समाचारं

बाह्यश्रवणनालिकस्य क्षयरोगस्य कारणानि चिकित्सा च कियत् जानन्ति ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

श्रवणद्वारत्वेन कर्णस्य संरचना कार्यं च विशेषतया महत्त्वपूर्णम् अस्ति । दैनिक बहिःरोगीचिकित्सालयेषु वैद्याः "बाह्यश्रवणनहरस्य अट्रेसिया" इति रोगिणः बहुवारं प्राप्तवन्तः यदि एषा स्थितिः गम्भीरा अस्ति तर्हि न केवलं श्रवणशक्तिं प्रभावितं करिष्यति, अपितु जीवने असुविधां अपि आनयिष्यति अतः अद्य, शाण्डोङ्ग प्रान्तीयः कर्णरोगविज्ञानचिकित्सालये ओटोप्लास्टी चेन् डोङ्गः, निदेशकः विभागस्य, बाह्यश्रवणनहर-अत्रेसिया-विषये सरलं विज्ञान-लोकप्रियीकरणं परिचयं च दत्तवान् ।

1. बाह्यश्रवणनालिकस्य क्षयरोगस्य कारणानि

बाह्यश्रवणनालिके अट्रेसिया, संक्षेपेण, बाह्यश्रवणनलिकां (कर्णिकां मध्यकर्णं च संयोजयति इति नली) आंशिकरूपेण वा पूर्णतया वा निमीलितः भवति, यस्य परिणामेण मध्यमकर्णयोः अन्तःकर्णयोः च ध्वनिः सम्यक् प्रवाहितुं असमर्थता भवति, तेन श्रवणं प्रभावितं भवति। अस्याः स्थितिः कारणानि जटिलानि विविधानि च सन्ति, यथा-

01. आनुवंशिककारकाः

बाह्यश्रवणनलिकायाः ​​अट्रेसिया-रोगस्य कारणं आनुवंशिकता एकः महत्त्वपूर्णः कारकः अस्ति । यदि बाह्यश्रवणनहरस्य क्षयरोगस्य पारिवारिक-इतिहासः अस्ति तर्हि सन्तानेषु रोगस्य जोखिमः महत्त्वपूर्णतया वर्धते । अस्य पृष्ठतः गुणसूत्रस्य अथवा आनुवंशिकविकृतयः सन्ति, ये बाह्यश्रवणनलिकायाः ​​सामान्यविकासं प्रभावितयन्ति ।

02. असामान्य भ्रूण विकास

भ्रूणस्य विकासे यत्किमपि किञ्चित् विकारं भवति तस्य परिणामेण बाह्यश्रवणनहरस्य अविकसः अथवा अट्रेसिया भवितुम् अर्हति । यथा - गर्भिणीभिः गर्भधारणकाले औषधस्य अनुचितप्रयोगः, वायरलसंक्रमणं इत्यादयः उत्प्रेरकाः भवितुम् अर्हन्ति ।

03. आघातः

प्राप्तः आघातः अपि बाह्यश्रवणनालिकस्य क्षयरोगस्य सामान्यकारणम् अस्ति । गम्भीरः आघातः बाह्यश्रवणनलिकायाः ​​उपास्थिस्य अथवा अस्थिस्य क्षतिं कर्तुं शक्नोति, येन संरचनात्मकपरिवर्तनं भवति, अट्रेसिया च भवति ।

2. बाह्यश्रवणनहरस्य क्षयरोगस्य लक्षणम्

बाह्यश्रवणनहरस्य क्षयरोगस्य लक्षणं क्षयस्य प्रमाणस्य स्थानस्य च आधारेण भिन्नं भवति, परन्तु सामान्यतया श्रवणशक्तिक्षयः, कर्णपूर्णता, टिनिटस् इत्यादिरूपेण प्रकट्यते गम्भीरेषु सति रोगिणां पूर्णतया श्रवणशक्तिक्षयः भवितुम् अर्हति, यत्र कर्णवेदना, रक्तस्रावः इत्यादयः आघातोत्तरलक्षणाः अपि भवन्ति ।

3. बाह्यश्रवणनहरस्य क्षयरोगस्य चिकित्सा कथं करणीयम् ?

बाह्यश्रवणनहरस्य क्षयरोगस्य कृते वर्तमानकाले रोगी श्रवणशक्तिं पुनः स्थापयितुं वा सुधारयितुं वा विविधाः चिकित्साविकल्पाः उपलभ्यन्ते:

01. टिमपनोप्लास्टी

एषा मध्यकर्णस्य संरचनानां शल्यक्रियाद्वारा पुनर्निर्माणस्य पद्धतिः अस्ति, जन्मजातविकृतिजन्यमध्यकर्णसमस्यानां कृते उपयुक्ता च अस्ति सूक्ष्मदर्शिकायाः ​​अधीनं शल्यक्रिया भवति, मध्यकर्णकार्यं पुनः स्थापयितुं असामान्यं ऊतकं निष्कासयितुं, अस्थिशृङ्खलां मरम्मतं कर्तुं इत्यादिषु विनिर्मितम् अस्ति

02. बाह्य श्रवण नहर प्लास्टी

अधिग्रहीतबाह्यश्रवणनहरसंकोचनेन अथवा अट्रेसियाद्वारा श्रवणक्षयस्य कृते बाह्यश्रवणनहरप्लास्टी प्रभावी उपचारः अस्ति । एषा शल्यक्रिया त्वचायां चीरद्वारा बाह्यश्रवणनलिकां विस्तारयित्वा, उपास्थिस्य छिलनं कृत्वा स्वच्छतायाः सुविधां कृत्वा संक्रमणं निवारयितुं श्रवणशक्तिं सुधरयति

03. श्रवणयंत्रम्

ये रोगिणः श्रवणशक्तिपुनर्स्थापनार्थं सुधारार्थं च उपर्युक्तशल्यक्रियाणां कृते उपयुक्ताः न सन्ति, तेषां कृते श्रवणयन्त्राणि महत्त्वपूर्णं सहायकयन्त्रं भवन्ति, यथा अस्थिसञ्चारश्रवणयन्त्राणि

04. औषधचिकित्सा

केषुचित् सन्दर्भेषु बाह्यश्रवणनलिकायाः ​​संक्रमणजन्य अट्रेसिया इत्यादिषु चिकित्सायाः अपि आवश्यकता भवितुम् अर्हति । प्रतिजीवककर्णबिन्दुः इत्यादीनि औषधानि शोथं निवारयितुं, संक्रमणं नियन्त्रयितुं, शल्यक्रियायाः अथवा पुनर्प्राप्त्यर्थं सज्जतां कर्तुं च साहाय्यं कर्तुं शक्नुवन्ति ।

अन्ते निदेशकः चेन् डोङ्गः अवदत् यत् यद्यपि बाह्यश्रवणनहरस्य क्षयरोगः जटिलः रोगः अस्ति तथापि अधिकांशरोगिणः वैज्ञानिकनिदानेन उचितचिकित्सायाः च माध्यमेन संतोषजनकं चिकित्सां प्राप्तुं शक्नुवन्ति। आनुवंशिककारकैः, असामान्यभ्रूणविकासेन वा आघातेन वा, तस्य निवारणार्थं अस्माकं तदनुरूपाः साधनानि सन्ति । दैनन्दिनजीवने कर्णस्वच्छतां सुष्ठु स्थापयितुं, कर्णेषु खननार्थं तीक्ष्णवस्तूनाम् उपयोगं परिहरितुं च इत्यादीनि निवारकपरिहाराः अपि महत्त्वपूर्णाः सन्ति