समाचारं

मर्सिडीज-बेन्ज्-संस्थायाः बीजिंग-नगरे L4-नगरस्य राजमार्गस्य च स्वायत्त-वाहन-परीक्षां कर्तुं अनुमोदनं प्राप्नोति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् मर्सिडीज-बेन्ज् इत्यनेन अद्य घोषितं यत् सा प्रथमा अन्तर्राष्ट्रीयकारकम्पनी अभवत् यस्याः अनुमोदनं प्राप्तम् अस्ति यत् बीजिंगनगरे एकस्मिन् समये एल४ नगरस्य राजमार्गस्य च स्वायत्तवाहनचालनपरीक्षां कर्तुं शक्नोति।


रिपोर्ट्-अनुसारं L4-वाहनानि स्वायत्ततया अधिकांशं दृश्य-वाहन-कार्यं सम्पन्नं कर्तुं शक्नुवन्ति, यत्र चालकस्य कार्यभारं ग्रहीतुं आवश्यकता नास्ति ।

  • परीक्षणकारः संवेदकानां धनेन सुसज्जितः अस्ति

  • सुरक्षां अधिकं वर्धयितुं अनावश्यकप्रणालीभिः सुसज्जितम्

  • व्यस्तनगरीयमार्गखण्डेषु भवन्तः पार्किङ्गस्थानेषु अन्तः बहिः च पार्किङ्गं, यू-टर्न्, प्रवेशनिर्गमनगोलचक्रे, असुरक्षितवामवर्तनानि च इत्यादीनि क्रियाणि सहजतया सम्पूर्णं कर्तुं शक्नुवन्ति

  • उच्चगतिखण्डेषु अग्रे वाहनस्य मन्दतायाः समये स्वयमेव मार्गं परिवर्तयितुं, शुल्कस्थानकात् स्वयमेव गन्तुं शक्नोति इत्यादि ।

  • चरमप्रसङ्गेषु न्यूनतमजोखिमरणनीतिं कार्यान्वितं कृत्वा स्वयमेव पार्किङ्गं कर्तुं सुरक्षितं स्थानं अन्वेष्टुम्


आईटी हाउस् इत्यनेन उल्लेखितम् यत् मर्सिडीज-बेन्ज् यूरोपे अमेरिकादेशे च एल३ स्वायत्तवाहनचालनं कार्यान्वितुं विश्वस्य प्रथमा वाणिज्यिकवाहनकम्पनी अभवत्, गतवर्षे च बीजिंगनगरे एल३ राजमार्गमार्गपरीक्षणं कर्तुं अनुमोदितानां प्रथमासु कम्पनीषु अन्यतमः अभवत्

मर्सिडीज-बेन्ज् इत्यनेन पूर्वं उक्तं यत् २०२१ तमे वर्षात् चीनदेशे बन्दस्थलपरीक्षणस्य सत्यापनस्य च माध्यमेन कम्पनी निरन्तरं प्रणालीप्रदर्शने सुधारं कुर्वती अस्तिस्थानीय अनुसंधानविकासप्रयासानां केन्द्रबिन्दुः प्रणालीनां सक्षमीकरणं समावेशयति यत्...चीनस्य चिह्नचिह्नानि, निर्माणक्षेत्राणि, बसमार्गाः, ज्वारभाटामार्गाः च इत्यादीनां विशेषलेनानां कृते उपयुक्तम्, तथा च अवरोधनम् इत्यादीनां परिदृश्यानां तर्कं, एल्गोरिदम्, मापदण्डं च निरन्तरं अनुकूलितं कुर्वन्ति ।

जर्मनीदेशे मर्सिडीज-बेन्जस्य "गृहनगरम्" एस-क्लास्, ईक्यूएस शुद्धविद्युत्सेडान् इत्यादीनां मॉडल्-इत्यस्य पूर्वमेव वैकल्पिक-एल३-स्वायत्त-वाहन-प्रणाल्याः व्यवस्था अस्ति, एषा प्रणाली चालकं यातायातस्य समये ६०कि.मी शिखरं वा भीडं वा L3 सशर्तस्वायत्तवाहनविधिः उपयुक्तविस्तारयुक्तेषु जर्मनराजमार्गखण्डेषु सक्षमः भवति ।