समाचारं

१० वर्षाणां अलङ्कारस्य अनुभवः अलङ्कारस्य विषये ६ सत्यं वदति यावत् अलङ्कारः समाप्तः न भवति तावत् यावत् अवगन्तुं न प्रतीक्ष्यताम्।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अलङ्कारस्य विषयः आगच्छति चेत् अधिकांशजनानां प्रथमः अनुभवः नित्यं जालस्थानेषु पदानि स्थापयितुं भवितुमर्हति । अलङ्कार-उद्योगः एकः उद्योगः अस्ति यत्र सूचना-अन्तरालः अतीव स्पष्टः भवति । यदि वयं आरम्भे अलङ्कारस्य विषये अधिकं ज्ञास्यामः तर्हि पश्चात् अलङ्कारस्य मार्गे अस्माकं जालस्य न्यूनता अवश्यमेव स्यात् । अत्र अहं भवद्भिः सह अलङ्कारस्य जालस्य परिहारस्य किञ्चित् अनुभवं साझां कर्तुम् इच्छामि ये जनाः अलङ्कारस्य अनुभवं कृतवन्तः तेषां सारांशः आशासे यत् एते पाठाः भवद्भ्यः सहायकाः भविष्यन्ति।

1. मुख्यसामग्री द्रष्टुं भवनसामग्रीविपण्यं गत्वा समुदायस्य प्रकटीकरणं न करणीयम्।

अलङ्कार-उद्योगे उद्धरणं खलु अत्यन्तं भ्रान्तिकं भवति यदि भवान् अलङ्कार-विपण्यं गच्छति तर्हि भवान् पश्यति यत् बहवः शॉपिंग-मार्गदर्शकाः प्रथमं भवन्तं पृच्छन्ति यत् भवान् कस्मिन् समुदाये अस्ति, ततः भवन्तं उद्धरणं दास्यति।



प्रथमं मया चिन्तितम् यत् एतत् केवलं आकस्मिकं जिज्ञासा एव, भवतु अन्यः पक्षः अपार्टमेण्टप्रकारस्य विषये अधिकं ज्ञातुम् इच्छति स्म, परन्तु पश्चात् अहं ज्ञातवान् यत् यावत् भवन्तः स्वस्य पतासूचनाः निवेदयन्ति तावत् ते प्रत्यक्षतया आदेशं ताडयिष्यन्ति इति अर्थः। यदि पश्चात् भवान् तस्यैव ब्राण्ड् इत्यस्य अन्येन ब्राण्ड् इत्यनेन सह आदेशं ददाति तर्हि मूल्यं न्यूनीकर्तुं न शक्यते । आपूर्तिकर्तानां साझेदारी न भवतु इति उद्योगेन एतत् क्रियते इति कथ्यते ।

2. यः डिजाइनरः भवन्तः मन्यन्ते सः केवलं विक्रेता एव भवेत्।

अद्यत्वे वास्तवतः बहवः व्यावसायिकाः डिजाइनरः नास्ति यत् भवन्तः मन्यन्ते यत् ते बहवः डिजाइनरः वस्तुतः केवलं विक्रेतारः एव सन्ति।



भवद्भ्यः दत्ताः तथाकथिताः डिजाइन-चित्रणं वस्तुतः टेम्पलेट्-आधारितं भवति यदि भवान् तस्याः सुझावः ददाति तर्हि सा भवन्तं सर्वथा न श्रुत्वा भवतः विचारान् प्रत्यक्षतया अङ्गीकुर्यात् । मया अनुबन्धे हस्ताक्षरं कर्तुं यथाशक्ति प्रयत्नः कृतः, परन्तु अहं वास्तविक-डिजाइन-व्यापारे उत्तमः नास्मि मूलतः, यत् वस्तूनि अहं भवन्तं क्रेतुं अनुशंसयामि तेषु छूटः भवति ।

3. यदि भवान् भौतिकभण्डारे सिरेमिक टाइल्स् क्रेतुं इच्छति तर्हि पूर्वमेव व्ययस्य विषये पृच्छितव्यम्।



सिरेमिक टाइल्स् बृहत् भंगुरवस्तूनि सन्ति, अतः ऑनलाइन शॉपिङ्ग् न अनुशंसितम् । यदा वयं भौतिकभण्डारं गच्छामः तदा सिरेमिक टाइल्स् क्रेतुं गच्छामः तदा अस्माभिः वणिक् इत्यस्य उद्धरणं सम्यक् श्रोतव्यं यत् एतत् एकस्य खण्डस्य आधारेण अस्ति वा एकस्य वर्गमीटर् इत्यस्य आधारेण? तदतिरिक्तं स्वयं टाइल्स्-व्ययस्य अतिरिक्तं भवद्भिः परिवहनशुल्कं, उपरितनशुल्कं, कारखाना-चैम्फरिंग्-शुल्कम् इत्यादीनि अपि विचारणीयानि सन्ति, आदेशं दातुं पूर्वं स्पष्टतया पृच्छितव्यम्



अन्यः स्मरणीयः विषयः अस्ति यत् भौतिकभण्डारेषु वास्तविकं सिरेमिक-टाइल्स् प्रकाशस्य कारणेन भवन्तः यत् कल्पयन्ति तस्मात् भिन्नाः भवितुम् अर्हन्ति, अतः भवन्तः तान् प्राकृतिकप्रकाशस्य अधीनं गृहीत्वा तान् क्रेतुं वा न वा इति निर्णयं कर्तुं पूर्वं सावधानीपूर्वकं पश्यन्ति इति श्रेयस्करम्।

4. यदि भवान् गृहे एव सर्व-इन्-वन-स्वीपिंग-मोपिंग-यन्त्रं, अन्तःनिर्मितं डिशवॉशरं च स्थापयितुम् इच्छति तर्हि पूर्वमेव व्यवस्थां कर्तव्यम्।

सर्व-एकं स्वीपिंग-पोपिंग-यन्त्रं, पात्र-प्रक्षालकं च अलङ्कार-क्षेत्रे बहवः युवानां कृते आवश्यकौ सहायकौ भवतः, परन्तु एतयोः सहायकयोः स्थापनायाः योजना पूर्वमेव करणीयम् अस्ति



भवद्भिः तेषां आकारः ज्ञातव्यः, तेषां कृते स्थानं निर्मातव्यं, जलप्रवेशस्थानानि, नालिकाः, कुण्डलानि च आरक्षितव्यानि यदि भवन्तः तान् क्रेतुं विचारयितुं पूर्वं यावत् भवन्तः अन्तः न गच्छन्ति तावत् प्रतीक्षन्ते तर्हि भवन्तः अवश्यमेव संस्थापनस्य शर्ताः न पूरयन्ति

5. किमपि यथा यथा अधिकं आकर्षकं भवति तथा तत् न्यूनं व्यावहारिकं भवति।



अद्यत्वे बहवः भवनसामग्रीः "नौटंकी" इति रूपेण विक्रीयन्ते, यथा शय्याकक्षे त्रिरङ्गचतुरङ्गप्रकाशाः, यत् सर्वथा अनावश्यकम् केषाञ्चन जनानां कृते उष्णवर्णाः रोचन्ते, केचन जनाः च शीतलवर्णाः रोचन्ते मूलतः, भवन्तः केवलं आवश्यकतानुसारं प्रियं वर्णं चिन्वितुं शक्नुवन्ति, बहुवर्णानां मध्ये स्विच् कर्तुं अग्रे-पश्चात् दबावस्य आवश्यकता नास्ति, यत् अतीव कष्टप्रदम् अस्ति ।



तथैव वस्त्रशोषक-रेकेषु अधुना स्वर-कार्यं भवति, शीतलकस्य टीवी-प्रदर्शनानि द्रष्टुं बृहत्-पर्दे, धूप-यन्त्राणि, रेन्ज-हुड्-इत्येतत् च WIFI इत्यादिभिः सह सम्बद्धं कर्तुं शक्यते, ते च प्रायः सर्वे आकर्षकाः सन्ति यदि भवतः अस्य कृते विशेषः अनुसन्धानः नास्ति तर्हि अहं भवन्तं तत्त्वतः उपदेशं ददामि यत् एतत् न चिनुत, केवलं मूलभूतकार्यं पश्यन्तु ।

6. जलविद्युत् नवीनीकरणे हानिः अपरिहार्यः अस्ति, अतः “सौदां” प्राप्तुं प्रयासं मा कुरुत ।

अनेके जनाः वदन्ति यत् जलस्य विद्युत्-नवीनीकरणस्य च अलङ्कारस्य कठिनतमः भागः अस्ति, परन्तु एतत् पदं त्यक्तुं न शक्यते सर्वथा मूल्ये छूटं प्राप्ते उत्पादस्य गुणवत्तायाः अपि छूटः भविष्यति, येन बहु किमपि त्यज्यते अन्तः गमनस्य कतिपयवर्षेभ्यः अन्तः गुप्ताः संकटाः। चिन्तयितुं भयङ्करम् अस्ति ।



प्रामाणिकतया वक्तुं शक्यते यत् आरम्भे जलस्य विद्युत्-नवीनीकरणस्य च समीचीनं उद्धरणं दातुं न शक्यते, केवलं अस्पष्टं मूल्यं अतः यदा पश्चात् कालखण्डे बहवः अतिरिक्ताः वस्तूनि योजिताः भवन्ति तदा अस्माभिः असहजतां अनुभवितव्या। अतः सामग्रीः सीमाशुल्कनिकासीं पारयति इति सुनिश्चित्य अलङ्कार-अनुबन्धे एकं खण्डं योजयितुं अनुशंसितं यथा यत् वास्तविकं मूल्यं दत्तं जलस्य विद्युत्-नवीनीकरणस्य च अनुमानितमूल्यं १०% अधिकं न भवितुम् अर्हति इति नियमः यथा a constraint.



सर्वेषां गृहस्य आवश्यकता वर्तते, नवीनीकरणस्य माध्यमेन गमनम् अपरिहार्यम् अस्ति यत् अस्मिन् व्यवहारे बहवः स्वामिनः नवीनीकरणस्य विषये किमपि ज्ञानं नास्ति इति कारणेन असमानसूचनाभिः वञ्चिताः अभवन् यदि भवन्तः केवलं अधिकं धनं व्यययन्ति तर्हि तत् सम्यक्, परन्तु कदाचित् धनं व्यय्यते, परन्तु भवन्तः समकक्षसेवा न प्राप्नुवन्ति वा गृहं यथा इच्छन्ति तथा अलङ्कयन्ति, तर्हि कियत् दुःखदं भविष्यति! किं मन्यसे ?

(सामग्री अन्तर्जालतः आगच्छति, तथा च सच्चा स्रोतः सत्यापितुं न शक्यते। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं प्रत्यक्षतया Qijia सम्पादकेन सह सम्पर्कं कुर्वन्तु। धन्यवादः!)