समाचारं

शङ्घाई सम्पत्तिबाजारे 3 मासान् यावत् सकारात्मकव्यवहारवृद्धिः दृश्यते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २ दिनाङ्के चीनस्य जनबैङ्कस्य शाङ्घाई-मुख्यालयेन २०२४ तमस्य वर्षस्य उत्तरार्धस्य कार्यसभा आयोजिता यत् वर्षस्य प्रथमार्धे कार्यस्य सारांशं कृत्वा अग्रिमपदे कार्याणि नियोजितानि

अचलसम्पत्बाजारस्य सुरक्षितं स्थिरं च संचालनं निर्वाहयितुम्, केन्द्रीयबैङ्कस्य शङ्घाई मुख्यालयेन शङ्घाई नगरपालिकासर्वकारेण सह सहकार्यं कृत्वा नवीनाः अचलसम्पत्नीतिः प्रवर्तते स्म, व्यक्तिगत आवासऋणानां कृते पूर्वभुगतानानुपाताः ऋणव्याजदराणि च न्यूनीकृत्य स्थावरजङ्गमस्य समर्थनार्थं 16 वित्तीयनीतीनां कार्यान्वयनम्;तथा च उच्चगुणवत्तायुक्तानि अचलसम्पत्कम्पनयः स्वस्य विद्यमानसम्पत्त्याः पुनः सजीवीकरणे सहायतार्थं परिचालनसंपत्तिऋणस्य उपयोगं कर्तुं वाणिज्यिकबैङ्कानां प्रचारः "त्रयः प्रमुखाः परियोजनाः" निर्माणे समर्थनं कुर्वन्ति तथा च गारण्टीकृत-वितरणसम्पत्त्याः वित्तीयसेवाः निरन्तरं प्रदास्यन्ति; आवासभाडानां आर्थिकसमर्थनं वर्धयन्तु।

५८ अन्जुके रिसर्च इन्स्टिट्यूट् इत्यस्य अध्यक्षः झाङ्ग बो इत्यनेन चीन बिजनेस न्यूज इत्यस्मै उक्तं यत् केन्द्रीयबैङ्कस्य शङ्घाई मुख्यालयस्य कार्यसभा वित्तीयपक्षे शङ्घाई इत्यस्य नवीननीतिभिः सह सहकार्यं कर्तुं तथा च वृद्धिशीलबाजारस्य पट्टेदारीबाजारस्य च वित्तीयसमर्थनं वर्धयितुं केन्द्रीकृता, यत्र न्यूनीकरणं कवरं कृतम् of home purchases cities क्रमबद्धं पुनर्प्राप्ति।

अस्मिन् वर्षे मे-मासस्य १७ दिनाङ्के आवासवितरणं सुनिश्चित्य राष्ट्रिय-वीडियो-सम्मेलनस्य आयोजनानन्तरं शङ्घाई-नगरेण शीघ्रमेव प्रतिक्रिया दत्ता, सम्पत्ति-बाजार-नीतीनां सर्वतोमुख-रूपेण अनुकूलनार्थं मे-मासस्य २७ दिनाङ्के बहुविध-लाभान् विमोचितम् वित्तीयसमर्थने पूर्वभुगतानानुपातः बंधकव्याजदरः च अन्तर्भवति ।

पूर्वभुक्ति-अनुपातात् न्याय्यं चेत् प्रथमगृहस्य पूर्व-भुगतान-अनुपातः पूर्वं ३०% आसीत्, द्वितीयगृहस्य पूर्व-भुगतान-अनुपातेन च विभेदितनीतयः कार्यान्विताः, ये किङ्ग्पु, जियाडिङ्ग् इत्यादिषु क्षेत्रेषु ४०%, मुख्यतया च ५०% आसीत् नगरीयक्षेत्रेषु । "५२७" नवीनसौदानां अनन्तरं प्रथमगृहस्य पूर्वभुगतानानुपातः २०% यावत् न्यूनीकृतः अस्ति, अद्यापि मुक्तव्यापारक्षेत्रस्य लिङ्गङ्गनवक्षेत्रे विभेदितनीतयः कार्यान्विताः सन्ति जियाडिंग्, किङ्ग्पु, सोङ्गजियाङ्ग, फेङ्गक्सियन, बाओशान्, जिनशान् इत्यादीनां प्रशासनिकजिल्हेषु सम्पूर्णं क्षेत्रं ३०% यावत् न्यूनीकृतम् अस्ति;

बंधकव्याजदराणां दृष्ट्या "527" नवीनसौदान्तरे प्रथमगृहस्य वाणिज्यिकऋणव्याजदरेण LPR माइनस 45 आधारबिन्दुः समायोजितः भविष्यति, अर्थात् 5 वर्षाणाम् अधिककालस्य न्यूनतमः बंधकव्याजदरः 3.5 भविष्यति % द्वितीयं गृहं एलपीआर माइनस 5 आधारबिन्दुः भविष्यति, यत्र न्यूनतमं 3.9 %, तथा च जियाडिंग्, किङ्ग्पु सहितं षट् प्रशासनिकक्षेत्रेषु 3.7% भविष्यति।

गृहक्रयणस्य सीमां व्ययञ्च एकत्रैव न्यूनीकर्तुं उपर्युक्तनीत्या चालितं, गृहक्रयणयोग्यतायाः शिथिलतायाः अन्येषां अनुकूलकारकाणां च सह, शङ्घाई-नगरस्य अचलसम्पत्-बाजारस्य प्रभावीरूपेण मरम्मतं कृतम् अस्ति

शङ्घाई-अचल-सम्पत्-व्यापार-केन्द्रस्य आँकडानुसारं जुलै-मासे शङ्घाई-सम्पत्त्याः विपण्यं "अफ-सीजन-मध्ये मन्दं न भवति" प्रथम-द्वितीय-हस्त-गृहेषु कुल-व्यवहारस्य मात्रा २१ लक्षं वर्गमीटर्, क वर्षे वर्षे १२% वृद्धिः सकारात्मकवृद्धेः अनन्तरं त्रयः मासाः यावत् कुलमासिकव्यवहारस्य मात्रा अपरिवर्तिता अस्ति।

सेकेण्ड हैण्ड आवासबाजारस्य दृष्ट्या "शंघाई जिउ तियाओ" इत्यस्य कार्यान्वयनानन्तरं जून-जुलाई-मासयोः प्रदर्शनेन विगतमार्च-एप्रिल-मासेषु "लिटिल् इण्डियन-वसन्त"-पश्चात् मार्केट्-अधः प्रवृत्तिः परिवर्तिता अस्मिन् वर्षे मार्चमासात् आरभ्य एकस्मिन् मासे विक्रीतानाम् यूनिट्-सङ्ख्या पञ्चमासान् यावत् क्रमशः १५,००० यूनिट्-इत्यस्य उल्लास-बस्ट्-रेखां अतिक्रान्तवती अस्ति

तेषु जूनमासे २३,७०० यूनिट् विक्रीतम्, यत् २०२१ तमस्य वर्षस्य जुलैमासात् नूतनं मासिकं उच्चतमं भवति, जुलैमासे वर्षे वर्षे १८,००० यूनिट् विक्रीतम्, यत् मूलतः ४५% वृद्धिः आसीत् मार्चमासे "लिटिल् इण्डियन स्प्रिंग" इत्यस्य समानं, यस्य लेनदेनक्षेत्रानुपातः ३ मासिकवृद्धिः ५०,००० वर्गमीटर् अस्ति ।

जून-जुलाई-मासेषु द्वितीय-हस्त-आवास-व्यवहारस्य औसत-मासिक-संख्या प्रायः २१,००० यूनिट्-मात्रा आसीत्, समग्र-व्यवहार-स्तरः च तुल्यकालिक-उच्च-स्तरस्य आसीत् जनवरीतः जुलैपर्यन्तं द्वितीयहस्तगृहव्यवहारः ९.५२ मिलियनवर्गमीटर् आसीत्, यत् वर्षे वर्षे १०% वृद्धिः अभवत्, अस्मिन् वर्षे जनवरीतः जूनमासपर्यन्तं वृद्धिदरः ५ प्रतिशताङ्काधिकः आसीत्

नवीनगृहाणि अपि उत्तमं प्रदर्शनं कृतवन्तः, सदस्यता वर्धिता, विक्रयणं च त्वरितम् अभवत् । तेषु जूनमासात् जुलैमासपर्यन्तं नूतनगृहेषु व्यवहारक्षेत्रं ६९०,००० वर्गमीटर् आसीत्, यत् अस्मिन् वर्षे जनवरीतः मेमासपर्यन्तं मासिकसरासरीतः ४१% अधिकम् अस्ति

विगतजून-जुलाई-मासेषु शङ्घाई-नगरे कुलम् ५४ परियोजनानि सदस्यतां सम्पन्नवन्तः, अस्मिन् वर्षे प्रथमपञ्चमासानां तुलने सदस्यतास्तरः ३५% वर्धितः अस्ति, उद्घाटनदिने औसतविक्रयदरः ५०% अतिक्रान्तवान्; अस्मिन् वर्षे जनवरीतः मे-मासपर्यन्तं ४०% इत्यस्मात् अधिकं आसीत् । नवीकरणपरियोजनानां दृष्ट्या जूनमासात् जुलैमासपर्यन्तं नूतनानां आवासपरियोजनानां भ्रमणस्य संख्यायां वृद्धिः अभवत्, नवीकरणपरियोजनानां विक्रयः महतीं त्वरितवान्, जनवरीतः मेमासपर्यन्तं औसतदैनिकव्यवहारक्षेत्रे प्रायः ६०% वृद्धिः अभवत्

टोङ्ग्से रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः सोङ्ग होङ्ग्वेइ इत्यनेन उक्तं यत् शङ्घाई सम्पत्तिविपण्यस्य कृते मुख्यतया त्रयः प्रकाराः नीतयः सन्ति येषां प्रभावः अधिकः भवति एकः "गृहटिकटैः" सम्बद्धाः गृहक्रयणयोग्यतानीतिः, द्वितीयः च वित्तीयः नीतयः, यत्र पूर्व-भुगतान-अनुपातः, बंधक-ऋण-व्याज-दरः इत्यादयः सन्ति तृतीयः वर्गः करः, लेनदेन-व्ययः इत्यादयः सन्ति यदि भविष्ये पूर्व-भुगतान-अनुपातः अथवा बंधक-ऋण-व्याज-दरः अधिकं न्यूनीकर्तुं शक्यते तर्हि तत् निरन्तर-स्थिरतायाः सहायकं भविष्यति शङ्घाई सम्पत्तिविपण्यस्य।

अस्मिन् वर्षे उत्तरार्धे कार्यस्य विषये केन्द्रीयबैङ्कस्य शङ्घाईशाखायाः कथनमस्ति यत् सा वित्तीयजोखिमान् प्रभावीरूपेण निवारयिष्यति, समाधानं च करिष्यति, यत्र अचलसम्पत्बाजारस्य परिचालनस्य वित्तीयस्थितीनां च निरीक्षणं विश्लेषणं च सुदृढं करिष्यति।

ई-हाउस रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः यान युएजिन् इत्यनेन उक्तं यत् वर्षस्य उत्तरार्धे अचलसम्पत्कार्यस्य आवश्यकताः अचलसम्पत्बाजारस्य संचालनस्य वित्तीयस्थितेः च निगरानीयताविश्लेषणं च स्पष्टतया सुदृढां कुर्वन्ति। एतेन ज्ञायते यत् वित्तीयजोखिमानां निवारणं निष्क्रियीकरणं च अचलसम्पत्कार्यं च अद्यापि अतीव महत्त्वपूर्णम् अस्ति तस्मिन् एव काले अचलसम्पत्बाजारव्यवहारदत्तांशस्य निरीक्षणं अद्यापि महत्त्वपूर्णम् अस्ति।

झाङ्ग बो इत्यस्य भविष्यवाणी अस्ति यत् अग्रिमे चरणे शङ्घाई-नगरं १६ प्रासंगिकवित्तीयनीतीनां सख्यं अनुसरणं करिष्यति, व्यक्तिगत-आवास-ऋणानां पूर्व-भुगतान-अनुपातं ऋण-व्याज-दरं च प्रभावीरूपेण न्यूनीकरिष्यति, तथा च अस्याः नीतेः निरन्तर-स्थिर-प्रभावशीलतां विपण्यां निर्वाहयिष्यति |. आवासभाडाविपण्यस्य वित्तीयसमर्थनं एकस्याः आवासव्यवस्थायाः निर्माणे सहायकं भविष्यति यत् विविधगृहाणां आवश्यकतानां पूर्तये किरायादानं क्रयणं च प्रवर्धयति।