समाचारं

एप्पल् इत्यनेन टेन्सेण्ट्-बाइट्-इत्येतयोः धमकी दत्ता, यावत् ते भुक्ति-लूपहोल्-इत्येतत् प्लग् न कुर्वन्ति तावत् यावत् तेषां अपडेट्-पत्राणि अलमार्यां स्थापयितुं न अस्वीकृतवती इति ज्ञातम्;

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

महत्त्वपूर्ण समाचार स्मरण

1. एतत् प्रकाशितं यत् एप्पल् बाइट् तथा टेन्सेन्ट् इत्येतयोः प्रति "क्रूरः" भविष्यति: यदि सः भुगतानस्य लूपहोल् न बन्दं करोति तर्हि सः WeChat तथा ​​TikTok अपडेट् अलमार्यां स्थापयितुं नकारयिष्यति

2. सिङ्गापुरे विषयुक्तानां ByteDance कर्मचारिणां मेनू उजागरितम्, तथा च सिङ्गापुरे Yunhai Cuisine, Putian इति द्वयोः आपूर्तिकर्तायोः इति शङ्का आसीत् तत्र सम्बद्धाः भोजनालयाः निलम्बिताः।

3. Xiaohongshu इत्यस्य 11 वर्षस्य पत्रे बृहत्कम्पनीनां रोगः स्वीकृतः अस्ति: अत्यधिकं आधिकारिकं दम्भं निर्णयनिर्माणे विलम्बः च, नूतनस्य आरम्भस्य च आवश्यकता वर्तते

4. ली गुओकिङ्ग् इत्यनेन अमेजन इत्यनेन सह डाङ्गडाङ्गस्य युद्धस्य स्मरणं कृतम् : ते विजयं प्राप्तुं निश्चिताः आसन्, परन्तु ते निराशाः भूत्वा चीनदेशात् निवृत्ताः

5. डोङ्ग मिंगझू : ग्री इत्यनेन सौन्दर्ययन्त्रं विकसितम्, अहं केवलं एकस्मिन् सप्ताहे एव सुन्दरः अभवम्।

6. एप्पल्-कम्पन्योः थाई-विज्ञापनस्य "पलटितम्" इति आलोचना अभवत् ।

7. एप्पल् इत्यस्मात् डिजाइनं प्रतिलिपिकृतम् अस्ति वा ?एप्पल् इत्यस्य प्रतिलिपिं कृत्वा सैमसंग इत्यस्य विषये ली जे-योङ्गः असन्तुष्टिं प्रकटयति

8. मलेशियायाः बटुकसञ्चालनं स्थगितम्?WeChat Pay response: सर्वाणि सेवानि आधिकारिकतया 1 सितम्बर् तः स्थगिताः भविष्यन्ति

अद्यतनं शीर्षकम्

एतत् प्रकाशितं यत् एप्पल् बाइट्, टेन्सेन्ट् च प्रति "क्रूरः" भविष्यति: यदि सः भुगतानस्य लूपहोल् न बन्दं करोति तर्हि सः WeChat तथा ​​TikTok अपडेट् अलमार्यां स्थापयितुं नकारयिष्यति

अगस्तमासस्य २ दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं एप्पल्-कम्पनी टेन्सेण्ट्-बाइटडान्स्-इत्येतयोः उपरि दबावं वर्धयति, अतः चीनस्य लोकप्रियतमयोः अनुप्रयोगयोः मौलिकपरिवर्तनं कर्तुं आवश्यकम् अस्ति विषये परिचिताः जनाः अवदन् यत् एप्पल् इत्यनेन टेन्सेण्ट्-बाइट्-इत्येतयोः कृते अन्तिमेषु मासेषु "प्लग्-लूपहोल्" इति उक्तं, यतः वीचैट्-डौयिन्-मञ्चेषु निर्मातारः एतेषां "लूपहोल्-इत्यस्य" उपयोगं कृत्वा उपयोक्तृभ्यः बाह्य-भुगतान-प्रणालीषु आयातं करिष्यन्ति, अतः एप्पल्-इत्यनेन सामान्यतया यत् शुल्कं गृह्णाति तत् परिहृत्य ३०% आयोगः ।

अस्मिन् वर्षे मेमासे एप्पल् इत्यनेन टेन्सेण्ट् इत्यस्मै चेतावनी दत्ता यत् यदि लघुक्रीडाविकासकैः एप्पल्-रहित-मञ्च-भुगतान-लिङ्क्-प्रयोगं न समाप्तं भवति तर्हि एप्पल्-कम्पनी WeChat-इत्यस्य महत्त्वपूर्ण-अद्यतनं अङ्गीकुर्वितुं शक्नोति इति कतिपयेभ्यः मासेभ्यः अनन्तरं एप्पल्-कम्पनी उपयोक्तृणां हानिः न भवेत् इति कृते "क्रीडायाः अन्तः सन्देशप्रसारणम्" इति मुख्यविशेषता निष्क्रियं कर्तुं प्रार्थितवान् । अस्मिन् विषये परिचितानाम् एकः जनः अपि अवदत् यत् एप्पल् इत्यनेन बाइट्डान्स इत्यनेन सह अपि एतादृशः एव उपायः कृतः । कथ्यते यत् अस्मिन् वर्षे जूनमासे एप्पल्-कम्पनी ByteDance इत्यस्मै अपि अवदत् यत् यावत् ByteDance इत्यपि समानानि भुक्ति-लूपहोल्-इत्येतत् पिधातुं न शक्नोति तावत् यावत् Douyin-इत्यस्य नूतन-संस्करण-अद्यतनं न स्वीकुर्यात् इति

टेन्सेन्ट् इत्यनेन अनुरोधः न स्वीकृतः यतः तस्य विश्वासः आसीत् यत् प्रस्ताविताः परिवर्तनाः उत्पादं दुर्बलं करिष्यन्ति तथा च खिलाडयः प्राप्यमाणानां सेवायाः गुणवत्तां प्रभावितं करिष्यन्ति इति विषये परिचितौ जनाः अवदताम्। कम्पनी क्रीडाविकासकानाम् कृते उक्तवती यत् तेषां व्यापारप्रतिमानं "बाधितं भवितुम् अर्हति" इति । टिकटोक् अपि एप्पल्-संस्थायाः दबावस्य सामनां कुर्वन् अस्ति । जूनमासे डौयिन् इत्यनेन एप्पल् इत्यनेन एप्-अन्तर्गत-क्रयणेषु कमीशनं संग्रहीतुं शक्यते इति कार्यक्रमः आरब्धः इति विषये परिचिताः जनाः वदन्ति । यदि तत् अनुपालनं न भवति तर्हि Douyin 618 ई-वाणिज्यक्रियाकलापानाम् अद्यतनीकरणं कर्तुं न शक्नोति। एप्पल्-प्रवक्ता तस्य मार्गदर्शिकायाः ​​उद्धृत्य दावान् अकरोत् यत् डिजिटल-वस्तूनाम् सर्वाणि विक्रयणं एप्पल्-प्रणाल्याः माध्यमेन गन्तव्यम्, अन्यथा समीक्षादलः एतस्य नीतेः उल्लङ्घनं कुर्वन्तः एप्स् अङ्गीकुर्वितुं शक्नोति (Zhongguancun Online, Financial Industry) (उद्योगस्य सूचनायाः विषये शीघ्रं ज्ञातुं अधिकमित्रैः सह गपशपं कर्तुं च Xiao Lei Ge WeChat leiphonesz योजयितुं स्वागतम्)

घरेलु सूचना

सिङ्गापुरे ByteDance इत्यस्य विषयुक्तानां कर्मचारिणां मेनू उजागरितम्, तत् च सिङ्गापुरे Yunhai Cuisine, Putian इति द्वयोः आपूर्तिकर्तायोः इति शङ्का आसीत्

सिङ्गापुरस्य मीडिया-समाचारस्य उद्धृत्य ३० जुलै दिनाङ्के बाइटडान्सस्य सिङ्गापुर-कार्यालये एकः शङ्कितः सामूहिक-खाद्य-विषाक्त-घटना अभवत्, यतः भोजनालये चीनीय-बुफे-मध्याह्नभोजनं खादित्वा न्यूनातिन्यूनं १३० जनाः जठरान्त्र-असुविधायाः लक्षणैः पीडिताः आसन्, तथा च... office जनाः आयोजनस्थले वमनं कृतवन्तः, "भूमौ पतित्वा उत्तिष्ठितुं असमर्थाः अपि।" "आपूर्तिकर्तायाः मेनू प्रतिदिनं परिवर्तते, परन्तु त्रयाणां पङ्क्तिषु व्यञ्जनानि समानानि सन्ति। भवद्भिः स्वयमेव भोजनं उद्धर्तव्यम्।"


समाचारानुसारं प्रश्ने अन्नं सिङ्गापुरे युनहाई कुइजिन्, पुटियन् इति द्वयोः आपूर्तिकर्तायोः आगतं इति शङ्का अस्ति । विषये परिचितानां जनानां मते ये कर्मचारीः रोगं अनुभवन्ति स्म ते मुख्यतया चीनीयबुफेतः दूषितं कुक्कुटं खादन्ति स्म, तस्मिन् दिने मांसस्य आपूर्तिकर्ता सिङ्गापुर युनहाई कुइजिन इति आसीत् प्रेससमयपर्यन्तं संवाददातारः युनहाई याओ-पुटियनयोः मूलकम्पनीं अंकल फाङ्ग केटरिंग मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यस्मै बहुवारं फ़ोनं कृतवन्तः, परन्तु अद्यापि प्रतिक्रियायै अन्यपक्षेण सह सम्पर्कं कर्तुं न शक्तवन्तः। अवगम्यते यत् युन्हाई कुइजिन् तथा पुटियन सेण्ट्रल् किचन इत्येतयोः नॉर्थपॉइण्ट् सिटी शाखा इतः परं अग्रे सूचनापर्यन्तं बन्दः भविष्यति। (21st Century Business Herald, ड्यूट न्यूज)

Xiaohongshu इत्यस्य ११ वर्षस्य पत्रे बृहत्कम्पनीनां रोगः स्वीकृतः अस्ति : बृहत् नौकरशाही, विलम्बितः निर्णयः, पुनः आरम्भस्य आवश्यकता च

अगस्तमासस्य २ दिनाङ्के समाचारानुसारं यदा क्षियाओहोङ्गशुः स्वस्य ११ वर्षाणि पूर्णं करोति तदा कम्पनीयाः संस्थापकौ माओ वेन्चाओ, क्यू फाङ्ग च स्वस्य ११ वर्षस्य पत्रे स्वीकृतवन्तौ यत् कम्पनीयाः तीव्रविकासेन क्षियाओहोङ्गशुः अपि तथाकथितेन “बृहत् कम्पनीरोगेण” पीडितः अस्ति "" । पत्रे उल्लेखितम् यत् गतवर्षे क्षियाओहोङ्गशु-जनैः कृतयोः संगठनात्मकसर्वक्षणयोः समये सहपाठिभ्यः दैनिकप्रतिक्रियाभ्यः वयं दुष्टप्रकरणाः दृष्टवन्तः ये व्यवसायस्य आरम्भस्य मूल-अभिप्रायात् विचलिताः भूत्वा केवलं संगठनात्मक-उपभोगं वर्धयन्ति स्म

"उदाहरणार्थं केषाञ्चन छात्राणां आधिकारिकस्थानं अतीव दृढं भवति, ते स्वयमेव तत्र न प्रवृत्ताः भवन्ति। कष्टानां सम्मुखीभवति ते केवलं अग्रपङ्क्तिछात्रान् कार्याणि कर्तुं तेषां समाधानार्थं च धक्कायिष्यन्ति; केचन नेतारः प्रतिदिनं उच्चस्तरीयानाम् अभिप्रायानाम् विश्लेषणार्थं समयं यापयन्ति शब्दशः, उपयोक्तृ-अनुभवं प्रभावितानां समस्यानां विषये टिप्पणीं न कुर्वन्तु । "केचन प्रभारीजनाः अपि सन्ति ये व्यापारस्य परिदृश्यं न अवगच्छन्ति, निर्णयं कर्तुं विलम्बं कुर्वन्ति, अभिमानी च भवन्ति, अग्रपङ्क्तिछात्रान् योजनां प्रस्तूय कर्तुं बहुवारं वदन्ति, पञ्च संस्करणं प्रस्तूय अपि निर्णयं न कुर्वन्ति।

संस्थापकः पत्रे अपि अवदत् यत् "एताः घटनाः मम अग्रपङ्क्ति-क्षियाओहोङ्गशु-छात्राणां वेदनां गभीरं अनुभवन्ति। तेषां प्रायः अत्यधिकं ऊर्जा भवति, तत् द्रष्टुं पूर्वमेव अवसरान् च चूकति। अहं व्यापारस्य जटिलतां, वृद्धिं च अनुभवामि of the organization." एतासां समस्यानां निवारणाय माओ वेन्चाओ, क्यू फाङ्ग च पत्रे उक्तवन्तौ यत् तेषां क्षियाओहोङ्गशु इत्यस्य ११ तमे वर्षे पुनः आरम्भः करणीयः, चपलं केन्द्रितं च उद्यमशीलं दलं निर्वाहयितुम् आवश्यकम्। (त्वरित प्रौद्योगिकी) ९.

ली गुओकिङ्ग् इत्यनेन अमेजन इत्यनेन सह डाङ्गडाङ्गस्य युद्धस्य स्मरणं कृतम् : ते विजयं प्राप्तुं निश्चिताः आसन्, परन्तु ते निराशाः भूत्वा चीनदेशात् निवृत्ताः

अगस्तमासस्य २ दिनाङ्के समाचारानुसारं अद्यतनसाक्षात्कारे डाङ्गडाङ्गस्य संस्थापकः ली गुओकिङ्ग् अमेजन इत्यनेन सह युद्धस्य स्मरणं कृतवान् । ली गुओकिङ्ग् इत्यनेन उक्तं यत् अमेजनः मूलतः डाङ्गडाङ्ग् इत्यस्य क्रयणं एकबिलियन अमेरिकीडॉलर्-मूल्येन कर्तुम् इच्छति स्म, २००३ तमे वर्षे २००४ तमे वर्षे च डाङ्गडाङ्ग् इत्यस्य विक्रयः १५ कोटिः आसीत्, अतः तेषां मनसि विजयाय दृढनिश्चयः इति अनुभूतम् अपि च अमेजनः यत्र यत्र गतः तत्र तत्र विजयं प्राप्तवान् ब्रिटिशपुस्तकस्य ई-वाणिज्यव्यापारं अपाङ्गं कर्तुं केवलं एकवर्षं यावत् समयः अभवत्, अनन्तरं अपवादं विना जर्मनी, फ्रान्स, जापान, दक्षिणकोरिया च गतः

परन्तु अन्ते डाङ्गडाङ्ग् इत्यनेन अधिग्रहणं अङ्गीकृतम्, अमेजन इत्यनेन यदि न विक्रीयते तर्हि मूल्ययुद्धं आरभ्यत इति धमकी दत्ता । "तदा मूल्ययुद्धं यथार्थतया अभूतपूर्वम् आसीत्। अमेजन इत्यनेन प्रतिरात्रं डाङ्गडाङ्ग डॉट कॉम् इत्यस्मात् एकलक्षं पुस्तकानि चयनं कर्तुं क्रॉलर-प्रौद्योगिक्याः उपयोगः कृतः, ततः प्रत्येकस्य पुस्तकस्य मूल्यं डाङ्गडाङ्ग् इत्यस्मात् १ युआन्, १ सेण्ट्, अथवा १०% न्यूनं कृतम् उक्तवान्‌। अन्ते द्वयोः पक्षयोः मध्ये एकमासस्य तुलनायाः मूल्यसमायोजनस्य च अनन्तरं मूल्यं २५% छूटतः ६५% छूटं यावत् न्यूनीकृतम्, अथवा ५०% छूटं यावत् अपि यदा ली गुओकिङ्ग् इत्यनेन एतां स्थितिः प्रकटिता तदा घरेलुनिजीपुस्तकालयाः प्रथमं स्तब्धाः अभवन्, प्रकाशनगृहाणि च कोलाहलं कृतवन्तः।

ली गुओकिंग् इत्यनेन इदमपि प्रकटितम् यत् "तस्मिन् एव काले अहं सक्रियरूपेण चीनप्रकाशनसङ्घस्य, चीनपुस्तकानां पत्रिकावितरणस्य उद्योगसङ्घस्य च अन्येषु प्रासंगिकविभागेषु गतः यत् प्रकाशकानां अन्यायपूर्वकं प्रतिस्पर्धां कुर्वतां वेबसाइट्-स्थानानां स्टॉकं विच्छिन्नं कर्तुं अपेक्षितुं अनुचितप्रतिस्पर्धाविरोधीकानूनस्य उपयोगः कृतः ." "अन्ततः चीनदेशे अमेजन पुस्तकानि अस्य १ अरब अमेरिकीडॉलर् हानिः अभवत्, निराशा च चीनीयविपण्यात् निर्गतवती।”

चेङ्गडु-नगरस्य ट्राम-याने अग्निः प्रज्वलितः ततः परं कृष्णवस्त्रेण आच्छादितं दृश्यं पुनः प्रादुर्भूतम् : साइरसः अग्निम् आदाय वेइलाई-इत्येतत् प्रज्वलितवान्

अगस्तमासस्य प्रथमे दिने सिचुआन्-नगरस्य चेङ्गडु-नगरे बहवः नेटिजनाः लॉन्ग्क्वैनी-मण्डले एकस्याः कम्पनीयाः सम्मुखे विद्युत्वाहनद्वये अग्निः जातः इति भिडियो स्थापितवन्तः । अग्निशामकानाम् अग्निशामकानाम् अनन्तरं एकः कर्मचारी श्वेतवर्णीयं विद्युत्वाहनं घटनास्थले कृष्णवस्त्रेण आच्छादितवान् इति शङ्का अभवत् इति भिडियायां दर्शितम्। यथा भवन्तः अन्तर्जालद्वारा प्रकाशितचित्रेभ्यः द्रष्टुं शक्नुवन्ति, श्वेतवर्णीयं विद्युत्कारं Cyrus SF5 इति, तस्य पार्श्वे यत् वाहनम् अस्ति तत् Weilai इति ।


प्रत्यक्षदर्शी बोमहोदयः अवदत् यत् एषा घटना एकस्य यूनिटस्य द्वारे अभवत्, यत्र साइरसः (श्वेतविद्युत्कारः) निरुद्धे सति स्वतः एव प्रज्वलितः, ततः पार्श्वे स्थितं कारं प्रज्वलितवान् अगस्तमासस्य २ दिनाङ्के अहम् अस्मिन् विषये साइरसस्य आधिकारिकग्राहकसेवायाः परामर्शं कृतवान् ग्राहकसेवायाम् उक्तं यत् अद्यापि तस्य घटनायाः विषये कोऽपि प्रतिक्रिया नास्ति यतः एतत् उद्धारप्रक्रियायाः भागः भवितुम् अर्हति। यदि किमपि परिणामः अस्ति तर्हि प्रतिक्रियां दातुं सुलभं नास्ति तथापि बृहत् वस्तूनि घोषितानि भविष्यन्ति। (ifeng.com प्रौद्योगिकी)

360 इत्यस्य नियन्त्रकभागधारकः विघटितः अभवत्, परिसमाप्तः च अभवत्, सः 13.26% भागं धारयन् बृहत्तमः भागधारकः अभवत् नवीनतमः प्रतिक्रिया: सः कम्पनीयाः सह कार्यं करिष्यति।

अगस्तमासस्य २ दिनाङ्के सायं ३६० इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकभागधारकः किक्सिन् ज़िचेङ्ग टेक्नोलॉजी कम्पनी लिमिटेड् विघटितः परिसमाप्तः च अभवत्, ३६० मध्ये तस्याः ४६.१४% भागाः अव्यापारिकहस्तांतरणद्वारा भागधारकेभ्यः वितरिताः भविष्यन्ति इक्विटी परिवर्तनस्य अनन्तरं झोउ होङ्गी इत्यस्य प्रत्यक्षभागधारकानुपातः ५.२४% तः १३.२६% यावत् वर्धितः, कम्पनीयाः बृहत्तमः भागधारकः अभवत् । किक्सिन् ज़िचेङ्गस्य विघटनस्य परिसमापनस्य च समये झोउ होङ्गी इत्यनेन प्रतिज्ञा कृता यत् सः १२ मासानां अन्तः ३६० भागानां धारणायां न्यूनीकरणं न करिष्यति इति ।


घोषणायाः अनुसारं एतत् परिसमापनं दिवालियापनस्य परिसमापनं नास्ति तथा च किक्सिन् ज़िचेङ्गस्य परिचालनकठिनतानां वा दिवालियापनस्य वा कारणं नास्ति। किक्सिन् ज़िचेङ्गस्य स्थापनायाः आरम्भे भागधारकैः सहमताः विघटनशर्ताः प्राप्ताः, अतः केचन भागधारकाः परिसमापनस्य प्रस्तावम् अकुर्वन् । २०१६ तमे वर्षे ३६० कम्पनी अमेरिकी-शेयर-बजारात् सूचीकृत्य राष्ट्रिय-जाल-सुरक्षा-निर्माणे स्वं समर्पयितुं राष्ट्रिय-आह्वानस्य प्रतिक्रियारूपेण चीन-देशं प्रत्यागतवती ३६ निवेशकाः २० अरब युआन् निवेशं कृत्वा ऋणं दत्तवन्तः येन तस्य सूचीविच्छेदनस्य सहायता भवति, तथा च ऋणस्य पुनर्भुक्तिस्य उत्तरदायित्वं संयुक्तरूपेण वहितुं "शेयरहोल्डिंग् मञ्चः" इति रूपेण किक्सिन् ज़िचेङ्ग इत्यस्य स्थापनां कृतवन्तः उपर्युक्तं २० अरबं ऋणं जून २०२३ तमे वर्षे पूर्णतया परिशोधितं जातम् अस्ति।परिसमापनानन्तरं ३६० कम्पनी सरलतरशासनसंरचने पुनः आगमिष्यति।

अस्य प्रतिक्रियारूपेण झोउ होङ्गी इत्यनेन उक्तं यत्, "संस्थापकः अध्यक्षश्च इति नाम्ना सः ३६० इत्यस्य सूचीकरणानन्तरं ३६० इत्यस्य एकं अपि भागं न विक्रीतवान् । सः कम्पनीयाः सह ३६० इत्येतत् उत्तमं कार्यं कर्तुं कार्यं करिष्यति, कदापि पश्चात् न पश्यति देशस्य सेवायाः मार्गे वयं राष्ट्रियजालसुरक्षायाः रक्षणस्य अग्रपङ्क्तौ दृढतया तिष्ठामः” इति ।

तिङ्हुआजिउ इत्यस्य उजागरीकरणानन्तरं तिङ्हुआजिउ इत्यस्य आक्रामकविज्ञापनस्य विषये प्रश्नः अभवत्, वुहान्-नगरस्य एकः समुदायः सर्वं तत् अलमार्यां निष्कासितवान् ।

जुलैमासस्य २७ दिनाङ्कात् आरभ्य बहवः वुहान-नागरिकाः निवेदितवन्तः यत् मार्च-मासस्य १५ दिनाङ्के सीसीटीवी-द्वारा मिथ्यारूपेण प्रचारितः इति उजागरितः तिङ्हुआजिउ-नगरं स्वस्य आवासीय-सङ्कुलस्य लिफ्ट-विज्ञापन-स्तम्भे पुनः प्रकटितम्, येन स्वामिनः तस्य विज्ञापनस्य प्रामाणिकतायां वैधानिकतायां च प्रश्नं कुर्वन्ति केचन स्वामिनः अवदन् यत् - "एते सर्वे उत्पादाः सन्ति ये सीसीटीवी मार्च १५ दिनाङ्कस्य पार्टीयां उजागरिताः आसन्। ते अस्माकं समुदाये किमर्थं विज्ञापनं कुर्वन्ति? किं न अनुचितम्?

जनमतस्य दबावेन वुहान पोली हुआडू सम्पत्तिसमित्या निवासिनः मतं उत्पादस्य लिफ्टविज्ञापनसंस्थायाः समक्षं ज्ञापयित्वा ३० जुलै दिनाङ्के अलमार्यां निष्कासितम्। तिङ्हुआजिउनगरस्य ली उपनामकः निवेशप्रबन्धकः प्रकटितवान् यत् तिङ्हुआजिउ सम्प्रति सप्ताहव्यापिनं राष्ट्रियलिफ्टविज्ञापन-अभियानं कुर्वन् अस्ति, यस्मिन् देशस्य ३२ प्रमुखेषु कोरनगरेषु उच्चस्तरीयभवनानि आच्छादितानि सन्ति, सः अवदत् यत् १५०,००० तः अधिकाः लिफ्ट-पोस्टराः उपयुज्यन्ते उच्चस्तरीयविज्ञापनस्य प्रचारार्थं। (यांग्त्ज़े नदी मेघ समाचार)

भ्रातुः क्षियाओ याङ्गस्य संस्थागतप्रशिक्षणवर्गः जनान् नियोक्तुं आरब्धवान्, तस्य शिक्षणशुल्कं च ६,००,००० युआन् अधिकं भवितुम् अर्हति ।

अगस्तमासस्य प्रथमे दिने अन्वेषणेन ज्ञातं यत् "सान्क्सिङ्ग् लाइव् ब्रॉडकास्ट् क्लासरूम" इति प्रशिक्षणव्यापारः अफलाइन् कक्षाः आरभ्यत इति उन्नतपाठ्यक्रमानाम्, नौसिखियापाठ्यक्रमानाञ्च शुल्कं क्रमशः ९,९८० युआन्/व्यक्तिः, ३,९८० युआन्/व्यक्तिः च आसीत् "उन्नतवर्गः प्रायः ५० जनानां नामाङ्कनं करिष्यति, यः द्वौ दिवसौ द्वौ रात्रौ च स्थास्यति, अगस्तमासस्य २ दिनाङ्के आरभ्यते। नवीनवर्गः प्रायः ३० जनानां नामाङ्कनं करिष्यति, तथा च अगस्तमासस्य २४ दिनाङ्कात् आरभ्य त्रयः दिवसाः द्वौ रात्रौ च स्थास्यति व्यक्तिः अवदत् . वर्तमानप्रशिक्षणपतेः अनहुईप्रान्तस्य हेफेइनगरे त्रिमेषस्य मुख्यालये अस्ति, तत्र भोजनं, निवासस्थानं, परिवहनं च न समाविष्टम्।

यदि वयं उपर्युक्तसूचनानाम् आधारेण मोटा-मोटी अनुमानं कुर्मः तर्हि उन्नतपाठ्यक्रमाः नवीनपाठ्यक्रमाः च पूर्णाः सन्ति, केवलं प्रशिक्षणशिक्षणस्य मूल्यं थ्री मेषस्य ६००,००० युआनतः अधिकं भविष्यति। पाठ्यक्रमस्य परिवेशस्य दृष्ट्या उन्नतपाठ्यक्रमाः मुख्यतया Douyin इत्यस्य लोकप्रियस्य विडियो, एंकरस्य व्यावहारिकभाषणकौशलस्य, लाइवप्रसारणसञ्चालनस्य प्रबन्धनस्य च परितः स्थापिताः सन्ति नौसिखियापाठ्यक्रमः नौसिखिया-एङ्कराणां कृते लाइव-स्ट्रीमिंग्-कौशलस्य प्रशिक्षणे अधिकं केन्द्रितः अस्ति ।

केवलं त्रयः मेषाः अधिकाः सन्ति अन्तिमेषु वर्षेषु मेक ए फ्रेण्ड्, किआन्क्सुन इत्यादीनां प्रमुखानां लाइव् स्ट्रीमिंग-संस्थानां कृते अपि लाइव् स्ट्रीमिंग्-अनुभवं विक्रीय बहु धनं प्राप्तम् अस्ति । कदाचित्, लंगरद्वारा धनं प्राप्तुं अपेक्षया प्रशिक्षणपाठ्यक्रमस्य विक्रयणं संस्थायाः कृते सुकरं भवेत् । "पाठ्यक्रमस्य विक्रयणं मालविक्रयणस्य अपेक्षया बहु अधिकं लाभप्रदं भवति, तथा च लाइव स्ट्रीमिंगसंस्थाः अपि प्रमुखानां IP-समूहानां मुद्रीकरणसंभावनानां पूर्णतया अन्वेषणं कर्तुं आशां कुर्वन्ति।" (बीजिंग व्यापार दैनिक)

न्यू ओरिएंटल इत्यनेन डोङ्ग युहुई इत्यस्य निष्कासनं पक्षद्वयस्य मैत्रीपूर्णपरामर्शस्य, सम्झौतेः च परिणामः इति अङ्गीकृतम् ।

अगस्तमासस्य २ दिनाङ्के न्यू ओरिएंटल इत्यनेन एकं वक्तव्यं प्रकाशितं यत् २०२४ वित्तवर्षस्य न्यू ओरिएंटलसमूहस्य चतुर्थत्रिमासिकवित्तीयप्रतिवेदने एकः विश्लेषकः एकवारं क्षतिपूर्तिपदस्य उपयोगं कृतवान् यदा कम्पनीद्वारा शिक्षकाय डोङ्ग युहुई इत्यस्मै दत्तस्य सम्बन्धितव्ययस्य शुल्कस्य च विषये पृच्छति स्म . एतत् अभिव्यक्तिं केभ्यः जनाभ्यः दुर्बोधं यत् न्यू ओरिएंटल ग्रुप् इत्यनेन डोङ्ग युहुई महोदयाय तस्य निष्कासनार्थं दत्तं एकवारं विच्छेदक्षतिपूर्तिः इति प्राच्यचयनात् युहुई पीर् इत्यस्य विनिवेशः पक्षद्वयस्य मैत्रीपूर्णपरामर्शस्य सहमतिस्य च परिणामः आसीत्, तत्र निष्कासनस्य चर्चा अपि नासीत् कम्पनी स्वस्थापनात् आरभ्य "पोङ्ग विद हुई" इत्यस्य सर्वाम् आयं, तथैव "पोङ्ग् विद हुई" इत्यस्य इक्विटी-हस्तांतरणेन सह सम्बद्धानि सर्वाणि राशिः च डोङ्ग युहुई महोदयाय दातुं व्यवस्थां करोति . (इण्टरफेस् न्यूज) २.

डोङ्ग मिंगझू : ग्री इत्यनेन सौन्दर्ययन्त्रं विकसितम् अस्ति यत् अहं सुन्दरः अस्मि इति ज्ञातुं केवलं एकसप्ताहं यावत् समयः भवति।

२ अगस्तदिनाङ्के समाचारानुसारं ग्री इत्यस्य हिम-प्रक्षालन-गृहोपकरण-रणनीति-सम्मेलनं अद्य हेबे-नगरस्य शिजियाझुआङ्ग-नगरे आयोजितम् आसीत् डोङ्ग मिंगझू इत्यनेन पत्रकारसम्मेलने उक्तं यत् ग्री इलेक्ट्रिक् इत्यनेन "एकसप्ताहं यावत् तस्य उपयोगानन्तरं सुन्दरं ज्ञातम्" इति, स्थले स्थितान् ग्री हेबे इत्यस्य विक्रेतारः आदेशं दातुं प्रोत्साहितवान्। वातानुकूलकानाम् अतिरिक्तं ग्री इलेक्ट्रिक् रेफ्रिजरेटर्, वाशिंग मशीन्, गृहोपकरणव्यापाराणां सक्रियरूपेण विकासं कुर्वन् अस्ति ।

डोङ्ग मिङ्ग्झू अवदत्- "अन्तर्जालमाध्यमेन बहुधा कथ्यते यत् डोङ्ग मिंगझू अन्तर्जालस्य प्रसिद्धः उद्यमी अस्ति। पश्चात् मया अनुभूतं यत् अहं अन्तर्जालस्य प्रसिद्धः उद्यमी इति अत्यन्तं गर्वितः अस्मि। किमर्थम्? भवान् अन्तर्जालस्य प्रसिद्धः उद्यमी अपि भवितुम् अर्हति, अतः किमर्थम् did Dong Mingzhu become an Internet celebrity enterprise?इदं यतोहि अस्माकं Gree उत्पादाः उत्तमाः सन्ति तर्हि अन्ये अपि भवन्तं द्वेष्टुम् अर्हन्ति यत् भवन्तः यत् आनयत् us.Hrt गृहम्‌)

चत्वारि वृत्तानि त्यजतु !एतत् प्रकाशितं यत् ऑडी तथा एसएआईसी इत्यनेन संयुक्तरूपेण विकसिताः मॉडल् नूतनानि कार-चिह्नानि स्वीकुर्वन्ति, प्रथमस्य अवधारणाकारस्य अनावरणं च नवम्बरमासे भविष्यति

अगस्तमासस्य २ दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं "योजनायाः प्रत्यक्षज्ञानं" प्राप्तौ स्रोतौ उक्तवन्तौ यत् चीनदेशस्य कृते विकसिता ऑडी इत्यस्य नूतना विद्युत्वाहनश्रृङ्खला तस्य प्रतिष्ठितस्य "चतुर्वलयस्य" चिह्नस्य उपयोगं न करिष्यति इति विषये परिचिताः जनाः अवदन् यत् ऑडी इत्यनेन "ब्राण्ड् इमेज" इति विचारेण निर्णयः कृतः तथा च एतत् अपि प्रतिबिम्बितम् यत् ऑडी चीनीयसाझेदारेन एसएआईसी मोटर इत्यनेन सह संयुक्तरूपेण विकसितस्य वाहनवास्तुकलायां उपयोगं करिष्यति तथा च स्थानीयआपूर्तिकर्तानां प्रौद्योगिक्याः च उपरि अधिकं निर्भरं भविष्यति। एषा नूतना विद्युत्वाहनश्रृङ्खला आन्तरिकरूपेण "बैंगनी" इति कोडनाम अस्ति । प्रतिवेदने सूचितं यत् अद्यापि अज्ञातं यत् एषा श्रृङ्खला भिन्नानां लोगोनां उपयोगं करिष्यति वा केवलं कारनामस्य कृते "Audi" इत्यस्य उपयोगं करिष्यति वा। विषये परिचितौ जनाः अवदताम् यत् श्रृङ्खलायाः प्रथमं अवधारणाकारं नवम्बरमासे अनावरणं भविष्यति, यदा ऑडी श्रृङ्खलायाः "ब्राण्ड्-कथा" अपि व्याख्यास्यति विषये परिचितः एकः जनः अवदत् यत् (ब्राण्ड्) २०३० तमवर्षपर्यन्तं नव मॉडल् प्रक्षेपणं कर्तुं योजनां करोति।


अस्मिन् विषये ऑडी इत्यनेन तथाकथितस्य "अनुमानस्य" विषये टिप्पणीं कर्तुं न अस्वीकृतम् इति उक्तम् । SAIC प्रतिक्रियाम् अददात् - एतानि विद्युत्वाहनानि "शुद्ध" Audi जीनयुक्तानि "वास्तविकाः" Audis भविष्यन्ति। विषये परिचिताः जनाः अपि अवदन् यत् ऑडी इत्यस्य नूतने इलेक्ट्रिक् कार-श्रृङ्खले चीनीय-प्रौद्योगिकी-स्टार्टअप-संस्थायाः मोमेण्टा-संस्थायाः CATL-बैटरी-उन्नत-चालक-सहायता-प्रणालीनां उपयोगः भविष्यति तस्मिन् एव काले अस्मिन् श्रृङ्खले झीजी ऑटोमोबाइलस्य विद्युत् वास्तुकला अपि उपयुज्यते । (IT Home) ९.

ली गुओकिङ्ग् डोङ्ग युहुइ इत्यस्मै सल्लाहं ददाति यत् निवेशकान् मा अन्वेष्टुम्, लुओ योन्घाओ स्वस्य कृते छिद्रं खनितवान् अस्ति

अगस्तमासस्य २ दिनाङ्के डाङ्गडाङ्गस्य संस्थापकः ली गुओकिङ्ग् इत्यनेन अन्यः विडियो प्रेषितः यत् डोङ्ग युहुई इत्यस्य अग्रे त्रयाणां चुनौतीनां विषये चर्चा कृता: भागीदारानाम् अन्वेषणं, व्यावसायिकप्रतिमानानाम् अन्वेषणं, निवेशकानां च विषये। ली गुओकिङ्ग् इत्यनेन उक्तं यत् भागीदारानाम् अन्वेषणं कठिनम् अस्ति। सः मन्यते यत् डोङ्ग युहुई इत्यनेन एकवर्षेण अन्तः त्रीणि भागिनानि परिवर्तयितुं परीक्षणं त्रुटिं च निरन्तरं कर्तुं शक्यते।

तदतिरिक्तं ली गुओकिङ्ग् इत्यस्य मतं यत् डोङ्ग युहुई इत्यस्य सम्मुखे द्वितीया आव्हानं व्यापारप्रतिमानानाम् अन्वेषणम् अस्ति । सः मन्यते यत् लाइव स्ट्रीमिंग् शीघ्रं धनं प्राप्तुं भवति। दीर्घकालं पश्यन् प्रथमपङ्क्ति-लंगराः अल्पायुषः भवन्ति, लाइव-प्रसारणाः अपि अल्पायुषः भवन्ति ।

अन्तिमः आव्हानः निवेशकाः एव सन्ति। सः डोङ्ग युहुई इत्यस्मै निवेशकान् न अन्वेष्टुं सल्लाहं दत्तवान् "यथा यथा अधिकं अन्वेषयति तथा तथा अराजकता भविष्यति।"लुओ योङ्गाओ उदारः अस्ति किन्तु तस्य धनं नास्ति। सः निवेशब्यूरो अपि स्थापितवान्। तस्य वचनं मा शृणुत . सः स्वस्य कृते छिद्रं खनितवान्।" निवेशकाः न केवलं लाभविभागाय, अस्माकं शक्तिविभागस्य अपि आवश्यकता वर्तते। डोङ्ग युहुई पूर्वमेव प्रसिद्धः तारा अस्ति, तस्य निवेशकानां आवश्यकता नास्ति । (Sanyan Technology) ९.

टेस्ला बीमादलालीकम्पनी स्थापिता, यस्य अध्यक्षः झू क्षियाओटोङ्गः अभवत्

राष्ट्रीय उद्यमऋणसूचनाप्रचारप्रणाल्याः अनुसारं टेस्लाबीमादलाली (चीन) कम्पनी लिमिटेड् इत्यस्य स्थापना २०२४ तमस्य वर्षस्य जुलैमासस्य ३० दिनाङ्के अभवत्, यस्य अध्यक्षः झू क्षियाओटोङ्गः आसीत् सार्वजनिकसूचनानुसारं टेस्लाबीमादलाली (चीन) कम्पनी लिमिटेड् इत्यस्य पंजीकृतपूञ्जी ५ कोटि युआन् अस्ति तथा च तस्य व्यावसायिकव्याप्तिः बीमादलालीव्यापारः अस्ति शेयरधारकसूचना दर्शयति यत् कम्पनी पूर्णतया Tesla Insurance Services Co., Ltd.


मीडिया-सञ्चारमाध्यमानां समाचारानुसारम् अस्मिन् वर्षे जुलैमासे मार्केट्-रेगुलेशन-कृते राज्यप्रशासनेन कम्पनीनामपञ्जीकरणघोषणा घोषिता, यया ज्ञातं यत् टेस्ला इन्शुरन्स ब्रोकर्स् (चीन) कम्पनी लिमिटेड् सूचीयां दृश्यते, यस्य अर्थः अस्ति यत् टेस्ला बीमायाः आवेदनं करिष्यति चीनदेशे पुनः एजेन्सी। कथ्यते यत् टेस्ला इत्यनेन अगस्त २०२० तमे वर्षे टेस्ला इन्शुरन्स ब्रोकरेज कम्पनी लिमिटेड् इति संस्था स्थापिता, परन्तु तस्य बीमा ब्रोकरेज व्यवसायः अद्यापि अनुमोदनं न प्राप्तवान् । अस्मिन् वर्षे एप्रिलमासे कम्पनीयाः पञ्जीकरणं निरस्तम् अभवत् । उल्लेखनीयं यत् अस्मिन् वर्षे एप्रिलमासे टेस्ला-संस्थायाः आँकडासुरक्षायै "ग्रीनकार्ड्" प्राप्ता, प्रासंगिकराष्ट्रीयमानकान् उत्तीर्णा प्रथमा विदेशीयवित्तपोषितकारकम्पनी अभवत् (IT Home) ९.

अनबङ्ग इन्शुरन्स ग्रुप् तथा अनबङ्ग प्रॉपर्टी एण्ड कैजुअल्टी इन्शुरन्स दिवालियापनस्य कार्यवाहीयां प्रवेशं कुर्वन्ति

२ अगस्तदिनाङ्के समाचारानुसारं राज्यप्रशासनेन वित्तपर्यवेक्षणेन प्रकटितयोः अनुमोदनयोः ज्ञातं यत् अनबङ्गबीमासमूहकम्पनी तथा अनबङ्गसंपत्तिबीमाकम्पनी लिमिटेड् च दिवालियापनप्रक्रियायां प्रवेशार्थं सिद्धान्ततः सहमतौ स्तः। अनबङ्ग बीमा समूहः तथा अनबङ्ग सम्पत्ति तथा दुर्घटना बीमा प्रासंगिककायदानानां नियमानाञ्च सख्तीपूर्वकं अनुवर्तनकार्यं करिष्यन्ति। कस्यापि प्रमुखस्य परिस्थितेः सन्दर्भे समये एव वित्तीयपरिवेक्षणस्य राज्यप्रशासनं प्रति प्रतिवेदनं कुर्वन्तु। (दैनिक आर्थिक समाचार)

अन्तर्राष्ट्रीय सूचना

मस्कः स्वस्य बैंककार्डस्य शेषं दर्शयति इति स्क्रीनशॉट् वायरल् अभवत्, पोस्टिंग् आईडी स्वस्य अपेक्षया भिन्नम् आसीत्, प्रामाणिकता च प्रश्नास्पदम् आसीत् ।

अधुना एव केचन नेटिजनाः सामाजिकमञ्चेषु मस्कस्य तथाकथितानां पोस्ट्-प्रदर्शनानां स्क्रीनशॉट्-पत्राणि स्थापितवन्तः, सामग्रीतः न्याय्यं चेत्, सः धनी स्वस्य बैंक-कार्ड-शेषं (कुलं १७ अङ्काः, अथवा १.७६८५ खरब-अमेरिकीय-डॉलर्.) दर्शयति स्म । एतेन अनेकेषां नेटिजनानाम् अपि ध्यानं प्रेरितम्, परन्तु यदि भवान् सम्यक् पश्यति तर्हि एतत् मस्कस्य स्वस्य X खातं न भवेत् (प्रदर्शितस्य ID-मध्ये मस्कस्य वास्तविक-व्यक्तिगत-ID-मध्ये भेदः अस्ति)


केचन नेटिजनाः अवदन् यत् एतादृशेन आकृत्या मस्कः इदानीं समतलं शयनं कृत्वा केवलं व्याजं खादति चेदपि सः परीजीवनं जीवितुं शक्नोति। केचन नेटिजन्स् अवदन् यत् मस्कः स्वयमेव अस्ति वा इति महत्त्वं नास्ति, महत्त्वपूर्णं यत् सः अतीव धनी अस्ति। विश्वस्य धनीजनानाम् एकः इति नाम्ना धनं मस्कस्य कृते केवलं संख्या एव । अस्मिन् वर्षे आरम्भे एलोन् मस्कस्य भाग्यं २५१ अब्ज डॉलर आसीत्, सः प्रायः एकहस्तेन विश्वस्य क्षुधायाः समाधानं कर्तुं शक्नोति स्म । परन्तु यथा यथा टेस्ला इत्यस्य शेयरमूल्ये उतार-चढावः भवति तथा तथा मस्कः एव अरबपतिः अस्ति यः अस्मिन् वर्षे अद्यावधि सर्वाधिकं हानिम् अकरोत्, तस्य धनं प्रतिमासं प्रायः ५ अरब डॉलरस्य दरेन संकुचति २०२३ तमस्य वर्षस्य अन्ते २०२४ तमस्य वर्षस्य जूनमासस्य २८ दिनाङ्कपर्यन्तं तस्य धनं १०% अधिकं संकुचितम् । (त्वरित प्रौद्योगिकी) ९.

एप्पल्-कम्पन्योः थाई-विज्ञापनं "पलटितम्" इति आलोचितः स्थानीयजनाः अवदन् यत् एषः रूढिवादः अतीव गम्भीरः अस्ति इति थाईलैण्ड-देशस्य प्रधानमन्त्री प्रतिक्रियाम् अददात् यत् थाईलैण्ड्-देशस्य प्रचारार्थं तस्य विज्ञापनस्य उपयोगः अवसररूपेण कर्तुं शक्यते ।

अधुना थाईलैण्ड्देशे एप्पल्-विज्ञापनस्य चलच्चित्रं तस्य दृश्यप्रभावस्य कारणेन थाई-देशस्य नेटिजन्स्-मध्ये असन्तुष्टिः उत्पन्ना । केचन नेटिजनाः मन्यन्ते यत् अस्मिन् लघुचलच्चित्रे "तथ्यस्य अनुरूपं न भवति पुरातनं थाईलैण्ड्" दृश्यते तथा च थाईलैण्डस्य चित्रणं "रूढिवादी" इति समाचारानुसारं एषः लघु-वीडियो एप्पल्-सङ्घस्य सामाजिक-मञ्चे यूट्यूब-अकाउण्ट्-मध्ये जुलै-मासस्य १८ दिनाङ्के प्रकाशितः । मुक्तस्य किञ्चित्कालानन्तरं थाईलैण्ड्-देशस्य चित्रणं कृत्वा विवादः उत्पन्नः । थाईलैण्ड्-देशः "अविकसितः" इति दृश्यते इति विज्ञापने सेपिया-छिद्रस्य उपयोगस्य आलोचनां नेटिजन्स् कृतवन्तः । विज्ञापनस्य विमानस्थानकानाम्, परिवहनस्य, वस्त्रस्य, निवासस्य च वर्णनानि जीर्णानि इति अपि आलोचना अभवत् ।


यद्यपि बहवः नेटिजनाः अवदन् यत् एतेन "थाईलैण्ड्-देशः दुष्टः दृश्यते" तथा च "अहं न जानामि यत् (अयं विडियो) किं व्यक्तं कर्तुम् इच्छति" इत्यादि । "बैङ्कॉक पोस्ट्" इत्यस्य अनुसारं थाईलैण्ड्देशस्य प्रधानमन्त्री सीथा इत्यस्य मतं यत् एतस्य विज्ञापनस्य उपयोगः संस्कृतिः, भोजनं, पर्यटनस्थलानां माध्यमेन वैश्विकमञ्चे थाईलैण्ड्देशस्य पर्यटनस्य "मृदुशक्तिः" च प्रचारयितुं अवसररूपेण कर्तुं शक्यते।

नवीनतमवार्तानुसारं एप्पल् क्षमायाचनां कृतवान् यत् "विज्ञापनस्य थाई जीवनशैलीं पूर्णतया समुचितरूपेण च प्रदर्शयितुं असफलतायाः कृते वयं क्षमायाचनां कुर्मः एप्पल् इत्यनेन उक्तं यत् थाईलैण्ड्देशस्य एकया स्थानीयकम्पनीयाः सहकार्यं कृत्वा विज्ञापनस्य निर्माणं कृतवान् यत् एतत् विज्ञापनं दर्शयितुं उद्दिश्यते a positive way थाई संस्कृतिं दृष्टिकोणं च प्रकाशयन् अधुना विज्ञापनं अवतारितम् अस्ति। विज्ञापनस्य निष्कासनात् पूर्वं यूट्यूबे ५० लक्षं दृश्यानि आसन् इति कथ्यते । (ग्लोबल टाइम्स्) ९.

इन्टेल् २८% अधिकं पतितः, ४० वर्षाणाम् अधिकेषु तस्य बृहत्तमः पतनम्

अगस्तमासस्य २ दिनाङ्के अमेरिकी-शेयर-बजारे इन्टेल्-संस्थायाः शेयर-मूल्ये २८% अधिकं न्यूनता अभवत्, यत् १९८२ तमे वर्षात् परं सर्वाधिकं न्यूनता अभवत् । प्रेससमये इन्टेल् २८.७१% न्यूनीकृत्य २०.७१ अमेरिकीडॉलर् यावत् अभवत्, यस्य विपण्यमूल्यं ८८.५५६ अमेरिकीडॉलर् अभवत् । तस्मिन् दिने इन्टेल् इत्यनेन २०२४ तमस्य वर्षस्य वित्तवर्षस्य द्वितीयत्रिमासे स्वस्य वित्तीयप्रतिवेदनस्य घोषणा कृता: राजस्वं १२.८ अरब अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे १% न्यूनम् आसीत् वर्षं १.५ अरब अमेरिकीडॉलर् आसीत्, वर्षे वर्षे लाभात् हानिपर्यन्तं परिवर्तितः समायोजितः शुद्धलाभः १०० मिलियन अमेरिकीडॉलर् आसीत्, यदा तु गतवर्षस्य समाने अवधिः जीएएपी अनुरूपं न समायोजितः शुद्धलाभः ५०० अमेरिकीडॉलर् आसीत्; मिलियनं, वर्षे वर्षे ८५% महत्त्वपूर्णं न्यूनता .

इन्टेल् इत्यस्य द्वितीयत्रिमासे समायोजितं प्रतिशेयरं आयं राजस्वं च वालस्ट्रीट् विश्लेषकाणां अपेक्षां पूरयितुं असफलम् अभवत् । तृतीयत्रिमासिकस्य समायोजितप्रतिशेयरस्य आयस्य राजस्वस्य च दृष्टिकोणः अपि अपेक्षितापेक्षया दूरं दुर्बलः आसीत् । तस्मिन् एव काले इन्टेल् इत्यनेन अपि घोषितं यत् कुलम् १० अरब डॉलरस्य व्यय-कटन-योजनायाः भागत्वेन कम्पनी १५% अधिकान् कर्मचारिणः परिच्छेदं करिष्यति । (सिना टेक्नोलॉजी) ९.

सम्पूर्णे अमेरिकादेशे शिक्षामण्डलानि स्मार्टफोनानि अवरुद्धयन्ति : ते सामाजिकसंजालस्थलेषु अपि मुकदमान् करिष्यन्ति

समाचारानुसारं आगामिवर्षात् आरभ्य लॉस एन्जल्सनगरस्य प्राथमिकमध्यविद्यालयस्य छात्राः विद्यालये स्मार्टफोनस्य उपयोगं कर्तुं न शक्नुवन्ति। तथा च अधिकाधिकाः स्थानानि प्राथमिक-माध्यमिक-विद्यालय-परिसरात् स्मार्टफोन-सामाजिक-माध्यमानां पूर्णतया अन्तर्धानं कर्तुं एतादृशानि प्रतिबन्धानि प्रवर्तयितुं सामाजिक-संजाल-स्थलेषु मुकदमान् कर्तुं योजनां कुर्वन्ति |. अस्मिन् वर्षे जूनमासस्य अन्ते लॉस एन्जल्स एकीकृतविद्यालयजिल्ह्याः शिक्षामण्डलेन प्राथमिकमध्यमविद्यालयेषु छात्राणां मोबाईलफोनस्य उपयोगं प्रतिबन्धयितुं ५:२ मतदानेन नूतनाः नियमाः आगामिवर्षस्य आरम्भे प्रभावी भविष्यन्ति। अस्य अर्थः अस्ति यत् विद्यालयजिल्हे ४,००,००० तः अधिकाः छात्राः विद्यालये स्मार्टफोनस्य उपयोगं कर्तुं, कालम् कर्तुं, पाठसन्देशं प्रेषयितुं च न शक्नुवन्ति, इन्स्टाग्राम-पोस्ट्-करणाय टिकटोक्-इत्यस्य उपयोगं किमपि न कर्तुं शक्नुवन्ति।

सोशल मीडिया दिग्गजाः सम्पूर्णे अमेरिकादेशे शिक्षाविदां मध्ये सार्वजनिकसमालोचनस्य लक्ष्यं जातम्, विशेषतः किशोरवयस्काः येषु त्रयः प्रमुखाः मञ्चाः अधिकतया आकृष्टाः सन्ति: टिकटोक्, इन्स्टाग्राम, स्नैपचैट् च। विद्यालयेषु सेलफोनस्य उपयोगे प्रतिबन्धस्य अतिरिक्तं देशे सर्वत्र विद्यालयमण्डलानि प्रत्यक्षतया सामाजिकमाध्यममञ्चेषु मुकदमान् कुर्वन्ति। वर्तमान समये सम्पूर्णे संयुक्तराज्ये २०० तः अधिकाः विद्यालयजिल्लामण्डलाः संयुक्तरूपेण सामाजिकमाध्यमकम्पनीनां विरुद्धं मुकदमान् कृतवन्तः, एतेषां अन्तर्जालदिग्गजानां उपरि आरोपं कृतवन्तः यत् ते अत्यन्तं व्यसनं जनयन्ति सामाजिकपदार्थानाम् डिजाइनं कुर्वन्ति येन छात्राणां मानसिकस्वास्थ्यस्य गम्भीरं हानिः भवति, विद्यालयाः अपि शिकाराः सन्ति। (सिना टेक्नोलॉजी) ९.

विश्वस्य चतुर्थः बृहत्तमः वाहनसमूहः स्टेलाण्टिस् परिच्छेदं आरभते: १२०० तः अधिकाः अभियंताः परित्यक्ताः

अगस्तमासस्य २ दिनाङ्के समाचारानुसारं विश्वस्य चतुर्थः बृहत्तमः वाहनसमूहः स्टेलाण्टिस् इति संस्था अधुना बहु ध्यानं आकर्षितवान्, परन्तु अधिकतया नकारात्मकसूचनायाः कारणात् तथ्याङ्कानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे स्टेलान्टिस् समूहस्य शुद्धराजस्वं ८५.०२ अरब यूरो आसीत्, यत् प्रायः ६७०.१९९ अरब युआन् इत्यस्य बराबरम्, यत् वर्षे वर्षे १४% न्यूनता, यत् तस्मिन् एव काले अपेक्षितस्य ८७ अरब यूरो इत्यस्य न्यूनम् वर्षस्य प्रथमार्धे शुद्धलाभः ५.६५ अरब यूरो आसीत्, प्रायः ४४.५३८ अरब युआन् , वर्षे वर्षे ४८% न्यूनता, अपेक्षिता ६.९७ अरब यूरो ।

राजस्वस्य लाभस्य च तीव्रक्षयस्य कारणात् अधुना एव स्टेलाण्टिस् समूहस्य अधिकारिणः अवदन् यत् भविष्ये अलाभकारीकारब्राण्ड्-संस्थाः बन्दं करिष्यन्ति, अपि च मसेराटी-ब्राण्ड्-विक्रयणस्य अफवाः अपि अभवन्, यत् आधिकारिकतया अङ्गीकृतम् एकस्य पश्चात् अन्यस्य विदेशेषु संचारमाध्यमेषु ज्ञापितं यत् स्टेलान्टिस् इत्यनेन अद्यतने परिच्छेदस्य सूचना दत्ता अस्ति यत् कम्पनी यूरोपे अमेरिकादेशे च १२०० तः अधिकानि अभियांत्रिकीपदानि कटयितुं विचारयति, तथा च अमेरिकादेशे वेतनप्राप्तकर्मचारिभ्यः स्वैच्छिकक्रयणस्य नूतनं दौरं प्रदातुं योजनां कुर्वती अस्ति लाभस्य न्यूनतायाः विद्युत्करणपरिवर्तनस्य च कारणेन आनयितानां आव्हानानां सामना कर्तुं योजना अस्ति। स्टेलाण्टिस् इत्यनेन कर्मचारिभ्यः लिखिते पत्रे प्रकटितं यत् स्वैच्छिकक्रयणकार्यक्रमः उपराष्ट्रपतिस्तरस्य अथवा ततः न्यूनेषु कतिपयेषु कार्यात्मकविभागेषु गैर-सङ्घ-अमेरिका-कर्मचारिभ्यः उपलब्धः भविष्यति यदि स्वेच्छया गच्छन्तीनां कर्मचारिणां संख्या कम्पनीयाः व्यय-कमीकरण-लक्ष्याणां पूर्तये अपर्याप्तं भवति स्टेलाण्टिस् अधिकानि परिच्छेदानि गृह्णीयात् ।

वस्तुतः अस्मिन् वर्षे मार्चमासे स्टेलाण्टिस् इत्यनेन अमेरिकादेशे ४०० तकनीकीकर्मचारिणः सॉफ्टवेयर-इञ्जिनीयराः च परित्यक्ताः, येषु सम्बन्धितविभागेषु प्रायः २% कर्मचारिणः सन्ति ततः परं इटलीदेशस्य संघैः सह अपि सम्झौतां कृत्वा इटलीदेशे २५०० जनान् परित्यक्तुं योजना अस्ति । (त्वरित प्रौद्योगिकी) ९.

एप्पल् इत्यस्मात् प्रतिलिपितः डिजाइनः?एप्पल् इत्यस्य प्रतिलिपिं कृत्वा सैमसंग इत्यस्य विषये ली जे-योङ्गः असन्तुष्टिं प्रकटयति

सैमसंग इत्यनेन गतमासे गैलेक्सी वॉच अल्ट्रा, गैलेक्सी बड्स्३, गैलेक्सी बड्स३ प्रो इत्यादीनां नूतना पीढी प्रकाशिता, परन्तु एतत् अपि अन्तिमेषु वर्षेषु सैमसंगस्य सर्वाधिकं विवादास्पदं उत्पादं जातम्। सर्वाधिकं विवादास्पदं बिन्दुः अस्य रूपस्य डिजाइनः अस्ति अधिकांशः उपयोक्तारः मन्यन्ते यत् एते उत्पादाः Apple Watch Ultra, AirPods 3, AirPods Pro 2 इत्येतयोः सदृशाः सन्ति । केचन उपयोक्तारः अपि दावन्ति यत् Samsung Galaxy Buds3 Pro इत्यस्य गुणवत्तानियन्त्रणस्य समस्याः सन्ति न्यूनातिन्यूनम् अधुना यावत् बहुसंख्याकाः उपयोक्तारः निवेदितवन्तः यत् सिलिकोन-कर्णप्लग्-इत्येतत् बहिः निष्कासनेन विदारितं भविष्यति।


समाचारानुसारं सैमसंग-समूहस्य सैमसंग-इलेक्ट्रॉनिक्सस्य च अध्यक्षः ली जे-योङ्गः अस्याः "चोरी-चोरी-घटनायाः" विषये अतीव असन्तुष्टः आसीत् । सैमसंग इलेक्ट्रॉनिक्स् इत्यस्य एकः अन्तःस्थः अवदत् यत् एमएक्स् मोबाईल् विभागस्य प्रमुखः रोह ताए-मून इत्यादयः केचन कार्यकारी अपि कार्मिकप्रतिबन्धाः प्राप्तवन्तः।

अन्तःस्थः अवदत् यत् सैमसंग इलेक्ट्रॉनिक्सस्य MX यूनिट् इत्यस्य अन्तः तनावाः सन्ति, यत् "AI स्मार्टफोन्स्" इत्यनेन सह तीव्रगत्या वर्धमानम् अस्ति तथा च MX इत्येतत् Device Experience (DX) यूनिट् इत्यस्मिन् सर्वोच्चराजस्वयुक्तेषु एकेषु अन्यतमम् अस्ति, यत् "प्रबन्धनं पूर्णतया पुनः करिष्यति" Assessment . (IT Home) ९.

विदेशीयमाध्यमाः नूतनं एण्ड्रॉयड् मालवेयरं उजागरयन्ति यत् धनं चोरयित्वा उपयोक्तृयन्त्राणि रीसेट् कर्तुं शक्नोति

अधुना एव विदेशीयमाध्यमेन ज्ञातं यत् एण्ड्रॉयड्-उपकरणानाम् कृते "BingoMod" इति नूतनप्रकारस्य दुर्गन्धस्य विकासः क्रियते, तस्य सम्भाव्यकार्यं च व्यापकं ध्यानं आकर्षितवान् बिङ्गोमोड् मुख्यतया एण्ड्रॉयड्-यन्त्रेषु एसएमएस-फिशिंग्-माध्यमेन प्रसारितः इति कथ्यते । एते सावधानीपूर्वकं निर्मिताः पाठसन्देशाः मोबाईलसुरक्षासाधनानाम् अभिनयं कुर्वन्ति तथा च उपयोक्तृभ्यः दुर्भावनापूर्णानुप्रयोगानाम् अवतरणं संस्थापनं च कर्तुं प्रलोभयन्ति ।

अतः अपि चिन्ताजनकं यत्, मालवेयरः उपयोक्तुः अभिगम्यतायाः अनुमतिं याचते, एकदा अनुमोदितः चेत्, सः यन्त्रे उच्चस्तरीयं नियन्त्रणं प्राप्नोति, संवेदनशीलसूचनाः प्राप्तुं, स्क्रीनशॉट् ग्रहीतुं, दूरस्थान् आदेशान् निष्पादयितुं च समर्थः भवति विशेषतया गम्भीरं किम् अस्ति यत् सुलभतासेवानुमतिः BingoMod इत्यस्मै स्क्रीनसाझेदारी आरभ्यतुं अपि अनुमतिं ददाति, येन आक्रमणकर्त्ता वास्तविकसमये यन्त्रं नियन्त्रयितुं उपयोक्तृसञ्चालनं द्रष्टुं च शक्नोति न केवलं एतेन आक्रमणकारिणः धनं चोरितुं शक्नुवन्ति - BingoMod संक्रमितस्य उपयोक्तुः बैंकखातेः €15,000 पर्यन्तं चोरितुं समर्थः इति कथ्यते - एतत् तेषां कृते मालवेयरं प्रसारयितुं नोड्रूपेण यन्त्रस्य उपयोगं कर्तुं शक्नोति, सर्वेभ्यः प्रेषयति उपयोक्तुः सम्पर्काः संक्रामकाः पाठसन्देशाः।

किं अधिकं भयङ्करं यत् BingoMod इत्यस्य कारखानासेटिंग्स् पुनः स्थापयितुं यन्त्रं दूरतः प्रेरयितुं अपि क्षमता अस्ति । अस्य अर्थः अस्ति यत् एकदा आक्रमणकारिणः स्वस्य दुर्भावनापूर्णं प्रयोजनं सम्पन्नं कृत्वा ते सर्वान् क्रियाकलापस्य लेशान्, दत्तांशः कुत्र प्रेषितः इति च विलोपयितुं शक्नुवन्ति, येन पीडितानां कृते अनुसरणं, पुनः प्राप्तिः च कठिना भवति (CNMO मोबाईल चीन) ९.

कुक् चीनदेशे एप्पल् एआइ इत्यस्य कार्यान्वयनस्य प्रचारं करोति इति उक्तवान्, देशः यथाशीघ्रं एप्पल् एआइ इत्यस्य उपयोगं कर्तुं शक्नोति इति

अस्मिन् वर्षे एप्पल् वर्ल्डवाइड् डेवलपर्स् सम्मेलने अगस्तमासस्य २ दिनाङ्के बीजिंगसमये एप्पल् इत्यनेन घोषितं यत् तस्य एआइ-प्रणाली एप्पल् इन्टेलिजेन्स् प्रथमं अमेरिकन-आङ्ग्लभाषायाः समर्थनं करिष्यति, आगामिवर्षे अधिकानि भाषाणि योजयिष्यति इति परन्तु चीनदेशे यूरोपीयसङ्घस्य च उपयोक्तारः अद्यापि एतत् एआइ-विशेषतां प्रयतितुं न शक्नुवन्ति । परन्तु एप्पल् इत्यनेन गुरुवासरे उक्तं यत् तत् परिवर्तयितुं नियामकैः सह कार्यं कुर्वन् अस्ति। कुक् गुरुवासरे सम्मेलन-कौले पृष्टः यत् एप्पल्-गुप्तचर-संस्थायाः अन्येषु विपण्येषु विशेषतः चीन-यूरोपीय-सङ्घयोः आगमनस्य विषये। कुक् बहुविवरणं न प्रकाशितवान्, परन्तु एप्पल् नियामकैः सह "संलग्नः" अस्ति यत् एतत् विशेषता "सर्वेभ्यः" उपलभ्यते इति। (ifeng.com प्रौद्योगिकी)

मलेशियायाः बटुकसञ्चालनं स्थगितम्?WeChat Pay response: सर्वाणि सेवानि आधिकारिकतया 1 सितम्बर् तः स्थगिताः भविष्यन्ति

अगस्तमासस्य २ दिनाङ्के समाचारानुसारं WeChat Pay MY (WeChat Pay Malay Wallet) इत्यनेन घोषितं यत् सः २०२४ तमस्य वर्षस्य अगस्तमासस्य प्रथमदिनात् आरभ्य नूतनानां ई-वॉलेट्-उपयोक्तृणां पञ्जीकरणं स्थगयिष्यति, २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १ दिनाङ्कात् आरभ्य भुगतानसेवाः स्थगयिष्यति। एतस्याः वार्तायाः प्रतिक्रियारूपेण WeChat Pay इत्यस्य प्रभारी व्यक्तिः प्रतिवदति यत् WeChat Pay MY मलेशियादेशे स्थानीयव्यापाररणनीतिषु समायोजनस्य कारणात् अगस्तमासात् आरभ्य नूतनानां उपयोक्तृपञ्जीकरणं स्थगयिष्यति 1, 2024. शेषयुक्ताः उपयोक्तारः विद्यमानसेवानां माध्यमेन धनं निष्कासयितुं शक्नुवन्ति।

तदतिरिक्तं, WeChat इत्यस्य विद्यमानाः सन्देशसेवाः अन्ये च कार्याणि (यथा WeChat Pay) चीनदेशे यात्रां कुर्वतां मलेशियानां कृते सुविधाजनकं भुक्तिं निरन्तरं प्रदास्यति, तथैव मलेशियादेशे चीनीयपर्यटकानाम् आन्तरिकं भुक्तिं च निरन्तरं प्रदास्यति समर्थनम्‌। (IT Home) ९.

यूरोपीयसङ्घस्य कृत्रिमबुद्धि-अधिनियमः आधिकारिकतया प्रभावी भवति, यत्र वैश्विकवार्षिककारोबारस्य ७% पर्यन्तं दण्डः भवति

यूरोपीयसङ्घेन कृत्रिमबुद्धि-अधिनियमस्य अन्तिम-सम्पूर्ण-संस्करणस्य आधिकारिकरूपेण प्रकाशनस्य विंशतिदिनानन्तरं कृत्रिम-बुद्धि-विषये विश्वस्य प्रथमः व्यापकः नियमः आधिकारिकतया अगस्त-मासस्य प्रथमदिनाङ्के, स्थानीयसमये प्रभावी अभवत् कृत्रिमबुद्धि-अधिनियमेन प्रावधानं कृतम् अस्ति यत् निषिद्ध-एआइ-अनुप्रयोगानाम् उल्लङ्घनस्य दण्डः वैश्विकवार्षिककारोबारस्य ७% पर्यन्तं भवितुम् अर्हति, अन्यदायित्वस्य उल्लङ्घनस्य दण्डः ३% पर्यन्तं भवितुम् अर्हति, मिथ्यासूचनाप्रदानस्य दण्डः १.५% पर्यन्तं भवितुम् अर्हति % । विधेयकस्य सर्वे प्रावधानाः वर्षद्वयेन अन्तः पूर्णतया प्रयोज्यः भविष्यन्ति, परन्तु केचन पूर्वं कार्यान्विताः भविष्यन्ति। (सिना टेक्नोलॉजी) ९.

हॉलीवुड्-नगरे अन्यः सामान्यः हड़तालः प्रवृत्तः!स्वर-अभिनेतारः विरोधं कुर्वन्ति : एआइ अस्माकं कार्याणि गृह्णाति

३०० तः अधिकाः हॉलीवुड्-वीडियो-खेल-स्वर-अभिनेतारः, मोशन-कैप्चर-अभिनेतारः च गुरुवासरे, पूर्वी-समये वार्नर्-ब्रोस्-इण्टरएक्टिव्-इण्टरमेण्टरमेण्ट्-इत्यस्य सम्मुखे हड़तालं कृतवन्तः, कृत्रिमबुद्धिः तेषां करियरस्य कृते खतराम् उत्पद्यते इति। अमेरिकादेशे वीडियो गेम अभिनेतृभिः आयोजितः प्रथमः बृहत्प्रहारः अयं हड़तालः अस्ति ।

स्क्रीन एक्टर्स् गिल्ड् इत्यस्य राष्ट्रियकार्यकारीनिदेशकः मुख्यवार्ताकारः च डङ्कन क्रैब्ट्री-आयरलैण्ड् हड़तालस्थले अवदत् यत् संघस्य अनेकवार्तालापेषु कृत्रिमबुद्धिः सर्वाधिकं चुनौतीपूर्णः विषयः अभवत् यत् “अस्मिन् देशे सर्वेषां कृते कृत्रिमबुद्धेः दुरुपयोगात् रक्षणस्य आवश्यकता वर्तते । (त्वरित प्रौद्योगिकी) ९.

leifeng.com