समाचारं

अहं इतः परं कागदलेखनार्थं ChatGPT इत्यस्य उपयोगं कर्तुं न साहसं करोमि! OpenAI विरोधी धोखाधड़ी उपकरणं उजागरितम्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सामग्री उपयुज्यते वा इति पश्यन्तुChatGPT, सटीकता यावत् अधिका अस्ति99.9%

इदं साधनं तः आगच्छतिOpenAI

ChatGPT इत्यस्य उपयोगेन कागदस्य/निर्देशस्य सम्झौता कृता वा इति ज्ञातुं विशेषतया तस्य उपयोगः कर्तुं शक्यते । नवम्बर २०२२ (तस्मिन् एव मासे ChatGPT प्रारम्भः अभवत्) एव विचाराः प्रवाहिताः ।

किन्तु!

एतादृशं उपयोगी वस्तु, परन्तु आन्तरिकरूपेण एव आसीत्२ वर्षाणि यावत् हिमे निगूढः, अद्यापि सार्वजनिकं न कृतम्।

किमर्थम्‌?

OpenAI इत्यनेन निष्ठावान् उपयोक्तृषु सर्वेक्षणं कृत्वा तत् ज्ञातम्प्रायः तृतीयभागः जनानां कथनमस्ति यत् यदि धोखाविरोधी साधनानि उपयुज्यन्ते तर्हि ते ChatGPT परित्यक्ष्यन्ति। तथा च अदेशीय-आङ्ग्लभाषिषु उपयोक्तृषु अपि अधिकः प्रभावः भवितुम् अर्हति ।

परन्तु कम्पनीयाः अन्तः केचन जनाः अपि सूचितवन्तः यत् वञ्चनाविरोधी पद्धतीनां उपयोगः OpenAI पारिस्थितिकीतन्त्राय लाभप्रदः अस्ति ।

पक्षद्वयं विवादं कुर्वन् अस्ति, जलचिह्नपरिचयसाधनं च न मुक्तम् ।

ओपनएआइ इत्यस्य अतिरिक्तं गूगल-एप्पल्-इत्येतयोः अपि एतादृशानि साधनानि सज्जीकृतानि, केचन आन्तरिकपरीक्षणं आरब्धवन्तः, परन्तु आधिकारिकतया कोऽपि न प्रारब्धः ।

ChatGPT इत्यस्य प्रकाशनात् पूर्वमेव चर्चाः आरब्धाः

ChatGPT लोकप्रियतायाः अनन्तरं बहवः उच्चविद्यालयस्य छात्राः महाविद्यालयस्य छात्राः च गृहकार्यं कर्तुं तस्य उपयोगं कुर्वन्ति स्म, अतः AI-जनितसामग्रीणां पहिचानः कथं भवति इति वृत्ते उष्णविषयः अभवत्

नवीनतम-उद्घाटित-सूचनाभ्यः न्याय्यं चेत्, OpenAI इत्यनेन ChatGPT इत्यस्य विमोचनात् बहुपूर्वमेव अस्य विषयस्य विचारः कृतः ।

तस्मिन् समये यः व्यक्तिः एतत् प्रौद्योगिकी विकसितवान् सः आसीत्स्कॉट् एरोन्सन्, यः OpenAI इत्यत्र सुरक्षाविषये कार्यं करोति, टेक्सास् विश्वविद्यालये सङ्गणकविज्ञानस्य प्राध्यापकः च अस्ति ।

२०२३ तमे वर्षे आरम्भे ओपनएआइ इत्यस्य सहसंस्थापकानाम् एकःजॉन शुल्मैन्, गूगल-दस्तावेजे साधनस्य पक्ष-विपक्षयोः रूपरेखां ददाति ।

ततः कम्पनीकार्यकारीभिः निर्णयः कृतः यत् ते अग्रे कार्यवाही कर्तुं पूर्वं जनानां श्रेणीतः निवेशं याचयिष्यन्ति इति ।

२०२३ तमस्य वर्षस्य एप्रिलमासे ओपनएआइ इत्यनेन आज्ञापितेन सर्वेक्षणेन ज्ञातं यत् केवलं...1/4जनानां समर्थनं अन्वेषणसाधनं योजयितुं।

तस्मिन् एव मासे ओपनएआइ इत्यनेन अन्यत् घोषितम्ChatGPT उपयोक्तारःवयं सर्वेक्षणं कृतवन्तः।

परिणामाः दर्शयन्ति यत् सन्तिप्रायः ३०% २.उपयोक्तृणां कथनमस्ति यत् यदि जलचिह्नानि नियोजयति तर्हि ते ChatGPT इत्यस्य उपयोगं न्यूनं करिष्यन्ति।

ततः परं साधनस्य तान्त्रिकपरिपक्वतायाः, उपयोक्तृप्राथमिकतानां च विषये विवादः निरन्तरं वर्तते ।

अस्मिन् वर्षे जूनमासस्य आरम्भे ओपनएआइ इत्यनेन वरिष्ठकर्मचारिणः शोधकर्तारः च आहूय पुनः परियोजनायाः विषये चर्चा कृता ।

कथ्यते यत् अन्ते सर्वे सहमताः यत् यद्यपि प्रौद्योगिकी परिपक्वा अभवत् तथापि गतवर्षस्य ChatGPT उपयोक्तृसर्वक्षणस्य परिणामान् उपेक्षितुं न शक्यते।

आन्तरिकदस्तावेजाः दर्शयन्ति यत् OpenAI इत्यस्य विश्वासः अस्ति यत् तेषां आवश्यकता अस्तिअस्य पतनस्य पूर्वंएआइ पारदर्शितायाः जनधारणाम् प्रभावितं कर्तुं योजनां विकसयन्तु।

परन्तु यावत् वर्तमानवार्ता न बहिः आगता तावत् OpenAI इत्यनेन प्रासंगिकाः प्रतिकाराः न प्रकाशिताः ।

किमर्थं न सार्वजनिकं करणीयम् ?

OpenAI इत्यनेन दीर्घकालं यावत् एतत् प्रौद्योगिकी न प्रकाशिता इति कारणानि सारांशतः वक्तुं शक्यते यत्मुख्यतया पक्षद्वयं भवति: एकं प्रौद्योगिकी, अपरं च उपयोक्तृप्राधान्यम्।

प्रथमं प्रौद्योगिक्याः विषये चर्चां कुर्मः ।

अदृश्यचिह्नानि पाठे निवेशयितुं प्रौद्योगिकी "जलचिह्न"-सदृशस्य दृष्टिकोणस्य उपयोगं करोति ।

एवं यदा कोऽपि अन्वेषणसाधनेन पाठस्य विश्लेषणं करोति तदा डिटेक्टर् एकं स्कोरं दातुं शक्नोति यत् पाठः ChatGPT द्वारा उत्पन्नः इति कियत् सम्भाव्यते इति सूचयति

परन्तु तस्मिन् समये सफलतायाः दरः केवलं २६% आसीत्, OpenAI इत्यनेन केवलं ७ मासानां अनन्तरं तत् निवृत्तम् ।

पश्चात् OpenAI इत्यनेन क्रमेण प्रौद्योगिक्याः सफलतायाः दरं ९९.९% यावत् वर्धितम् ।

परन्तु प्रौद्योगिक्याः परितः अन्यः विवादः अस्ति यत् आन्तरिककर्मचारिणः मन्यन्ते यत् एषा प्रौद्योगिक्याः हानिः भवितुम् अर्हतिChatGPT लेखन गुणवत्ता

तस्मिन् एव काले कर्मचारिभिः अपि काश्चन चिन्ता उक्ताः"जनाः जलचिह्नानि परिहर्तुं शक्नुवन्ति"।सम्भाव्यजोखिमाः।

यथा, महाविद्यालयस्य छात्रैः अभ्यासः कृतः "अनुवादप्रविधिः" पाठस्य अनुवादं अन्यभाषायां कृत्वा ततः पुनः गूगल-अनुवादसदृशेन पद्धत्या पुनः अनुवादयितुं भवति, यत् मेटयितुं शक्यते

अन्यत् उदाहरणं यत् कश्चन "ऊर्ध्वतः नीतिः अधः प्रतिकाराः च" कार्यान्विताः एकवारं अधिकाः जनाः जलचिह्नसाधनस्य सार्वजनिकरूपेण उपयोगं कुर्वन्ति तदा नेटिजनाः निमेषेषु क्रैककृतं संस्करणं निर्दिशन्ति

प्रौद्योगिक्याः अतिरिक्तं अन्यत् प्रमुखं बाधकं उपयोक्तारः सन्ति OpenAI द्वारा बहुविधं सर्वेक्षणं दर्शयति यत् उपयोक्तारः अस्य प्रौद्योगिक्याः विषये आशावादीः न दृश्यन्ते ।

एतेन उपयोक्तृणां अपि उल्लेखः करणीयः अस्ति ।भवन्तः ChatGPT इत्यनेन किं कुर्वन्ति?

एषः प्रश्नः वाशिंगटन-पोस्ट्-संस्थायाः सर्वेक्षणं प्रति निर्दिष्टुं शक्यते तेन वाइल्ड्चैट्-इत्यस्मात् आँकडा-समूहात् प्रायः २,००,००० आङ्ग्ल-चैट्-अभिलेखाः दृष्टाः ।

यथा दृश्यते, जनाः मुख्यतया ChatGPT to...लेखनम् (२१%) ९.अपि चगृहकार्यस्य सहायता (१८%) २.

इदं प्रतीयते यत् जनाः अस्य अन्वेषणप्रौद्योगिक्याः विरोधं किमर्थं कुर्वन्ति इति अवगन्तुं न कठिनम्।

अतः, ChatGPT इत्यादीनां साधनानां उपयोगं कुर्वन् जलचिह्नानि योजयितुं सहमताः सन्ति वा?