समाचारं

निशाचराः जनाः vs निशाचराः विना जनाः, कः स्वस्थः अस्ति?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युवावस्थायां प्रदोषपर्यन्तं निद्रां कर्तुं शक्नोमि स्म, परन्तु रात्रौ बहुवारं जागरणं कदा आरब्धम् इति न जानामि, येन सर्वाम् रात्रौ सुनिद्रा दुष्करं जातम्

केचन जनाः वदन्ति यत् निशाचरं वृद्धत्वस्य लक्षणं सामान्यं च अस्ति । केचन जनाः मन्यन्ते यत् निशाचरस्य अभावः सामान्यः अस्ति, निशाचरस्य उपस्थितिः च वृक्कस्य विफलतायाः लक्षणम् अस्ति... अतः निशाचरस्य अभावः सामान्यः अस्ति वा, निशाचरस्य अभावः सामान्यः वा? अद्य तस्य विषये वदामः~

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

नॉक्टुरिया सह vs नॉक्टुरिया विना


नोक्टुरिया इति नाम सूचयति रात्रौ मूत्रं भवति, यत् निर्दिशतिरात्रौ निद्रायाः समये मूत्रं कर्तुं उत्थायघटना ।

निशाचरस्य अभावस्य अर्थः स्यात् यत् वृक्कस्य छानने, न्यूनमूत्रस्य उत्पादनं, रात्रौ न्यूनजलपानं वा श्रेष्ठं भवति ।नोक्तुरिया इति भावःरात्रौ अधिकं जलं पिबन्तुअथवा वृक्कयोः जलशोषणक्षमता दुर्बलता भवति ।

निशाचरस्य सामान्यसंख्या, निशाचरस्य अभावः च किञ्चित्पर्यन्तं स्वास्थ्यस्य प्रतिनिधित्वं करोति ।कुञ्जी भवतः अनुकूलं जीवनशैलीं जलसेवनं च अन्वेष्टुम् अस्ति येन निशाचरस्य आवृत्तिः सामान्यपरिधिमध्ये एव तिष्ठति।

परन्तु यदि भवन्तः रात्रौ बहुवारं मूत्रं कुर्वन्तिस्वास्थ्यसमस्यां सूचयितुं शक्नोति, आवश्यकतानुसारं परीक्षणार्थं चिकित्सालयं गन्तुं शस्यते ।

नित्यं निशाचरितस्य केचन सामान्यकारणानि सन्ति: शयनाद् पूर्वं अधिकं जलं पिबितुं, बारम्बारं मूत्रं करणं, मूत्रमार्गः, मधुमेहः, मधुमेहः, प्रोस्टेटिक-अतिवृद्धिः, मूत्राशयस्य क्षमतायां न्यूनता, मूत्राशयस्य मांसपेशीनां संकुचनकार्यं असामान्यं, मूत्रवर्धकौषधानां दुष्प्रभावाः च , केचन अतिरिक्ताः दुष्टाःभावनात्मकं वा मनोवैज्ञानिकं वा तनावम् इत्यादि।

अतः नित्यं निशाचरः स्वतन्त्रः रोगः नास्ति, अपितु विविधकारणजन्यः लक्षणं भवितुम् अर्हति । सामान्यजनानाम् कृते नित्यं निशाचरः न केवलं निद्रां प्रभावितं करिष्यति, अपितु जीवनस्य गुणवत्तां अपि प्रभावितं करिष्यति ।वृद्धानां कृते रात्रौ बहुधा उत्थाय सहजतया पतनं, भङ्गः, हृदयरोगः अपि भवितुम् अर्हति ।

रात्रौ कतिवारं मूत्रं सामान्यं भवति ?


निशाचरस्य सामान्यपरिधिस्य विषये तु व्यक्तिगतभेदानाम् आधारेण भिद्यते, परन्तु सामान्यतया प्रौढानां कृते प्रतिरात्रं २ निशाचराः अधिकाः न भवन्ति इति सामान्यम्यदिरात्रौ २ वाराधिकं मूत्रं करणीयम्, सामान्यतःनिद्रायाः गुणवत्तां प्रभावितं कुर्वन्ति, यदि दीर्घकालं यावत् एतत् भवति तर्हि स्वास्थ्यसमस्यायाः सूचकं भवितुम् अर्हति ।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

२००२ तमे वर्षे अन्तर्राष्ट्रीयसंयमसङ्घः नॉक्टुरिया इति परिभाषितवतीरोगी मूत्रस्य आग्रहस्य कारणेन रात्रौ ≥१ वारं मूत्रं कर्तुं जागर्ति , मम देशस्य विशेषज्ञसहमतिः प्रतिरात्रं ≥2 वारं मूत्रं कर्तुं निशाचरस्य न्यायस्य मानदण्डरूपेण अनुशंसति ।सामान्यतया सामान्यम्युवानां कृते रात्रौ ० तः १ वारं मूत्रं करणीयम् इति सामान्यम्, किन्तु हिवृद्धानां कृते ० तः २ वारं अपि सामान्यपरिधिमध्ये भवति ।

वयसा सह निशाचरस्य प्रसारः वर्धते घरेलुसंशोधनपरिणामेषु ज्ञायते यत् १८ वर्षाधिकानां ५७.५% जनाः रात्रौ एकवारं ≥ मूत्रं कुर्वन्ति, २४.७% जनाः रात्रौ ≥ २ वारं मूत्रं कुर्वन्ति ।वृद्धावस्था, उच्च बीएमआई, धूम्रपानं, उच्चरक्तचापः, मधुमेहः च निशाचरस्य उच्चजोखिमकारकाः सन्ति . अत्यधिकं निशाचर्या विशेषतः निद्रायाः मध्ये रात्रौ प्रथममूत्रस्य पूर्वं च अल्पनिद्राकालस्य जीवनस्य गुणवत्तायां महत्त्वपूर्णः प्रभावः भवति

रात्रिभोजस्य विभिन्नानां डिग्रीणां रोगिणां जीवनस्य गुणवत्तायां स्वास्थ्ये च भिन्नाः प्रभावाः भवन्ति । अवश्यं, निशाचरस्य आवृत्तिः जलस्य मात्रा, जीवनाभ्यासादिभिः कारकैः अपि प्रभाविता भवितुम् अर्हति अतः सामान्यं वा इति निर्णये व्यक्तिस्य वास्तविकस्थितेः व्यापकरूपेण विचारः करणीयः

निशाचरस्य चिकित्सायाः कृते प्रथमं कारणं स्पष्टीकर्तुं, मूत्रस्य दैनिकं (भवन्तः प्रतिदिनं कियत् समये मूत्रं कुर्वन्ति, कियत् मिलीलीटरं च अनुमानतः) अभिलेखयितुम् आवश्यकं भवति, आवश्यकतायां समये एव चिकित्सालयं गत्वा भिन्नाः चिकित्साविधयः स्वीकुर्वन्तु भिन्नकारणानां कृते ।यदि भवन्तः निशाचरस्य असामान्य आवृत्तिविषये चिन्तिताः सन्ति तर्हि शक्नुवन्तिरात्रौ जलस्य मात्रां न्यूनीकर्तुं, उत्तेजकपानानि परिहरितुं इत्यादीनि जीवनव्यवहारं समायोजयितुं प्रयतध्वम्, येन निशाचरस्य संख्या न्यूनीभवति

रात्रौ बहुधा उत्थाय कानि खतराणि सन्ति ?


अतिशयेन नोक्चुरिया इत्यर्थः रात्रौ बहुधा जागरणेन शरीरे दैनन्दिनजीवने च विशेषतः वृद्धानां कृते किञ्चित् प्रभावः भवितुम् अर्हति । रात्रौ बहुधा जागरणस्य केचन खतराणि अत्र सन्ति ।

1 निद्रायाः गुणवत्तां प्रभावितं करोति : १.रात्रौ बहुधा जागरणेन निद्रायाः व्यत्ययः भविष्यति, येन निद्रायाः गुणवत्तायां गम्भीरः प्रभावः भविष्यति, अतः परदिने मानसिकदशा, कार्यदक्षता च प्रभाविता भविष्यति

२ हृदयरोगस्य जोखिमं वर्धयन्तु : १.रात्रौ बहुधा जागरणेन वृद्धानां मध्ये सहजतया आर्थोस्टेटिक हाइपोटेंशनः भवति, येन हृदयस्य दुर्घटनायाः जोखिमः भवति

३ वृक्केषु भारः वर्धितः : १.रात्रौ बहुधा जागरणस्य अर्थः वृक्कयोः उपरि भारः वर्धते, येन दीर्घकालं यावत् वृक्कस्य कार्यं विकृतं भवितुम् अर्हति ।

४ मूत्रमार्गस्य संक्रमणम् : १.रात्रौ बहुधा उत्थाय शौचालयं गन्तुं मूत्रमार्गः दीर्घकालं यावत् उद्घाटितः भवति, येन मूत्रमार्गस्य संक्रमणं सहजतया भवितुम् अर्हति

5 अस्थिसौषिर्यः : १.रात्रौ बहुवारं उत्थाय कैल्शियमस्य अवशोषणं प्रभावितं भविष्यति, येन दीर्घकालं यावत् अस्थिरोगः भवितुम् अर्हति, सहजतया भङ्गः अपि भवितुम् अर्हति

6 जीवनस्य गुणवत्तायाः न्यूनता : १.रात्रौ नित्यं जागरणं दैनन्दिनजीवनं प्रभावितं करिष्यति, यथा सामाजिकक्रियाकलापाः, यात्रा इत्यादयः, जीवने बहु असुविधां च आनयिष्यति ।

7 मनोदशायाः परिवर्तनम् : १.रात्रौ बहुधा जागरणेन चिन्ता, अवसादः, चिड़चिडापनः इत्यादयः महत्त्वपूर्णाः मनोदशाविकाराः भवितुम् अर्हन्ति ।

8 हार्मोनल विकार : १.रात्रौ अत्यधिकं मूत्रस्रावः हार्मोनसन्तुलनं प्रभावितं कृत्वा अन्तःस्रावीविकारं जनयति ।

पुरुषाणां कृते रात्रौ बहुधा उत्थाय प्रायः प्रोस्टेटरोगस्य लक्षणं भवति ।रात्रौ नित्यं जागरणस्य समस्यां न्यूनीकर्तुं प्रथमं नियमितं चिकित्सालयं गत्वा प्रोस्टेट हाइपरप्लासिया, पुरानी प्रोस्टेटशोथ इत्यादयः रोगाः सन्ति वा इति पश्यन्तु मूत्रमार्गस्य संक्रमणस्य सम्भावना तस्मिन् एव काले पश्यन्तुकिं विद्यतेप्रोस्टेटविस्तारस्य समस्या।

नित्यं रात्रौ जागरणं कथं निवारयेत् ?


रात्रौ बहुधा जागरणं निद्रायाः जीवनस्य च गुणवत्तां प्रभावितं करोति, अस्माकं दैनन्दिनकार्यं परदिने जीवनं च गम्भीररूपेण बाधते, यत् अत्यन्तं दुःखदं भवति । रात्रौ नित्यं जागरणस्य समस्यां न्यूनीकर्तुं निम्नलिखितयुक्तयः भवन्तं साहाय्यं कर्तुं शक्नुवन्ति।

1 पानस्य आदतयः समायोजयन्तु : १. रात्रौ विशेषतः शयनागमनात् पूर्वं अधिकं जलं, चायं, काफी, रसादिकं पेयं न पिबन्तु । भवन्तः जलस्य मात्रां न्यूनीकृत्य रात्रौ मूत्रस्य मात्रां न्यूनीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।

गैलरी प्रतिलिपिधर्मचित्रं, पुनर्मुद्रणं, उपयोगः च प्रतिलिपिधर्मविवादं जनयितुं शक्नोति

२ मद्यपानं त्यजतु : १.मद्यपानं च मूत्रस्य उत्पादनं वर्धयति, अतः भवतः पिबस्य मात्रां सीमितं कृत्वा नित्यं रात्रौ जागरणं निवारयितुं साहाय्यं कर्तुं शक्यते ।

3 नियमित समयसूची : १. नियमितरूपेण निद्रायाः समयसूचीं निर्वाहयन्तु, पर्याप्तनिद्रां सुनिश्चितं कुर्वन्तु। उत्तमकार्यस्य विश्रामस्य च आदतयोः विकासेन शरीरस्य कार्याणि नियमितं कर्तुं साहाय्यं कर्तुं शक्यते तथा च रात्रौ जागरणस्य संख्या न्यूनीकर्तुं शक्यते ।

४ स्वस्थ आहारः १. सन्तुलितं आहारं धारयन्तु, अधिकं फलं शाकं च खादन्तु, लवणं शर्करा च अधिकयुक्तानि आहारपदार्थानि न्यूनानि च खादन्तु । उच्चलवणयुक्तानि आहारपदार्थानि शोफं जनयितुं शक्नुवन्ति, येन मूत्रस्य स्रावः प्रभावितः भवितुम् अर्हति ।

5 व्यायामः : १. सम्यक् व्यायामः वृक्कस्य कार्यं वर्धयितुं निशाचरस्य आवृत्तिं न्यूनीकर्तुं च सहायकः भवितुम् अर्हति । यथा - पादचालनम्, ताईची इत्यादीनि लघुव्यायामानि वृक्कस्य कार्ये सुधारं कर्तुं साहाय्यं कर्तुं शक्नुवन्ति ।

6 भावानाम् नियन्त्रणम् : १. सद्वृत्तिः धारयन्तु, चिन्ता, अवसाद इत्यादीनां नकारात्मकभावनानां परिहारं कुर्वन्तु। मनोदशायाः परिवर्तनं, अनिद्रा च रात्रौ मूत्रस्य उत्पादनं वर्धयितुं शक्नोति, यत् क्रमेण रात्रौ जागरणस्य संख्यां प्रभावितं करोति ।

संक्षेपेण निशाचरता केवलं लघुसमस्या एव दृश्यते, परन्तु वस्तुतः मानवशरीरस्य जननाङ्गमूत्रतन्त्रस्य, हृदयरोगतन्त्रस्य इत्यादीनां बहुविधं क्षतिं कर्तुं शक्नोति। अतः यदि भवतः दीर्घकालं यावत् नित्यं निशाचरस्य समस्या अस्ति तर्हि मूत्ररोगचिकित्सकस्य साहाय्यं प्राप्य वैद्यस्य सल्लाहेन तदनुरूपं लक्षणचिकित्सां कर्तुं शस्यते


योजना तथा उत्पादन

लेखक丨वू Zhigang Wenzhou चिकित्सा विश्वविद्यालयस्य प्रथमः सम्बद्धः अस्पतालःमूत्रविज्ञान उप मुख्य चिकित्सक

समीक्षा丨जिओ योंगशुआंगउप मुख्य चिकित्सक, मूत्रविज्ञान विभाग, जूझौ चिकित्सा विश्वविद्यालय के सम्बद्ध अस्पताल

योजना丨यिनुओ

सम्पादक丨Yinuo



"पश्यन्" प्रकाशयतु।

स्वस्य मूत्रस्य स्वास्थ्यं प्रति ध्यानं ददातु!