समाचारं

विदेशेषु उपलब्धः मोटोरोला मोटो टैग् ट्रैकरः : एकस्य कृते $29, चतुर्णां कृते $99

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञापितं यत् मोटोरोला इत्यनेन अस्मिन् वर्षे जूनमासस्य २६ दिनाङ्के मोटो टैग् ब्लूटूथ् ट्रैकरं प्रारब्धम् अद्य आधिकारिकतया घोषितं यत् एषः ट्रैकरः आधिकारिकतया विदेशेषु विक्रयणार्थं भवति, "स्टारलाइट् ब्लू" तथा "होली लैण्ड् ग्रीन" इति द्वयोः रङ्गयोः, मूल्यानि सन्ति यथा- १.

  • एकल ट्रैकर: २९ अमेरिकी-डॉलर् (IT Home Note: सम्प्रति प्रायः २०८ युआन्)

  • चत्वारः ट्रैकरः:९९ USD (सम्प्रति प्रायः ७११ RMB)


समाचारानुसारं Moto Tag इत्यनेन गोपनीयतां सुरक्षां च सुनिश्चित्य स्थाननिरीक्षणं कर्तुं Google इत्यस्य “Find My Device” इति प्रणाल्याः उपयोगः भवति ।आदर्शपरिस्थितौ एकस्मिन् मुद्राकोष्ठबैटरीयां एकवर्षपर्यन्तं स्थातुं शक्नोति इति कथ्यते ।

तदतिरिक्तं मोटो टैग् ३.२ x ३.२ x ०.८ से.मी. इत्यस्य सार्वभौमिकं आकारं स्वीकुर्वति, यस्य अर्थः अस्ति यत् एतत् विपण्यां अधिकांशस्य ट्रैकरस्य (एप्पल् एयरटैग् सहितस्य) सुरक्षात्मकप्रकरणैः सह सङ्गतम् अस्ति, येन उपयोक्तृभ्यः अधिकविकल्पाः प्राप्यन्ते


अन्तिमेषु वर्षेषु उपयोक्तृभ्यः नष्टवस्तूनि अन्वेष्टुं साहाय्यं कर्तुं तेषां सुविधायै ब्लूटूथ-अनुसन्धातारः लोकप्रियाः अभवन्, परन्तु तेषां सह आगच्छन्ति सुरक्षाजोखिमाः अपि चिन्ताजनकाः सन्ति अनुसरणं चोरी च सर्वदा एतादृशानां उत्पादानाम् आक्रोशं जनयन्तः सुरक्षाचिन्ताः एव सन्ति । पूर्वप्रतिवेदनानां उल्लेखं कृत्वा सुप्रसिद्धः ट्रैकरनिर्माता टाइल् इत्यनेन बहुकालपूर्वं हैकर-घटना अभवत्, येन सुरक्षाविषयाः पुनः उद्योगस्य केन्द्रबिन्दुः अभवन्