परिमाणेन नवीनगृहाणि प्रतिस्थापितानि भविष्यन्ति, यस्य परिणामेण नवगृहाणि अन्तिमेषु वर्षेषु न्यूनस्तरस्य मध्ये भ्रमन्ति" इति ली युजिया अवदत्।

आपूर्तिपक्षे अपि क्षयः भवति ले यूजिया-आँकडानां अनुसारं जुलैमासे शेन्झेन्-नगरे प्रथम-हस्त-आवासीय-सम्पत्त्याः नव-विक्री-पूर्व-क्षेत्रं २०७,००० वर्गमीटर् आसीत्, तथा च १,७३७ नवीन-पूर्व-विक्रय-क्षेत्रं योजितम्, यत् महत्त्वपूर्णम् अस्ति मासे मासे ५०% अधिकं न्यूनता।

आपूर्तिः पर्याप्तं न्यूनता अपि अस्ति यत् जुलाईमासस्य अन्ते शेन्झेनस्य नवीनं गृहसूची 4.95 मिलियन वर्गमीटर् आसीत् विगतषड्मासेषु औसतमासिकविक्रयपूर्वलेनदेनक्षेत्रस्य आधारेण गणना कृता विक्रयचक्रं २२ मासान् यावत् न्यूनीकृतम् अस्ति।

तदतिरिक्तं, इदमपि महत्त्वपूर्णं यत् जुलाईमासस्य मध्यभागात् अन्ते यावत् शेन्झेन् सम्पत्तिबाजारस्य लेनदेनस्य मात्रा दुर्बलतायाः लक्षणं दर्शयति स्म लेनदेनस्य मात्रायां त्रयः सप्ताहाः यावत् न्यूनाः अभवन्, यत् अपि सूचयति यत् शेन्झेन् सम्पत्तिः भविष्ये विपण्यं कष्टानां सामनां करिष्यति।