समाचारं

यूके-अध्ययनेन प्रारम्भिकचेतावनीचिह्नानि प्रकाशितानि : दृष्टिहानिः विक्षिप्ततायाः पूर्वानुमानं करोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01

एकस्मिन् नूतने अध्ययने दृष्टिक्षयस्य विक्षिप्ततायाः च सम्बन्धः प्रकाशितः अस्ति, येन सूचितं यत् दृष्टिसंवेदनशीलतायाः हानिः आधिकारिकरूपेण निदानात् पूर्वं १२ वर्षाणि यावत् विक्षिप्ततायाः आरम्भस्य पूर्वानुमानं कर्तुं शक्नोति इङ्ग्लैण्ड्-देशस्य नॉर्फोक्-नगरे ८,६२३ स्वस्थ-वयस्कानाम् दीर्घकालीन-अनुवर्तनस्य आधारेण निर्मितस्य अध्ययनस्य अन्ततः ज्ञातं यत् ५३७ प्रतिभागिषु विक्षिप्ततायाः विकासः अभवत्, येन विक्षिप्ततायाः प्रारम्भिक-लक्षणानाम् अन्वेषणार्थं महत्त्वपूर्णाः सुरागाः प्राप्यन्ते

02

अध्ययनस्य आरम्भे प्रतिभागिनां दृष्टिसंवेदनशीलतापरीक्षा कृता । परीक्षणे प्रतिभागिभिः चलबिन्दुसरणौ निर्मितं त्रिकोणं दृष्ट्वा शीघ्रं बटनं दबातुम् आवश्यकम् आसीत् । परिणामेषु ज्ञातं यत् येषां प्रतिभागिनां पश्चात् विक्षिप्ततायाः निदानं जातम्, तेषां त्रिकोणस्य पहिचाने महत्त्वपूर्णतया मन्दता आसीत्, ये विक्षिप्ततारहिताः एव तिष्ठन्ति स्म

दृष्टिसमस्याः संज्ञानात्मकक्षयस्य प्रारम्भिकसूचकाः भवितुम् अर्हन्ति यतोहि अल्जाइमररोगेण सह सम्बद्धाः विषाक्ताः एमिलोइड्-पट्टिकाः प्रथमं दृष्टिसम्बद्धान् मस्तिष्कस्य क्षेत्रान् प्रभावितं कर्तुं शक्नुवन्ति यथा यथा रोगः प्रगच्छति तथा तथा एते पट्टिकाः क्रमेण मस्तिष्कस्य स्मृतिसम्बद्धान् भागान् प्रभावितयन्ति । अतः दृश्यपरीक्षाभिः स्मृतिपरीक्षाभ्यः पूर्वं घाताः ज्ञातुं शक्यन्ते ।

अल्जाइमररोगे दृग्संसाधनस्य अन्ये केचन पक्षाः प्रभाविताः भवन्ति, यथा वस्तुनां रूपरेखां द्रष्टुं क्षमता (विपरीतसंवेदनशीलता) तथा च कतिपयानां वर्णानाम् भेदं कर्तुं क्षमता (विक्षिप्ततायाः प्रारम्भिकपदे नील-हरितवर्णक्रमे वर्णं द्रष्टुं क्षमता) ) क्षमता प्रभाविताः भविष्यन्ति), एते प्रभावाः तत्क्षणं न लक्ष्यन्ते।

अल्जाइमररोगस्य अन्यत् प्रारम्भिकं लक्षणं नेत्रगतिषु "निरोधात्मकनियन्त्रणे" न्यूनता अस्ति, यत्र विक्षेपकारकाः उत्तेजकाः अधिकसुलभतया ध्यानं आकर्षयन्ति इव दृश्यन्ते अल्जाइमररोगयुक्तानां जनानां विक्षेपकारक-उत्तेजनानां अवहेलनायां समस्याः दृश्यन्ते, ये नेत्रगतिनियन्त्रणस्य समस्यारूपेण प्रकटिताः भवितुम् अर्हन्ति । एते विषयाः वाहनचालनदुर्घटनानां जोखिमं वर्धयितुं शक्नुवन्ति, यत् प्रचलति संशोधनस्य भागः अस्ति ।

विक्षिप्ततारोगयुक्ताः जनाः नूतनमुखं अकुशलतया संसाधयन्ति, अर्थात् ते नेत्रेभ्यः नासिकापर्यन्तं मुखं मुद्रयितुं सामान्यं स्कैनिङ्ग-प्रकारं न अनुसरन्ति एतेन तेषां इदानीं एव मिलितानां जनानां परिचयने कष्टं भवितुम् अर्हति, न केवलं स्मृतिसमस्यायाः कारणात्, अपितु नूतनमुखानाम् कृते अप्रभाविणां नेत्रगतिभिः सह अपि सम्बद्धं भवितुम् अर्हति

यतो हि दृष्टिसंवेदनशीलता स्मृतिप्रदर्शनेन सह सम्बद्धा अस्ति, अतः शोधकर्तारः अपि परीक्षणं कुर्वन्ति यत् नेत्रगतिवर्धनेन स्मृतिसुधारः कर्तुं शक्यते वा इति । पूर्वसंशोधनस्य परिणामाः मिश्रिताः सन्ति, परन्तु केषुचित् अध्ययनेषु नेत्रस्य गतिः स्मृतिसुधारं कर्तुं शक्नोति इति ज्ञातम् । एतेन व्याख्यातुं शक्यते यत् ये जनाः अधिकं दूरदर्शनं पश्यन्ति, अधिकं पठन्ति च तेषां स्मृतयः उत्तमाः भवन्ति, विक्षिप्ततायाः जोखिमः न्यूनः च भवति ।

एतेषां निष्कर्षाणां अभावेऽपि वृद्धप्रौढानां स्मृतिसमस्यानां चिकित्सायै चेतननेत्रगतिप्रयोगस्य व्यापकरूपेण उपयोगः न कृतः । तदतिरिक्तं नेत्रगतिदोषाणां निदानसाधनरूपेण उपयोगः असामान्यः अस्ति, यतोहि नेत्रनिरीक्षणप्रौद्योगिकी महती भवति, तस्य उपयोगाय विश्लेषणाय च विशेषप्रशिक्षणस्य आवश्यकता भवति

03

अस्मिन् अध्ययने विक्षिप्ततायाः पूर्वचेतावनीचिह्नरूपेण दृष्टिक्षयस्य महत्त्वं प्रकाशितं भवति । यथा यथा प्रौद्योगिक्याः उन्नतिः भवति तथा तथा भविष्ये नेत्रनिरीक्षणप्रौद्योगिक्याः व्ययः न्यूनः भवितुम् अर्हति, येन नैदानिकव्यवहारे कार्यान्वयनम् सुकरं भवति, येन पूर्वं विक्षिप्ततायाः निदानं कर्तुं हस्तक्षेपाणि च कार्यान्वितुं साहाय्यं भवति

refer to

Begde A, Wilcockson T, Brayne C, Hogervorst E. जनसंख्या-आधारित-संभावित-समूहे दृश्य-प्रक्रिया-गतिः भविष्यस्य विक्षिप्ततायाः विकासेन सह तस्य सम्बन्धः च: EPIC-Norfolk. विज्ञान प्रतिनिधि 2024;14 (1):5016. प्रकाशित 2024 फरवरी 29. doi:10.1038/s41598-024-55637-x