समाचारं

बीएमडब्ल्यू रोल विकासं त्वरयति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखक |

सम्पादक |

मूल्ययुद्धात् निवृत्तिम् अङ्गीकृत्य एकमासपश्चात् बीएमडब्ल्यू द्वितीयत्रिमासे उत्तरपत्रं प्रदत्तवती ।

अगस्तमासस्य प्रथमे दिनाङ्के बीएमडब्ल्यू-समूहेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् । त्रैमासिके BMW इत्यस्य समग्रविक्रयः ३६.९४ अरब यूरो (प्रायः २८८.८ अरब आरएमबी) अभवत्, यत् वर्षे वर्षे ०.७% किञ्चित् न्यूनम् अभवत् ।

परन्तु मुख्यराजस्वं धारयति इति वाहनक्षेत्रस्य राजस्वं न न्यूनीकृतम् अस्य क्षेत्रस्य राजस्वं ३२.०७ अरब यूरो (प्रायः २५०.८ अरब आरएमबी) आसीत्, यत् वर्षे वर्षे १.४% वृद्धिः अभवत्

राजस्वदृष्ट्या बीएमडब्ल्यू इत्यस्य समानकालस्य तुलने बहु उतार-चढावः न अभवत्, परन्तु लाभस्य न्यूनता अभवत् ।

द्वितीयत्रिमासे बीएमडब्ल्यू-समूहस्य व्याजस्य करस्य च पूर्वं लाभः ३.८८ अरब यूरो (प्रायः ३०.३ अरब आरएमबी) आसीत्, यत् वर्षे वर्षे १०.७% न्यूनता अभवत् वाहनव्यापारस्य ईबीआईटी मार्जिन ८.४% आसीत्, यत् गतवर्षस्य समानकालस्य ९.२% तः ०.८ प्रतिशताङ्कस्य न्यूनता अभवत् ।

बीएमडब्ल्यू इत्यनेन स्पष्टीकृतं यत् लाभस्य न्यूनता मुख्यतया उत्पादनस्य कार्मिकव्ययस्य च वृद्धेः, सूचनाप्रौद्योगिकीपरियोजनायाः व्ययस्य च वृद्धेः कारणेन अभवत्।

वर्षस्य प्रथमार्धे बीएमडब्ल्यू इत्यस्य अनुसंधानविकासनिवेशः ४.१६९ अरब यूरो (प्रायः ३२.५९७ अरब आरएमबी) यावत् अभवत्, यत् वर्षे वर्षे २२.८% वृद्धिः अभवत् एषः निवेशः केषाञ्चन नूतनानां बलानां वार्षिकराजस्वात् बहु अधिकः अस्ति ।

BMW इत्यस्य भविष्यवाणी अस्ति यत् अस्मिन् वर्षे अनुसंधानविकासनिवेशः ऐतिहासिकशिखरं प्राप्स्यति, यत्र अनुसंधानविकासस्य कुलराजस्वस्य ५% अधिकं भागः भवति ।

तदतिरिक्तं लाभस्य न्यूनता माङ्गल्याः परिवर्तनेन, स्थूलवातावरणेन च प्रभाविता भवति ।

विशेषतः चीनदेशे, तस्य मुख्यविपण्ये, BMW इत्यस्य मूल्यनिवृत्तिरणनीत्याः विक्रयवर्धनस्य अपेक्षितः प्रभावः न अभवत् । द्वितीयत्रिमासे अस्य कुलवैश्विकवितरणमात्रा ६१८,७०० वाहनानि आसीत्, यत् वर्षे वर्षे १.३% न्यूनता, चीनीयविपण्ये विक्रयः १८८,५०० वाहनानां, वर्षे वर्षे ४.७% न्यूनता अभवत्

एकशताब्दं यावत् वाहन-उद्योगे अस्ति इति कम्पनीरूपेण बीएमडब्ल्यू इत्यस्य अल्पकालीन-तूफानानां सामना कर्तुं स्वकीयः विश्वासः अपि अस्ति ।

द्वितीयत्रिमासिकवित्तीयप्रतिवेदनात् न्याय्यं चेत् बीएमडब्ल्यू इत्यस्य शुद्धलाभः ३०.३ अरब युआन् आसीत्, यत् प्रतिदिनं ३३० मिलियन युआन् प्राप्तुं तुल्यम् अस्ति । अद्यापि बहवः कार-दौड-वृत्ताः सन्ति ये हानिषु पतितुं आरब्धाः अथवा धनहानिम् अकुर्वन् तुलने बीएमडब्ल्यू-संस्थायाः समस्या महती नास्ति ।

अवश्यं बीएमडब्ल्यू न शयनं कृतवती, परन्तु उपक्रमं कृतवती । उत्पादनक्षमतायाः समायोजनं, मूल्ययुद्धात् निवृत्तिः, व्यापारिणां निरन्तरं कार्यं कर्तुं समर्थनं च तदनन्तरं प्रतिआक्रमणानां सज्जताः सन्ति ।

यद्यपि विलम्बेन विद्युत्करणप्रक्रियायाः कारणात् बीएमडब्ल्यू-संस्थायाः विद्युत्कारानाम् आलोचना अभवत् यत् "तैलं विद्युत्रूपेण परिवर्तयति" तथापि मूल्यानि स्थिरीकर्तुं बीएमडब्ल्यू इत्यस्य कृते अपि एतत् अन्तरं जातम्

परन्तु अधुना बीएमडब्ल्यू अधिकाधिकं विद्युत्करणं कुर्वन् अस्ति, तथा च केषाञ्चन कारकम्पनीनां विद्युत्करणस्य मन्दतायाः कारणेन विशेषतः चीनदेशे विद्युत्करणप्रक्रियायाः प्रभावः न अभवत्

अस्य लाभस्य न्यूनतायाः कारणं चीनीयविपण्ये विक्रयस्य न्यूनतायाः कारणं कृतम् अस्ति तथापि सम्प्रति चीनीयविपण्यं अद्यापि बीएमडब्ल्यू समूहस्य विश्वस्य बृहत्तमं एकविपण्यं वर्तते, यस्य भागः ३०% अधिकं भवति

अस्मिन् वर्षे बीएमडब्ल्यू चीनीयविपण्यस्य कृते ११ शुद्धविद्युत्माडलं प्रदातुं योजनां करोति, येषु बहवः वर्षस्य उत्तरार्धे प्रक्षेपिताः भविष्यन्ति । बीएमडब्ल्यू इत्यस्य योजनाकृताः नवीन-पीढीयाः मॉडलाः अनुसंधानविकासनिवेशस्य चरमकालस्य मध्ये प्रविष्टाः सन्ति, तेषां उत्पादनं २०२६ तमे वर्षे शेन्याङ्ग-नगरे आन्तरिकरूपेण भविष्यति इति अपेक्षा अस्ति ।

बीएमडब्ल्यू इत्यनेन अस्मिन् वर्षे अनुसंधानविकासनिधिनां बृहत् परिमाणं निवेशितम्, यत् वाहनानां परस्परसंयोजनं, स्वायत्तवाहनचालनं, सॉफ्टवेयर-ढेरं च प्रवहति, एतानि वर्तमानकाले उद्योगे उष्णतमानि दिशानि सन्ति, तथा च एतानि दिशानि सन्ति यत्र कारकम्पनयः कथां कथयितुं एकत्रिताः भवन्ति ज्ञातव्यं यत् बीएमडब्ल्यू अपि प्रथमा कारकम्पनी अस्ति या घरेलुविपण्ये L3 पायलट्-अनुज्ञापत्रं प्राप्तवान् ।

३० वर्षाणि यावत् चीनदेशे प्रवेशं कृत्वा बीएमडब्ल्यू इत्यस्य विलासिताकारत्वेन मान्यता अतीव विस्तृता अस्ति यद्यपि बहवः युवानः उपभोक्तारः वर्तमानं नूतनं ऊर्जाब्राण्ड् चयनं कुर्वन्ति तथापि द्वितीयतृतीयस्तरीयनगरेषु बीएमडब्ल्यू इत्यस्य पूर्वं सञ्चिताः प्रशंसकाः अद्यापि विशालं विपण्यं प्रदातुं शक्नुवन्ति इदम्‌। ।

चीनदेशः अपि बीएमडब्ल्यू-संस्थायाः महत्त्वपूर्णेषु सामरिकविपण्येषु अन्यतमः अस्ति ।

चीनदेशे बीएमडब्ल्यू इत्यस्य अनुसंधानविकासव्यवस्था अतीव सम्पूर्णा अस्ति, यत्र बीजिंग, शङ्घाई, शेन्याङ्ग, नानजिङ्ग् च इत्यत्र अनुसंधानविकासस्य आधाराः सन्ति । तस्मिन् एव काले चीनदेशे विगतत्रिषु वर्षेषु अनुसंधानविकासदलस्य त्रिगुणीकरणं जातम्, सम्प्रति तत्र ३००० तः अधिकाः अनुसंधानविकासकर्मचारिणः सन्ति ।

पूर्वं बीएमडब्ल्यू-कम्पनी क्रीडा-प्रदर्शन-आदिषु पक्षेषु सञ्चयस्य कारणेन बहु धनं अर्जयति स्म ।

अद्यत्वे अनुसंधानविकासनिधिनां बृहत् परिमाणं निवेशितम् अस्ति, अद्यापि वाहन-उद्योगे अस्मिन् दीर्घदूर-दौड-क्रीडायां बीएमडब्ल्यू-इत्येतत् त्वरितम् अस्ति ।