समाचारं

ओलम्पिकस्य गुप्तशस्त्रम् : चुकंदरः प्रदर्शनं वर्धयितुं शक्नोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

चुकन्दरः प्राकृतिकप्रदर्शनवर्धनरूपेण अन्तिमेषु वर्षेषु क्रीडकानां, फिटनेस-उत्साहिनां च लोकप्रियः अभवत् । रसयुक्तं वा, प्रत्यक्षतया सेवनं वा पेयरूपेण चूर्णं वा कृत्वा सुपारी धावनस्य, सायकलयानस्य च प्रदर्शनस्य सम्भाव्यं वर्धकं दृश्यते परन्तु किं वास्तवमेव चुकंदरः एथलेटिकप्रदर्शने महत्त्वपूर्णतया सुधारं कर्तुं शक्नोति? ज्ञातुम् अस्तु ।

02

२०२० तमे वर्षे एकस्मिन् विशाले व्यवस्थितसमीक्षे ८० नैदानिकपरीक्षणाः आच्छादिताः येषु प्रतिभागिनः चुकन्दरस्य रसं पिबितुं वा न वा पिबितुं यादृच्छिकरूपेण नियुक्ताः आसन् । अध्ययनेन ज्ञातं यत् चुकन्दरस्य रसस्य सेवनेन क्रीडकानां कृते प्रदर्शनस्य लाभः अवश्यमेव भवति । यत्र प्रत्येकं सेकण्ड् वा सेन्टिमीटर् वा गण्यते तत्र क्रीडासु सुपारीरसः महत् अन्तरं कर्तुं शक्नोति । यथा, चुकन्दरस्य रसस्य पूरकं १६.१ किलोमीटर् (१० माइल) यावत् सायकलयानसमयपरीक्षायाः समये ४८ सेकेण्ड् यावत् समयस्य सुधारस्य बराबरम् आसीत्

७३ अध्ययनानाम् अन्येन २०२१ तमे वर्षे व्यवस्थितसमीक्षया सहनशक्तिक्रीडकानां विषये अवलोकनं कृत्वा तथैव सकारात्मकप्रभावाः प्राप्ताः । चुकन्दरेण (अन्यैः नाइट्रेट्-समृद्धैः शाकैः) पूरकत्वेन तेषां विफलतायाः समयः औसतेन २५.३ सेकेण्ड्-पर्यन्तं सुधरितः, १६३ मीटर्-पर्यन्तं च गतं दूरं वर्धितम् परन्तु एते सुधाराः मुख्यतया मनोरञ्जनक्रीडकेषु दृष्टाः न तु अभिजातक्रीडकेषु वा निषण्णेषु जनासु वा ।

चुकन्दरस्य एथलेटिक-प्रदर्शनं वर्धयितुं क्षमता बहुधा नाइट्रेट्-द्रव्यस्य अधिकतायाः कारणात् अस्ति । मुखस्य जीवाणुभिः नाइट्रेट्-द्रव्याणि नाइट्राट्-रूपेण परिणमन्ति ततः उदर-अम्लस्य साहाय्येन नाइट्रिक-आक्साइड्-रूपेण परिणमन्ति । नाइट्रिक आक्साइड् रक्तवाहिनीनां विस्तारं कर्तुं शक्नोति तथा च मांसपेशीषु प्राणवायुप्रदानं त्वरितुं शक्नोति, येन ऊर्जायाः उपयोगस्य दक्षतायां सुधारः भवति, क्लान्तता च विलम्बः भवति ।

चुकन्दरस्य मूल्याङ्कनं ऑस्ट्रेलिया-क्रीडासंस्थायाः (AIS) कृतम् अस्ति तथा च विशिष्टेषु क्रीडास्थितौ उपयोगाय अनुशंसितम् अस्ति । एआइएस अनुशंसति यत् चुकन्दरस्य पूरकं व्यायामस्य, प्रशिक्षणस्य, ४-३० निमेषपर्यन्तं स्थायित्वं प्रतिस्पर्धात्मकक्रियाकलापस्य, तथैव व्यत्ययगतगतियुक्तानां दलक्रीडायाः च कृते उपयुक्ताः सन्ति

उत्तमफलार्थं चुकन्दरस्य उत्पादेषु (रसः, चूर्णः वा भोजनं वा) ३५०-६०० मिग्रा अकार्बनिकनाइट्रेट् भवितव्यम् । नाइट्रेट्-द्रव्याणां नाइट्रिक-आक्साइड्-रूपेण परिणतुं रक्तप्रवाहे अवशोषितुं च पर्याप्तः समयः भवति इति सुनिश्चित्य प्रशिक्षणात् वा स्पर्धायाः वा २-३ घण्टापूर्वं तत् सेवनं करणीयम्

03

चुकन्दरस्य रसस्य उपयोगं कुर्वन् द्रष्टव्यानि वस्तूनि : १.

मूत्रस्य वर्णपरिवर्तनं : चुकन्दरस्य रसस्य सेवनानन्तरं मूत्रं रक्तं भवितुम् अर्हति, येन भवतः निर्जलीकरणस्य स्थितिः निर्धारयितुं कठिनं भवितुम् अर्हति ।

उदरस्य व्यथा : केचन जनाः चुकन्दरस्य रसं पिबन् उदरस्य व्यथां अनुभवितुं शक्नुवन्ति, अतः दौडदिने भवतः समस्याः न भवन्ति इति सुनिश्चित्य प्रशिक्षणकाले एतत् प्रयत्नः करणीयः इति सर्वोत्तमम्।

यद्यपि एथलेटिकप्रदर्शने सुधारं कर्तुं शाकात् प्रत्यक्षतया पर्याप्तं नाइट्रेट्-सेवनं कठिनं भवितुम् अर्हति तथापि भवतः दैनिक-आहारे पर्याप्तशाकानि (यथा अजवाइन, अरुगुला, पालकम् इत्यादीनि) समाविष्टानि उच्च-नाइट्रिक-आक्साइड्-स्तरं निर्वाहयितुं साहाय्यं कर्तुं शक्नुवन्ति परन्तु नाइट्रेट्-युक्तानि शुद्धमांसानि परिहर्तव्यानि यतः एतेषु आहारपदार्थेषु नाइट्रेट्-द्रव्याणि कर्करोगस्य जोखिमं वर्धयितुं शक्नुवन्ति ।

सारांशेन सुपारी क्रीडकानां कृते लघुप्रदर्शनवर्धनं दातुं शक्नोति, परन्तु सन्तुलितं आहारं पर्याप्तं प्रशिक्षणं च समानरूपेण महत्त्वपूर्णम् अस्ति । इष्टतमपरिणामानां कृते क्रीडावैज्ञानिकेन प्रमाणितेन अभ्यासशीलेन क्रीडापोषणविशेषज्ञेन सह परामर्शः अनुशंसितः भवति।

refer to

सेनेफेल्ड जे डब्ल्यू, विगिन्स सी सी, रेजिम्बल आर जे, डोमिनेली प.बी , बेकर एसई, जोइनर एम जे. नाइट्रेट पूरक के एर्गोजेनिक प्रभाव : एक व्यवस्थित समीक्षा एवं मेटा-विश्लेषण। Med Sci Sports Exerc. 2020 अक्टूबर;52 (10):2250-2261.