समाचारं

बृहत् मॉडलकम्पनीनां विलयस्य अधिग्रहणस्य च तरङ्गः क्रमेण वर्धमानः अस्ति गूगलः Character.AI इत्यस्य क्रयणं २.५ अरब अमेरिकी डॉलरं करोति ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |

अन्तरफलक समाचार सम्पादक |

अमेरिकादेशे बृहत् आदर्शराजधानीक्रीडा पुनर्गठनपदे प्रविष्टा अस्ति।

अधुना एव कृत्रिमबुद्धि-स्टार्टअपं Character.AI इति गूगलेन अधिग्रहीतम्, तस्य संस्थापकौ Noam Shazeer, Daniel De Freitas च गूगलस्य DeepMind विभागे अपि पुनः आगमिष्यन्ति DeepMind मुख्यतया कृत्रिमबुद्धि-उत्पादानाम् मिथुन-समूहस्य विकासस्य उत्तरदायी अस्ति यथा बृहत् भाषा-प्रतिरूपाः, चैटबोट् च । अपेक्षा अस्ति यत् Character.AI इत्यत्र ३० अधिकाः जनाः एकस्मिन् समये Google -इत्यत्र "स्थानांतरणं" करिष्यन्ति ।

Character.AI इत्यस्य स्थापना २०२१ तमे वर्षे अभवत्, तस्य मुख्यालयः कैलिफोर्निया-देशे अस्ति । कम्पनी विभिन्नपात्राणां चरित्रशैल्याः च वार्तालापं जनयितुं बृहत्माडलानाम् उपयोगं करोति, परीक्षणचैटबोट् उत्पादः २०२२ तमस्य वर्षस्य सितम्बरमासे सर्वेषां कृते उद्घाटितः भविष्यति २०२३ तमस्य वर्षस्य मे-मासे Character.AI इत्यनेन Apple App Store तथा Google Play Store इत्यत्र मोबाईल-अनुप्रयोगाः प्रकाशिताः प्रथमसप्ताहे १७ लक्षाधिकवारं डाउनलोड् कृताः, Google Play इत्यनेन २०२३ तमस्य वर्षस्य Best AI Application इति नामाङ्कनं प्राप्तम् ।

कम्पनीयाः सहसंस्थापकौ नोआम् शाजीर्, डैनियल डिफ्रेटास् च द्वौ पूर्वौ गूगल-इञ्जिनीयरौ आस्ताम्, ये कृत्रिमबुद्धि-सम्बद्धेषु परियोजनासु कार्यं कुर्वन्तौ आस्ताम् । तेषु नोआम शाजीर् द्विवारं गूगलं त्यक्त्वा द्वितीयवारं त्यक्त्वा Character.AI इति संस्थां स्थापितवान् ।

पूर्वं कथितं यत् Character.AI इत्यनेन Meta, xAI इत्यादिभिः सह अनेकैः कम्पनीभिः सह सहकार्यस्य विषये चर्चा कृता, अन्ततः Google इत्यनेन सह अधिग्रहणसम्झौतां कर्तुं चितम् सम्झौतेनुसारं Character.AI गूगलं वर्तमानस्य बृहत् मॉडल् प्रौद्योगिक्याः अनन्यं अनुज्ञापत्रं प्रदास्यति।

Character.ai इत्यनेन २०२१ तमे वर्षे स्थापिते समये ४३ मिलियन अमेरिकीडॉलर्-रूप्यकाणां बीजवित्तपोषणं संग्रहितम्, २०२३ तमे वर्षे मार्चमासे १५० मिलियन अमेरिकीडॉलर्-वित्तपोषणं सम्पन्नं कृत्वा तस्य मूल्यं १ अरब अमेरिकी-डॉलर्-रूप्यकाणि अभवत्

कम्पनी दावान् करोति यत् सम्झौतेन Character.AI कृते अतिरिक्तं धनं प्रदास्यति। विशेषतः गूगलः प्रतिशेयरं ८८ डॉलरं प्रति २.५ अब्ज डॉलरमूल्याङ्केन निवेशकानां भागं प्राप्स्यति । यद्यपि एषः आकङ्कः प्रारम्भिक-अफवाः ५ अर्ब-अमेरिकीय-डॉलर्-मूल्याङ्कनात् न्यूनः अस्ति तथापि निवेशकानां उच्च-बहु-निर्गमनं पूर्णं कर्तुं अपि साहाय्यं कृतवान् ।

नोआम, डैनियलः, शोधदलस्य केचन सदस्याः च निवृत्तेः अनन्तरं Character.AI सामान्यवकीलः Dominic Perella अन्तरिमः मुख्यकार्यकारी अभवत्, अग्रिमस्य मुख्यकार्यकारीणां अन्वेषणं च निरन्तरं कृतवान् परन्तु गूगलेन DeepMind इत्यत्र संस्थापकद्वयस्य विशिष्टदायित्वं न निर्दिष्टम् ।

अधिग्रहणस्य कारणानां विषये वदन् Character.AI इत्यनेन घोषणायाः माध्यमेन उक्तं यत् व्यक्तिगतं सुपर बुद्धिमान् प्राप्तुं एतदर्थं पूर्ण-स्टैक-दृष्टिकोणस्य आवश्यकता वर्तते, तथा च Character.AI अनुभवं वर्धयितुं मॉडलं पूर्व-प्रशिक्षितं पश्चात्-प्रशिक्षितं च भवितुमर्हति तथा च वैश्विकं User उत्पादमञ्चं निर्मातुम्।

"किन्तु विगतवर्षद्वयेषु परिदृश्यं परिवर्तितम् - अधुना एतान् परिवर्तनान् दृष्ट्वा Character.AI स्वस्य Advantages इत्यस्य अतिरिक्तं तृतीयपक्षस्य बृहत् मॉडल् इत्यस्य अधिकं उपयोगं पश्यति।

गूगलस्य Character.AI इत्यस्य अधिग्रहणेन बृहत् मॉडल् क्षेत्रे भवन्तः केचन परिवर्तनाः अपि प्रतिबिम्बिताः सन्ति । यदा नवीनतायाः मन्दता आरब्धा तदा माइक्रोसॉफ्ट-गूगल-इत्यनेन नेतृत्वे बृहत्कम्पनयः पुनः धनस्य, प्रौद्योगिक्याः, प्रतिभायाः च दृष्ट्या अग्रतां स्वीकृत्य कृत्रिमबुद्धेः कृते नूतनं युद्धं आरब्धवन्तः-मूलप्रतिभानां प्राप्त्यर्थं लघुमध्यम-आकारस्य कम्पनीनां अधिग्रहणम् तथा प्रौद्योगिकी।

अस्मिन् वर्षे मार्चमासे माइक्रोसॉफ्ट् इत्यनेन एआइ स्टार्टअप इन्फ्लेक्शन् इत्यस्य मुख्यकार्यकारी मुस्तफा सुलेमान इत्यादीनां प्रमुखप्रतिभानां नियुक्तिः कृता । अमेजन इत्यनेन एआइ स्टार्टअप एडेप्ट् इति संस्थायाः अधिग्रहणानन्तरं तस्य संस्थापकौ Shazeer, DeFreitas च गूगलं प्रति प्रत्यागतवन्तौ ।

क्रीडासु "बृहत् मत्स्याः लघुमत्स्याः खादन्ति" इति न असामान्यम् । पूर्वं मस्कः ओपनएआइ इत्यस्य पूर्णनियन्त्रणं कर्तुम् इच्छति स्म, परन्तु कोर-दलेन अङ्गीकृत्य सः विनिवेशं कृत्वा xAI-स्थापनं चितवान् । २०२३ तमे वर्षे ओपनएआइ-सीईओ आल्ट्मैन् "इस्तीफां" दत्तवान् ततः परं माइक्रोसॉफ्ट् इत्यनेन अपि एतादृशः एव सौदाः प्रस्ताविताः, परन्तु...OpenAIअन्ते अद्यापि स्वतन्त्रसत्तारूपेण विद्यते।

दिग्गजैः पूर्णे व्यापारजगति विस्फोटयितुं एआइ स्टार्टअप्स इत्यस्य विकल्पाः अल्पाः सन्ति । बृहत्-माडल-उद्यमस्य कृते न केवलं शीर्ष-प्रतिभानां दलस्य आवश्यकता भवति, अपितु महत्-चिप्स्-क्रयणार्थं, विशाल-अनुसन्धान-विकास-व्ययस्य च भुक्तिं कर्तुं पर्याप्त-वित्तीय-गोलाबारूदस्य आवश्यकता भवति यदा विकासस्य सम्भावनाः अद्यापि अस्पष्टाः सन्ति तदा अधिग्रहणं तुल्यकालिकरूपेण उत्तमं परिणामः भवति ।

चीनदेशस्य विपण्यस्य अपि तथैव भवति । अस्मिन् वर्षे आरभ्य बहवः निवेशकाः भविष्यवाणीं कृतवन्तः यत् भविष्ये चीनदेशाय केवलं द्वौ त्रीणि बृहत् मॉडलकम्पनयः आवश्यकाः भविष्यन्ति, शेषाः अवशोषिताः वा त्यक्ताः वा भविष्यन्ति सिलिकन-उपत्यकायां उद्भूतः विलय-अधिग्रहण-प्रवृत्तिः चीनस्य बृहत्-माडल-विपण्ये शीघ्रमेव पुनरावृत्तिः भवितुम् अर्हति ।