समाचारं

उष्ण उष्ण उष्ण ! किं भवतः वातानुकूलनयंत्रं गलत् प्रज्वलितं भवति यावत् शीतलं भवति तावत् “वातानुकूलनरोगः” मा भवतु ?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिदिनं भिन्नाः चिकित्साप्रवृत्तयः, स्वास्थ्यविज्ञानं, वैद्य-रोगी-मानवविज्ञानं च


अन्तिमेषु दिनेषु उष्णवायुः निरन्तरं वर्तते, देशे सर्वत्र मौसमविज्ञानकेन्द्रेषु उच्चतापमानस्य नारङ्गवर्णस्य चेतावनीः जारीकृताः सन्ति । वायुः तापतरङ्गानाम् गन्धेन पूरितः भवति, वातानुकूलनं च दैनन्दिनजीवने अनिवार्यं "आवश्यकता" अभवत् । यद्यपि जनाः प्रायः वदन्ति यत् "ग्रीष्मकाले जीवनं वातानुकूलकैः दीयते" तथापि "वातानुकूलनरोगेण" पीडितः न भवेत् इति वातानुकूलकानाम् उपयोगः मध्यमरूपेण करणीयः



1

वातानुकूलरोगः कः ?



वातानुकूलनरोगः, यः वातानुकूलनलक्षणम् इति अपि ज्ञायते, सः वातानुकूलनसम्बद्धान् रोगान् निर्दिशति, तस्य कारणं च । कारणं यत् वातानुकूलितवातावरणे दीर्घकालं यावत् भवति चेत् मानवशरीरस्य तापमानपरिवर्तनस्य अनुकूलतायाः क्षमता प्रभाविता भवितुम् अर्हति । तत्सह यदि वातानुकूलनव्यवस्था नियमितरूपेण स्वच्छा, परिपालनं च न क्रियते तर्हि जीवाणुनां, ढालस्य च प्रजननक्षेत्रं भवितुम् अर्हति, येन सहजतया संक्रमणं भवति भिन्न-भिन्न-व्यक्तिगत-संविधानस्य, पर्यावरणस्य अनुकूलतायाः च कारणात् सामान्यतया लक्षणं भिन्नं भवति ।


2

वातानुकूलनम् एतेषां रोगानाम् "उड्डयनं" कर्तुं शक्नोति



पाचनमार्गरोगाः: वातानुकूलितकक्षे तापमानं अत्यन्तं न्यूनं भवति, येन उदरस्य अन्तः नाडीसंकोचनं, जठरान्त्रस्य गतिशीलता च दुर्बलता च भवितुम् अर्हति, यत् भूखस्य हानिः, उदरेण, वमनं, उदरवेदना, अतिसारः इत्यादीनि लक्षणरूपेण प्रकट्यते


हृदयरोगाः: वातानुकूलकानाम् अनुचितप्रयोगेन तापमानस्य न्यूनतायाः कारणेन शीतलवातावरणे मानवस्य रक्तवाहिनीनां संकोचनं भवितुम् अर्हति, येन उच्चरक्तचापस्य हृदयरोगस्य च रोगिणां हृदयरोगाः यथा एन्जाइना पेक्टोरिस् इत्यादयः सहजतया उत्पद्यन्ते


चर्मरोगाः: दीर्घकालं यावत् वातानुकूलितवातावरणे स्थित्वा शुष्कः आन्तरिकवायुः त्वचायाः आर्द्रतायाः हानिम् उत्पन्नं कर्तुं शक्नोति, येन शुष्कत्वक्, स्केलिंग्, एलर्जी अपि भवति


स्त्रीरोगाः: अत्यधिकं न्यूनवातानुकूलनस्थिरतायुक्तं शीतलवातावरणं मासिकधर्मस्य समये महिलानां असहजलक्षणानाम् अनुभवं करिष्यति, यथा रक्ताशोधनं, मासिकधर्मस्य कृष्णं रक्तं, रक्तस्य थक्का, शीतसंवेदनशीलता च


गतिव्यवस्था रोगाः: जनाः ग्रीष्मकाले न्यूनानि वस्त्राणि धारयन्ति, वातानुकूलकात् प्रत्यक्षतया प्रवहति शीतलवायुः शरीरस्य पृष्ठे रक्तवाहिनीनां तीक्ष्णसंकोचनं उत्तेजयिष्यति, रक्तप्रवाहं बाधते, मांसपेशिनां, सन्धिषु च प्रभावितं करिष्यति, कटि-पृष्ठ-सन्धि-वेदना च भवितुम् अर्हति , सन्धिकठिनता, मांसपेशीवेदना च ।


शुष्क नेत्र लक्षण: यदि भवान् वातानुकूलितकक्षे दीर्घकालं यावत् तिष्ठति तर्हि शीतलवायुः अश्रुपातस्य शीघ्रं वाष्पीकरणं करिष्यति, यस्य परिणामेण अश्रुपातः न्यूनीभवति


वातानुकूलनयंत्रस्य अनुचितप्रयोगेन मृदुशुष्कत्वक् वा शिरोवेदना वा भवति असुविधा, आन्तरिकतापमानं आर्द्रतां वा समायोजयित्वा वातानुकूलनवातावरणं त्यक्त्वा निवारयितुं शक्यते यदि भवतः निरन्तरं ज्वरः, कासः, अतिसारः, विशेषतः वक्षःस्थलस्य कठिनता वा वक्षःवेदना इत्यादिभिः लक्षणैः सह भवति तर्हि शीघ्रमेव ध्यानं दत्त्वा चिकित्सकस्य सल्लाहं प्राप्तव्यम्


3

वातानुकूलनरोगस्य सम्भावना कस्य अधिका भवति ?



महिला . स्त्रियः शीतप्रोत्साहनस्य प्रति अधिकं संवेदनशीलाः भवन्ति, स्त्रियः अधिकतया ग्रीष्मकाले लघुवस्त्रं, स्कर्टं च धारयन्ति । वातानुकूलितवातावरणे केन्द्रीकृतानां महिलानां चक्करः, शिरोवेदना इत्यादीनां प्रतिकूलप्रतिक्रियाणां सम्भावना अधिका भवति, येषां सह मासिकधर्मप्रवाहस्य मासिकधर्मचक्रस्य च प्रभावः भवति


वृद्धाः बालकाः च . वृद्धानां रोगप्रतिरोधकशक्तिः दुर्बलः भवति, प्रायः विविधाः दीर्घकालीनरोगाः च भवन्ति, बालकानां रोगप्रतिरोधकशक्तिः अद्यापि परिपक्वा नास्ति;एतेषु कश्चन अपि समूहः समये प्रभावीरूपेण जीवाणुः, विषाणुः, ढालः इत्यादीन् दूरीकर्तुं न शक्नोतिरोगजनक . वातानुकूलनस्य कारणेन उष्णशीतपरिवर्तनं तेषां शरीरं सम्यक् न सहितुं शक्नोति अतः तेषां शीतज्वरादिलक्षणं भवति


ये जनाः दीर्घकालं यावत् वातानुकूलितवातावरणेषु कार्यं कुर्वन्ति . कार्यालयकर्मचारिणः चालकाः च इत्यादयः अयं जनानां समूहः वातानुकूलनरोगेण अधिकं पीडितः भवति । तेषां कार्यस्य प्रकृतेः कारणात् ते दीर्घकालं यावत् अतिशीतं शुष्कं च वातावरणं प्राप्नुवन्ति, एकतः शीतलवायुः नाडीसंकोचनं उत्तेजयति, अपरतः च वायुगुणवत्ता च बन्दं वातावरणं दुर्बलं भवति, येन वातानुकूलनरोगस्य जोखिमः वर्धते ।


4

ग्रीष्मकाले वातानुकूलनरोगेण पीडितः भवति चेत् भवद्भिः ध्यानं दातव्यं कानिचन वस्तूनि अत्र सन्ति ।


मौसमः उष्णः भवति, विविधचिन्तानां कारणेन वातानुकूलनयंत्रं न चालू कृत्वा सहजतया तापघातादिस्वास्थ्यसमस्याः उत्पद्यन्ते वस्तुतः यावत् वातानुकूलकस्य सम्यक् उपयोगः भवति तावत् वातानुकूलकस्य "हत्याक्षमता" परिहर्तुं शक्यते ।



नियमितरूपेण स्वस्य वातानुकूलकस्य स्वच्छतां कुर्वन्तु . एतेन धूलिसञ्चयः, रोगाणुवृद्धिः च न्यूनीभवति, आन्तरिकवायुगुणवत्ता सुधरति, शीतलनदक्षता च सुधरति । प्रतिवर्षं उपयोगात् पूर्वं वातानुकूलकस्य सम्यक् शोधनं, उपयोगकाले मासे एकवारं फ़िल्टरस्य शोधनं च अनुशंसितम् । शोधनं कीटाणुनाशकं च कृत्वा प्रायः अर्धघण्टापर्यन्तं द्वारं खिडकीं च उद्घाट्य, यावत् अवशिष्टं कीटाणुनाशकं वाष्पीकरणं न भवति तावत् वायुप्रवाहकार्यं प्रयोक्तव्यम्


वातानुकूलकस्य तापमानं उपयोगसमयं च सम्यक् समायोजयन्तु . ग्रीष्मकाले वातानुकूलनस्य तापमानं २६-२८°C इति स्थापयितुं शक्यते, तथा च अत्यधिकं आन्तरिक-बहिः तापमानान्तरं परिहरितुं अत्यन्तं न्यूनं न भवेत् तत्सह वातानुकूलितकक्षे बहुकालं स्थातुं न शक्यते यदि भवान् दीर्घकालं यावत् वातानुकूलितकक्षे तिष्ठति तर्हि स्थानीयोष्णतायाः विषये ध्यानं दातव्यम् बैकअप इति रूपेण।


वातानुकूलितकक्षेषु वायुप्रवाहस्य विषये ध्यानं दत्तव्यम् . वातानुकूलकं चालू कुर्वन् भवन्तः प्रत्येकं २-३ घण्टेषु खिडकयः उद्घाटयितुं शक्नुवन्ति येन आन्तरिकं बहिः च वायुसञ्चारः सुनिश्चितः भवति तथा च नवनिर्मितकक्षेषु वायुप्रवाहार्थं नियमितरूपेण बहिः गन्तुं शक्यते;


प्रत्यक्षवायुप्रवाहं परिहरन्तु . शरीरं शीघ्रं शीतलं न भवति, त्वचां न शोषयति इति वातानुकूलकस्य वायुनिर्गमस्य अधः न उपविशन्तु । वातानुकूलकं प्रत्यक्षतया न फूत्कयन्तु यतोहि भवन्तः स्वेदं कुर्वन्ति ।


स्वस्य रोगप्रतिरोधकशक्तिं सुदृढां कुर्वन्तु . सद्जीवनाभ्यासाः विकसिताः, वैज्ञानिकतया नियमितरूपेण च भोजनं कुर्वन्तु, विलम्बेन जागरणं परिहरन्तु, शरीरस्य रोगप्रतिरोधकशक्तिं वर्धयितुं नित्यं समुचितं शारीरिकव्यायामं कुर्वन्तु








शङ्घाई तियान्यू अस्पताल समाचार केन्द्र


सम्पादन:याङ्गः   याङ्गः

चित्र      फोटो : फोटो नेटवर्क, केन्द्रीय मौसम वेधशाला

परीक्षणं      परमाणुः : १.स्वज   हरित




【अंत】
Tianyou Health |.चीनी-अस्पतालानां प्रथमः स्व-माध्यम-ब्राण्ड् भवितुं प्रयत्नः