समाचारं

एतादृशं स्वादिष्टं भोजनं ग्रीष्मकालस्य आगमनमात्रेण सम्पूर्णे अन्तर्जालमाध्यमे उपलभ्यते, अतः कृपया सावधानीपूर्वकं व्यवहारं कुर्वन्तु

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


ग्रीष्मकालः अस्ति, कच्चा अचारशाकभोजनस्य सम्यक् ऋतुः अस्ति । चाओशान्, शुण्डे इत्यादिषु तटीयक्षेत्रेषु "कच्चा अचारयुक्तम्" इति पारम्परिकं स्वादिष्टं भोजनं स्थानीयजनानाम् अतीव प्रियम् अस्ति । कोमलझींगाः, कङ्कणं च स्थूलशंखमत्स्यं यावत् एतेषां समुद्रीभोजनानां विशिष्टं स्वादं, स्वादं च बहिः आनेतुं केवलं मरिनेट् भवति ।


विगतवर्षद्वये लघु-वीडियो-मञ्चानां उदयेन अचारयुक्तं भोजनं उन्मादं जातम्, येन अधिकाः जनाः अस्मिन् अद्वितीयभोजने रुचिं लभन्ते ।


परन्तु अस्य उन्मादस्य पृष्ठतः अस्य सुरक्षाविषयाणि अपि जनस्य ध्यानं आकर्षितवन्तः यत् कच्चा अचारयुक्तं समुद्रीभोजनं सुरक्षितं वा ? खादितुं शक्यते वा ?



कच्चा अचारयुक्तं भोजनं मद्ये सिक्तं कृत्वा बन्ध्याकरणं कर्तुं शक्यते वा ?


कच्चा अचारः कच्चाहारस्य अचारः इति अर्थः । विधिः अस्ति यत् समुद्रीभोजनं मांसं वा इत्यादीनि नवीनसामग्रीणि श्वेतमद्येन, लघुसोयाचटनी, लशुन, मसालेदारकोजरा इत्यादिभिः मसालाभिः सह मरिनेटं कृत्वा केचन व्यक्तिगतरुचिनुसारं निम्बूरसं वा सर्षपं वा अपि योजयिष्यन्ति, ततः प्रत्यक्षतया खादिष्यन्ति वा मिश्रयन्ति वा तान् अन्यैः आहारैः सह पचन्तु।


यतो हि कच्चा अचारयुक्तं भोजनं प्रायः शीतलकस्य अन्तः संगृहीतं भवति, तस्य स्वादः शीतलः भवति, विशेषतया च स्फूर्तिदायकः भवति, तत्सह, तस्य अम्लः मसालेदारः च स्वादः अपि अतीव रुचिकरः भवति, उष्णग्रीष्मकाले भूखं वर्धयितुं शक्नोति, अतः ग्रीष्मकालस्य सेवनार्थं अतीव उपयुक्तः भवति .


बहवः जनाः कच्चा अचारयुक्तं भोजनं खादितुम् उत्सुकाः सन्ति यतः एतेन अन्नं अधिकं "नवीनम्" कर्तुं शक्यते । एकदा बहवः जनाः तस्य प्रयोगं कुर्वन्ति चेत् ते अस्मिन् रसेन गभीररूपेण आकृष्टाः भविष्यन्ति, यथा ते व्यसनिनः सन्ति, अतः एतत् "मानवविषम्" इति कथ्यते । कथ्यते यत् कच्चा अचारयुक्तं भोजनं ० वारं खादनं असंख्यवारं च केवलं भेदः अस्ति ।


यद्यपि कच्चा अचारविधिः सामग्रीनां मूलस्वादं रक्षितुं शक्नोति तथापि कतिपयानि सुरक्षाविषयाणि अपि आनयति ।


चित्रस्य स्रोतः: Weibo स्क्रीनशॉट्


केचन जनाः आक्षेपं कुर्वन्ति यत् कच्चे अचारे श्वेतमद्यं, कदाचित् मसालेदारसर्षपं, लवणमसालानि च सन्ति, ये अतीव बन्ध्याकरणं कुर्वन्ति ।


परन्तु एते रोगान् परजीविन् च सम्पूर्णतया मारयितुं न शक्नुवन्ति ।


उदाहरणरूपेण सर्वाधिकं प्रयुक्तं मद्यं गृह्यताम्। यद्यपि कच्चा अचारस्य निर्माणे श्वेतमद्यं योज्यते तथापि श्वेतमद्यस्य प्रमाणं बहु भिन्नं भवति । उच्चबलयुक्तस्य मद्यस्य कृते अपि अधिकांशस्य केवलं ५० डिग्रीतः अधिकं भवति, यत् अद्यापि नसबन्दीमद्यसान्द्रतायाः (७०% ~ ७५%) दूरम् अस्ति ।


तदतिरिक्तं ७५% चिकित्सा कीटाणुनाशकमद्यम् अपि सर्वान् रोगान् मारयितुं न शक्नोति यथा नोरोवायरस, हेपेटाइटिस बी वायरस इत्यादीनां ७५% मद्यस्य प्रति निश्चितः प्रतिरोधः भवति ।


अपि च समुद्रीभोजनेषु जीवाणुविषाणुपरजीविनां अतिरिक्तं । मद्यपानं साहाय्यं कर्तुं न शक्नोति।


२००१ तः २००४ पर्यन्तं स्वास्थ्यमन्त्रालयेन २७ प्रान्तेषु नगरेषु च महत्त्वपूर्णपरजीवीरोगाणां स्थितिविषये द्वितीयं राष्ट्रियसर्वक्षणं कृतम् । मम देशे सर्वाधिकसंक्रमणदरयुक्तेषु परजीवीषु अन्यतमः - क्लोनोर्किस् सिनेन्सिस् (यकृत्-प्रकोपः), प्रायः मत्त-झींगेषु, ताज्जल-मत्स्येषु च दृश्यते राष्ट्रियसर्वक्षणस्य समये ज्ञातं यत् घरेलुसरासरीसंक्रमणस्य दरः २.४% आसीत्, कच्चा अचारयुक्तं भोजनं खादितुम् प्रीयमाणे ग्वाङ्गडोङ्गप्रान्ते क्लोनोर्किस् सिनेन्सिसस्य संक्रमणस्य दरः १६.४२% यावत् आसीत्


चित्रस्रोतः "महत्त्वपूर्णमानवपरजीवीरोगाणां वर्तमानस्थितेः विषये राष्ट्रियसर्वक्षणप्रतिवेदनम्"।


कच्चे अचारयुक्ते भोजने "विषम्" किम् ?


कच्चे अचारयुक्तानां खाद्यानां सुरक्षा सर्वदा विवादास्पदं वर्तते । यद्यपि केचन कच्चाः अचारयुक्ताः आहाराः कठोरप्रक्रियाकरणेन अचारस्य च अनन्तरं केचन जीवाणुः परजीवीः च मारयितुं शक्नुवन्ति तथापि तेषां सुरक्षायाः पूर्णतया गारण्टी न दातुं शक्यते ।


परजीवी संक्रमण


त्वं वदसि, बाल्यकालात् एव खादन् अस्मि, तत्र किमपि दोषः नास्ति ।


यतो हि परजीविनः दशकैः यावत् सुप्ताः तिष्ठन्ति अथवा स्वास्थ्यसमस्यां जनयितुं शक्नुवन्ति ।उदाहरणरूपेण मीठजलमत्स्यानां मध्ये सर्वाधिकं प्रमुखं परजीवी क्लोनोर्किस् सिनेन्सिस् (लिवरफ्लूक्) इति गृह्यताम् .


चित्रस्य स्रोतः : रोगनियन्त्रणनिवारणकेन्द्राणि


मानवशरीरे यकृत्-प्रकोपस्य औसतजीवनकालः प्रायः १५ तः २५ वर्षाणि यावत् भवति, यदि भवान् यकृत्-रोगेण संक्रमितः अस्ति तर्हि लक्षणं न भवितुं शक्नोति मृदुसंक्रमणेषु लक्षणं न स्यात् अथवा केवलं मृदुव्यक्तिः स्यात्, ये अन्येषां सामान्यरोगाणां सदृशाः भवन्ति अतः सुलभतया उपेक्षिताः भवन्ति


परन्तु यदि अधिकानि यकृत्-विक्षेपाः संक्रमिताः भवन्ति तर्हि भूखस्य हानिः, अतिसारः, ज्वरः इत्यादीनि समस्याः उत्पद्यन्ते । यतः एतत् मुख्यतया प्रौढानां पित्तमार्गे निवसति, अतः पित्तस्य अवरोधः, सिरोसिसः, पीतरोगः अपि भवितुम् अर्हति अतः अन्तर्राष्ट्रीयकर्क्कटसंशोधनसंस्थायाः (IARC) २००९ तमे वर्षे क्लोनोर्किस् सिनेन्सिस् इति कर्करोगजनकपरजीवीसंक्रमणस्य प्रकारः इति परिभाषितः ।


एतदर्थं चीनीयरोगनियन्त्रणनिवारणकेन्द्रं आह्वयति यत् -यत्र कच्चा मत्स्यं झींगां च खादितुम् आदतिः भवति तत्र रीतिरिवाजानां परिवर्तनं कृत्वा दुर्भोजनाभ्यासानां निवृत्तिः आवश्यकी भवति कच्चानि मत्स्यानि, कच्चानि झींगानि, अथवा अत्यल्पपक्वानि मत्स्यानि झींगा च न खादन्तु


केचन मित्राणि मन्यन्ते यत् स्वच्छजलमत्स्याः परजीवीप्रवणाः भवन्ति यदि समुद्रीयमत्स्याः उच्चलवणयुक्ते जले दीर्घकालं यावत् निवसन्ति तर्हि तेषां परजीवीसमस्या नास्ति वा?


वस्तुतः समुद्रजलस्य सहस्राणि परजीवीजातयः सन्ति । समुद्रीयमत्स्येषु सामान्यपरजीविनः मुख्यतया अनिसाकीः सन्ति, पोम्फ्रेट्, कोड्, कटलफिश, हेयरटेल्, पीतक्रोकर् इत्यादयः संक्रमिताः भवितुम् अर्हन्ति ।


एतादृशस्य परजीविनः संक्रमणस्य लक्षणं कतिपयेषु घण्टेषु, अथवा विलम्बेन प्रायः सप्ताहे वा दृश्यते । लक्षणं मृदुजठरान्त्रस्य असुविधातः आरभ्य उदरस्य तीव्रवेदना, निरन्तरं अतिसारः, वमनं, जठरस्य व्रणं, अत्यन्तं सति जठरस्य छिद्रं च भवितुम् अर्हति


चित्र स्रोतः ScienceNews


वायरल तथा जीवाणुसंक्रमण

परजीवीसंक्रमणस्य अतिरिक्तं कच्चा अचारयुक्तानि आहारपदार्थानि जीवाणुविषाणुभ्यः सम्भाव्यखतराणि अपि प्रस्तुतुं शक्नुवन्ति । कच्चा अचारयुक्तानि आहारपदार्थानि उच्चतापमात्रे न पच्यन्ते इति कारणतः तेषु विद्यमानाः जीवाणुः विषाणुः च सम्पूर्णतया न मारिताः भवेयुः, येन मानवस्य स्वास्थ्याय त्रासः भवति विश्वस्वास्थ्यसङ्गठनम् (WHO) दर्शयति यत् कच्चा वा अर्धकच्चा वा अन्नं यत् पर्याप्तरूपेण तापितं न भवति तत् जीवाणुनाशकं कृत्वा संक्रमणं जनयितुं शक्नोति।


प्रतिवर्षं ग्रीष्मकाले मार्गपार्श्वे खाद्यस्थानानां लोकप्रियतायाः कारणात्, अचारादिविष्टानां उदयात् च केचन मित्राणि ये घोंघां, अचारयुक्तं घोंघां च खादितुम् इच्छन्ति, ते अधिकं जलीयपदार्थान् खादन्ति


कच्चे अचारयुक्ते अथवा अपूर्णतया पक्वेषु समुद्रीभोजनेषु विब्रिओ पैराहेमोलाइटिकस, विब्रिओ वल्निफिकस, साल्मोनेला इत्यादयः रोगजनकाः जीवाणुः भवितुं शक्नुवन्ति यदा एते जीवाणुः मानवशरीरे प्रविशन्ति तदा तेषां कारणात् अतिसारः, प्रकोपः, वमनः, उदरेण, गम्भीराः जीवाणुसंक्रमणाः अपि भवितुम् अर्हन्ति , मृत्युमपि च ।


अधिकसामान्यभोजनजन्यविषाणुषु नोरोवायरसः, हेपेटाइटिस ए विषाणुः च सन्ति, समुद्रीभोजनं यथा शंखमत्स्यं जलपिण्डैः सहजतया दूषितं भवति यथा पूर्वं उक्तं, उच्चबलयुक्तं मद्यं मूलतः एतयोः विषाणुयोः वधं कर्तुं असमर्थं भवति ।


अतः ग्रीष्मकाले समुद्रभोजनेन उत्पद्यमानरोगाणां कारणेन तटीयक्षेत्रेषु निवासिनः चिकित्सायाः दरं बहु वर्धन्ते


चित्रस्रोतः : २०१९ तः २०२१ पर्यन्तं शाण्डोङ्गप्रान्तस्य तृतीयकसामान्यचिकित्सालयात् खाद्यजनितरोगनिगरानीयदत्तांशस्य विश्लेषणम्


शाण्डोङ्ग-प्रान्तस्य रिझाओ-नगरस्य एकस्य तृतीयक-अस्पतालस्य प्रवेश-स्थितेः आधारेण जून-सितम्बर-मासयोः मध्ये खाद्यजनित-रोगाणां संख्या सर्वाधिकं भवति %) तथा साल्मोनेला (१.९१%) । एतेषु अधिकांशः समुद्रीभोजनैः सह सम्बद्धः अस्ति ।


चित्रस्रोतः : शाडोङ्गप्रान्ते तृतीयकसामान्यचिकित्सालये २०१९ तः २०२१ पर्यन्तं खाद्यजनितरोगनिगरानीयदत्तांशस्य विश्लेषणम्


पाचनं, पोषणस्य अभावं प्रभावितं कुर्वन्ति

शंखमत्स्येषु, स्वच्छजलमत्स्येषु च थायमिन् एन्जाइमं भवति, यत् आहारस्य विटामिन-बी-विटामिनं भङ्गयति1


कच्चानि अचारयुक्तानि आहारपदार्थानि नियमितरूपेण सेवनेन विटामिन-बी-रोगः भवितुम् अर्हति1 तस्य अभावेन "बेरिबेरी" भवति । अत्रत्यः बेरिबेरी तथा च यत् वयं सामान्यतया एथलीट्-पादं वदामः (क्रीडकस्य पादः, अथवा टिनिया पेडिस्, पादयोः संक्रमणं कृत्वा रोगजनककवकैः उत्पद्यमानः सर्वाधिकसामान्यः सतही कवकरोगः) द्वौ सर्वथा भिन्नौ रोगौ स्तः बेरिबेरी-रोगेण पीडिताः जनाः मुख्यतया तंत्रिकातन्त्रस्य, रक्तसञ्चारतन्त्रस्य च लक्षणं दर्शयन्ति, यथा उदासीनता, भ्रमः, मन्दप्रतिक्रिया, अपि च अङ्गसंवेदीक्षतिः, गतिविकारः च केषाञ्चन जनानां हृदयस्वास्थ्यसमस्याः अपि भवन्ति


तदतिरिक्तं कच्चे जलीयपदार्थेषु तापनस्य अनन्तरं प्रोटीनस्य विकृतीकरणं न भवति प्रोटीनस्य संरचना मानवशरीरस्य अवशोषणाय अनुकूला न भवति तथा च पाचनस्य भारं वर्धयति


अतः कच्चा अचारः असुरक्षितत्वस्य अतिरिक्तं दीर्घकालीनस्वास्थ्यं अपि प्रभावितं कर्तुं शक्नोति ।


समुद्रीभोजनं स्वस्थं भोजयन्तु, एतानि मा विस्मरन्तु


समुद्रीभोजनस्य सुरक्षां सुनिश्चित्य अस्माभिः केचन सावधानताः ग्रहीतव्याः ।


औपचारिकमार्गेण ताजाः सामग्रीः क्रीणीत

औपचारिकमार्गाः, ताजगी च उभयम् अपि अनिवार्यम् अस्ति ।


सुपरमार्केट्-बृहत्-विपण्येषु जलीय-उत्पादानाम् सामान्यतया नियमितरूपेण निरीक्षणं भवति, येन तेषां सुरक्षा अधिका विश्वसनीयः भवति ।


तदतिरिक्तं समुद्रीभोजनस्य ताजगी न केवलं रसं प्रभावितं करोति, अपितु तस्य सुरक्षां अपि निर्धारयति । केचन हरितचर्मयुक्ताः रक्तमांसयुक्ताः च मत्स्याः बासी भवन्ति, ते विषाक्तं हिस्टामाइन् उत्पादयिष्यन्ति हिस्टामाइन् एकः जैवजननात्मकः अमाइनः अस्ति यस्य अतिरिक्तसेवनेन चक्करः, वेदना, वमनम् इत्यादीनि विषप्रतिक्रियाः भवितुम् अर्हन्ति



अवश्यं पच्यते

परजीवी, जीवाणुः, विषाणुः वा भवतु, उच्चतापमात्रे तापनेन जीवितस्य दरं बहु न्यूनीकर्तुं शक्यते ।


विश्वस्वास्थ्यसङ्गठनेन "खाद्यसुरक्षायाः पञ्च प्रमुखबिन्दवः" इत्यत्र उल्लेखः कृतः यत् - भोजनं सम्यक् पचन्तु विशेषतः मांसं कुक्कुटं अण्डं समुद्रीभोजनं च । सम्यक् पाकेन प्रायः सर्वे सूक्ष्मजीवाः मारिताः भवन्ति । शोधं दर्शयति यत् ७० डिग्री सेल्सियसपर्यन्तं भोजनं पाकयित्वा तस्य खाद्यं सुरक्षितं भवति इति सुनिश्चित्य साहाय्यं कर्तुं शक्यते ।


अतः निर्माणकाले पर्याप्तं तापनं सुनिश्चितं कुर्वन्तु। यदि कटनानि स्थूलतराः सन्ति अथवा सामग्रीः एव पाकं सुलभं न भवति तर्हि किञ्चित्कालं यावत् तापयित्वा पचन्तु ।


यद्यपि जीवनस्य गतिः द्रुतगतिः अस्ति तथापि वयं यत् अनुसृत्य स्मः तत् केवलं रसगुल्मानां उत्तेजनं न, अपितु भोजनस्य सुरक्षा, आरोग्यम् अपि अस्ति । कच्चा अचारयुक्तं समुद्रीभोजनं, एतत् आकर्षकं स्वादिष्टं, गुप्ताः अनिश्चितताः सन्ति ये अस्मान् पुनः परीक्षितुं बाध्यन्ते । यद्यपि तस्य स्वादः अप्रतिरोध्यः अस्ति तथापि अस्माकं मेजस्य उपरि सुरक्षा प्रथमः विकल्पः अस्ति ।


स्रोतः - लोकप्रिय विज्ञान चीन