समाचारं

एआइ कम्पनी त्रयाणां प्रमुखानां अमेरिकी-अभिलेख-कम्पनीनां संयुक्तरूपेण मुकदमानां कृते प्रतिक्रियाम् अददात् : कानूनी उपयोगः, उल्लङ्घनं नास्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धिस्टार्टअप्स उडियो, सुनो च तर्कयन्ति यत् स्वस्य कृत्रिमबुद्धिप्रणालीं प्रशिक्षितुं प्रतिलिपिधर्मयुक्तानां रिकार्डिङ्ग्स् इत्यस्य उपयोगः न्याय्यप्रयोगस्य व्याप्तेः अन्तः भवति तथा च एतत् करणं कानूनी अस्ति इति रिकार्डिङ्ग् एसोसिएशन् आफ् अमेरिका इत्यस्य प्रवक्ता मन्यते यत् एतौ कम्पनीद्वयं "कलाकारस्य जीवनस्य कार्यं चोरयति, कार्यस्य मूलसामग्रीम् निष्कासयति, ततः मूलकार्यस्य स्पर्धां कर्तुं पुनः संकुलं करोति। एषः उपायः अन्यायपूर्णः अस्ति।

अमेरिकी संगीत उद्योग तथा...जननात्मक कृत्रिमबुद्धिकम्पनीयाः प्रतिलिपिधर्मयुद्धं निरन्तरं वर्तते।

अधुना एव कृत्रिमबुद्धिस्टार्टअप-संस्थाः उडियो-सुनो-इत्येतयोः प्रतिलिपिधर्म-उल्लङ्घन-मुकदमेन पूर्वं अमेरिकी-सङ्घीयन्यायालये दाखिलस्य प्रतिलिपिधर्म-उल्लङ्घनस्य मुकदमेन प्रतिक्रिया दत्ता तस्य प्रतिक्रियारूपेण कानूनीदाखिलेषु तेषां तर्कः आसीत् यत् स्वस्य कृत्रिमबुद्धिप्रणालीं प्रशिक्षितुं प्रतिलिपिधर्मयुक्तानां अभिलेखानां उपयोगः न्याय्यप्रयोगस्य व्याप्तेः अन्तः भवति

अस्मिन् वर्षे जूनमासस्य २४ दिनाङ्के रिकार्डिङ्ग् इण्डस्ट्री एसोसिएशन् आफ् अमेरिका (RIAA) इत्यनेन संगीतस्य एआइ कम्पनीभ्यः उडियो, सुनो इत्येतयोः विरुद्धं मुकदमाः आरब्धाः । एसोसिएशनेन त्रयाणां बृहत् संगीतप्रकाशकानां सोनी म्यूजिक, यूनिवर्सल म्यूजिक ग्रुप् (UMG) तथा वार्नर् म्यूजिक् इत्येतयोः पक्षतः वर्गीयक्रिया मुकदमा दाखिलः, यत्र तेषां विरुद्धं आरोपः कृतः यत् ते रिकार्डिङ्ग् कम्पनीनां रिकार्डिङ्ग् इत्यस्य उपयोगेन सङ्गीतजननकर्ता कृत्रिमबुद्धिप्रणालीं प्रशिक्षयन्ति, स्टार्टअप्स "प्रायः" इति दावान् कृतवान् ... अकल्पनीयः स्केल” प्रतिलिपिधर्मयुक्तसङ्गीतस्य उपयोगं करोति यत् एआइ-माडल-समूहाः “वास्तविक-मानव-रिकार्डिङ्ग्-गुणवत्तायाः अनुकरणं कुर्वन्ति” गीतानि जनयितुं समर्थाः भवन्ति ।

मुकदमे रिकार्डिङ्ग् इण्डस्ट्री एसोसिएशन आफ् अमेरिका (RIAA) प्रतिसङ्गीतस्य १५०,००० डॉलरपर्यन्तं क्षतिपूर्तिं याचते । रायटर्स् इत्यस्य अनुसारं मुकदमेन प्रतिक्रियारूपेण सुनो, उडियो च अगस्तमासस्य प्रथमे दिने अमेरिकीसङ्घीयन्यायालयस्य प्रतिक्रियारूपेण कानूनीदाखिले तर्कं दत्तवन्तौ यत् स्वस्य कृत्रिमबुद्धिप्रणालीं प्रशिक्षितुं प्रतिलिपिधर्मयुक्तानां रिकार्डिङ्ग्स् इत्यस्य उपयोगः अमेरिकीप्रतिलिपिधर्मकानूनस्य व्याप्तेः अन्तः न्याय्यप्रयोगः, तत् कर्तुं वैधानिकम् अस्ति। उडियो दाखिले लिखितवान् यत्, "दीर्घकालीनसिद्धान्तानां अनुरूपं उडियो विद्यमानानाम् अभिलेखानां उपयोगं दत्तांशरूपेण करोति, येन विविधसङ्गीतशैल्याः ध्वनिप्रतिमानानाम् अभिज्ञानं भवति, सर्वेषां लक्ष्यं भवति यत् जनाः स्वकीयानि नूतनानि कार्याणि निर्मातुं समर्थाः भवेयुः। एतत् प्रतिलिपिधर्मकायदानानुसारं शास्त्रीयः 'निष्पक्षः उपयोगः' अस्ति।"

रिकार्डिङ्ग् एसोसिएशन् आफ् अमेरिका इत्यस्य प्रवक्ता मन्यते यत् एतौ कम्पनीद्वयं "कलाकारस्य आजीवनं कार्यं चोरयति, कार्यस्य मूलसामग्रीम् निष्कासयति, ततः मूलकार्यस्य स्पर्धां कर्तुं पुनः संकुलं करोति। एषः उपायः अन्यायपूर्णः अस्ति।

एषः मुकदमाः सङ्गीत-उद्योगस्य जननात्मक-एआइ-कम्पनीभिः सह दीर्घकालं यावत् युद्धस्य सूक्ष्मः भागः अस्ति । विदेशीयमाध्यमानां समाचारानुसारं यूनिवर्सल म्यूजिक ग्रुप् इत्यादिभिः सङ्गीतप्रकाशकैः पूर्वं एन्थ्रोपिक् इति अन्यत् जननात्मकं आर्टिफिशियल इन्टेलिजेन्स कम्पनीं प्रति मुकदमा कृतः यत् सा उपयोक्तृप्रोम्प्ट्रूपेण प्रतिलिपिधर्मयुक्तानां गीतानां उपयोगं करोति इति दावान् कृतवन्तः CNN इत्यस्य अनुसारम् अस्मिन् वर्षे एप्रिलमासे बिली एलिश्, जोनास् ब्रदर्स्, केटी पेरी च इत्यादयः २०० तः अधिकाः प्रसिद्धाः संगीतकाराः अलाभकारी कलाकाराधिकारगठबन्धने ( Artist Rights Alliance इत्यनेन आह्वानं कृत्वा खुले पत्रे हस्ताक्षरं कृतम् कृत्रिमबुद्धिविकासकाः, प्रौद्योगिकीकम्पनयः, मञ्चाः, डिजिटलसङ्गीतसेवाः च "मानवकलाकारानाम् अधिकारानां उल्लङ्घनाय अवमाननाय च कृत्रिमबुद्धेः उपयोगं त्यक्तुं"

शङ्घाई दबङ्ग लॉ फर्मस्य वरिष्ठः भागीदारः यू युन्टिङ्ग् यः प्रतिलिपिधर्म उल्लङ्घनविवादानाम् विषये दीर्घकालं यावत् चिन्तितः अस्ति, तस्य मतं यत् कृत्रिमबुद्धेः प्रशिक्षणसामग्रीरूपेण प्रतिलिपिधर्मयुक्तसामग्रीणां उपयोगाय प्रतिलिपिधर्मधारकस्य अनुमतिः आवश्यकी वा इति वर्तमानकाले विश्वे विवादास्पदः विषयः अस्ति अस्मिन् प्रकरणे मुख्यतया द्वौ विषयौ सम्बद्धौ स्तः एकः प्रशिक्षणसामग्री अधिकृता भवितुमर्हति वा इति;

भवन्तः युन्टिङ्ग् इत्यनेन दर्शितं यत् चीन-अमेरिका-देशयोः न्यायालयाः सम्प्रति तान् प्रकरणान् स्वीकुर्वन्ति येषु प्रतिलिपिधर्मधारकाः प्रशिक्षणसामग्रीणां उल्लङ्घनस्य कारणेन कृत्रिमबुद्धिसेवाप्रदातृणां विरुद्धं मुकदमान् कुर्वन्ति, अतः एतेषु प्रकरणेषु सम्प्रति कोऽपि निर्णयः नास्ति, अतः निष्कर्षः अद्यापि अनिर्णायकः अस्ति चीनीयप्रतिलिपिधर्मधारकाणां मतं यत् प्रशिक्षणार्थं प्रतिलिपिधर्मयुक्तसामग्रीणां उपयोगः प्रतिलिपिधर्मकायदाने निर्धारितस्य अन्याधिकारस्य अन्तः भवति । परन्तु कृत्रिमबुद्धिसेवाप्रदाता मन्यते यत् एषः परिवर्तनप्रयोगः न्याय्यप्रयोगः च अस्ति । परन्तु यदि कृत्रिमबुद्ध्या निर्मितं सामग्रीं अन्येषां प्रतिलिपिधर्मयुक्तानां कृतीनां सदृशं भवति तर्हि तस्य उल्लङ्घनस्य शङ्का भवितुं शक्नोति ।