समाचारं

विश्वस्य प्रथमः प्रकरणः, एआइ "दन्तचिकित्सकः" कर्तव्यं करोति: १५ निमेषेषु मुकुटस्य सज्जीकरणं

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञापितं यत् दन्तचिकित्सा उद्योगेन ऐतिहासिकः क्षणः आरब्धः एआइ-नियन्त्रितेन स्वचालितरोबोट्-संस्थायाः विश्वस्य प्रथमं दन्त-शल्यक्रिया सम्पन्नम् ।मानवदन्तचिकित्सकस्य अपेक्षया च प्रायः अष्टगुणं द्रुततरम्


बोस्टन्-कम्पनी Perceptive इत्यनेन निर्मितः AI रोबोट् हस्तगतस्य त्रि-आयामी-आयतन-स्कैनरस्य उपयोगेन ऑप्टिकल-कोहेरेन्स् टोमोग्राफी (OCT) इत्यस्य माध्यमेन मौखिक-गुहायाः विस्तृतं त्रि-आयामी-प्रतिरूपं निर्माति, यत्र दन्ताः, मसूडाः, अधः तंत्रिकाः अपि सन्ति दन्तपृष्ठम् ।

ओसीटी केवलं आयतनमाडलस्य निर्माणार्थं प्रकाशपुञ्जस्य उपयोगं करोति ।

अस्मिन् एआइ रोबोट् इत्यनेन प्रथमं शल्यक्रिया सम्पन्नम् आसीत्दन्तमुकुटानां कृते दन्तानाम् सज्जीकरणं: इष्टतमसुखार्थं भवतः दन्तं परितः मसूडं च सुन्नं कर्तुं सहायकं स्थानीयसंज्ञाहरणं प्रदत्तं भवति, ततः मूलदन्तं मुकुटस्य कृते पर्याप्तं स्थानं त्यक्तुं छटा क्रियते, दन्तसंरचनायाः अखण्डतां निर्वाहयति।

उपर्युक्तं शल्यक्रिया प्रायः दन्तचिकित्सकस्य कृते १-२ घण्टाः यावत् भवति तथा च प्रायः २ भ्रमणयोः विभक्तं भवति, परन्तु एआइ रोबोट् १५ निमेषेभ्यः न्यूनेन समये तत् सम्पन्नं कर्तुं शक्नोतिIT Home इत्यनेन केचन संचालन-वीडियाः निम्नलिखितरूपेण संलग्नाः सन्ति, येन द्रष्टुं क्लिक् करणसमये सावधानाः भवन्तु।