समाचारं

शेन्झेन्-नगरं ड्रोन्-यानानां कृते उपयुक्तं ७०% अधिकं वायुक्षेत्रं उद्घाटयितुं प्रयतते, तत्र च १,००० तः अधिकाः न्यून-उच्चतायाः वाणिज्यिकमार्गाः सन्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Nandu News अगस्तमासस्य २ दिनाङ्के प्रातःकाले शेन्झेन्-नगरे शेन्झेन्-नगरपालिकापरिवहनब्यूरो, नगरपालिका-उद्योग-सूचना-प्रौद्योगिकी-ब्यूरो, नगरपालिकाविकास-सुधार-आयोगः च संयुक्तरूपेण प्रायोजितं शेन्झेन्-नगरे न्यून-उच्चतायाः आर्थिक-उच्चगुणवत्ता-विकास-सम्मेलनं आयोजितम् "निम्न-उच्चतायाः नवीनगुणवत्ता शेन्झेन् उड्डीयते" इति विषयेण सम्मेलने न्यून-उच्चतायाः अर्थव्यवस्थायाः क्षेत्रे ५०० तः अधिकाः विशेषज्ञाः, व्यापारः, सर्वकारीयप्रतिनिधिः च एकत्र आगताः सम्मेलने आधारभूतसंरचना, संचालनप्रणाली, औद्योगिकपारिस्थितिकी, अनुप्रयोगपरिदृश्यादिपक्षेषु केन्द्रितम् आसीत्, तथा च शेन्झेन्-नगरस्य न्यून-उच्चता-अर्थव्यवस्थायाः पूर्णतया प्रचारार्थं नीति-उपायानां, पायलट-परिणामानां च समूहः प्रकाशितः, येन तस्य उड्डयनस्य त्वरितता भवति

अन्तिमेषु वर्षेषु शेन्झेन् इत्यनेन न्यून-उच्चता-अर्थव्यवस्थायाः उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं, अभिनव-कारकाणां समुच्चयस्य पूर्ण-क्रीडां दातुं, उन्नत-निर्माणस्य मूलभूत-लाभानां च कृते, न्यून-उच्चता-अर्थव्यवस्थायाः, वायु-अन्तरिक्ष-रणनीतिक-उदयमानस्य च सक्रियरूपेण संवर्धनार्थं सर्वप्रयत्नाः कृतः उद्योगसमूहाः। नीतीनां दृष्ट्या शेन्झेन् इत्यनेन देशस्य प्रथमानि न्यून-उच्चता-आर्थिक-उद्योग-प्रवर्धन-विनियमाः घोषिताः, न्यून-उच्चता-अर्थव्यवस्थायाः कृते "२० लेखाः" प्रकाशिताः, तथा च १० न्यून-उच्चता-आर्थिक-उद्योग-समूहानां निर्माणस्य योजना अस्ति DJI, SF Express, and Meituan UAV इत्यादीनां कम्पनीनां कृते विमाननिर्माणं, प्रमुखभागाः, मूलसामग्री, नियन्त्रणप्रणाली, परिचालनसेवा च समाविष्टाः 1,700 तः अधिकाः औद्योगिकशृङ्खला आपूर्तिश्रृङ्खलाः सन्ति तथा औद्योगिकश्रेणीयाः ड्रोन्-यानानि विश्वस्य क्रमशः ७०%, ५०% च भागं गृह्णन्ति ।



२०२५ तमस्य वर्षस्य अन्ते शेन्झेन्-नगरे १,००० तः अधिकाः न्यून-उच्चता-विमानानाम् उड्डयन-अवरोहण-मञ्चाः निर्मिताः भविष्यन्ति ।

शेन्झेन्-नगरपालिकाविकास-सुधार-आयोगेन शेन्झेन्-नगरस्य न्यून-उच्चतायाः आधारभूत-संरचना-निर्माणस्य परिणामाः प्रदर्शिताः । तस्मिन् एव काले बाओआन्, लोङ्गगाङ्ग, पिंगशान् इत्यादिषु जिल्हेषु ५,००,००० वर्गमीटर् अधिकं क्षेत्रं व्याप्य यूएवी परीक्षणक्षेत्राणि निर्मिताः सन्ति, यत्र परीक्षणं सत्यापनञ्च उड्डयनम् इत्यादीनि कार्याणि सन्ति, आधारभूतसेवानां स्तरः च अस्ति देशस्य नेतृत्वं कुर्वन् । प्रस्तावितं यत् भविष्ये शेन्झेन् स्पष्टस्तरैः सह उचितसंरचनायाः च सह न्यून-उच्चतायाः उड्डयन-अवरोहण-सेवा-प्रणालीं निर्मास्यति, तथा च हेलिकॉप्टर/eVTOL-यात्रीपरिवहनेन, रसदपरिवहनेन च निर्मितं न्यून-उच्चतायां उड्डयन-अवरोहण-जालं निर्मास्यति , सामुदायिकवितरणं, लोकशासनसेवाः इत्यादयः, "विषम, उच्च-घनत्व" न्यून-उच्चतायां उड्डयन-अवरोहण-जालं निर्मातुं "उच्च-आवृत्ति-उच्च-जटिलता" न्यून-उच्चता-उड्डयन-क्रियाकलापानाम् समर्थनं प्रदातुं तथा च "निम्न-उच्चता +" उदयमानव्यापारस्वरूपाणां संवर्धनम् ।

२०२५ तमस्य वर्षस्य अन्ते यावत् १,००० तः अधिकाः न्यून-उच्चतायाः विमानस्य उड्डयन-अवरोहण-मञ्चाः निर्मिताः भविष्यन्ति, यत्र १,००० तः अधिकाः मार्गाः सन्ति, न्यून-उच्चता-उड्डयन-सेवायाः गारण्टी च अन्तर्राष्ट्रीय-उन्नत-स्तरं प्राप्स्यति सभायां "निम्न-उच्चतायाः उड्डयन-अवरोहण-सुविधानां कृते शेन्झेन् उच्च-गुणवत्ता-निर्माण-योजना" अपि प्रकाशिता, मुख्यसामग्री च परिचयः कृतः: प्रथमं, न्यून-उच्चतायां उड्डयन-अवरोहण-संरचना-जालस्य निर्माणं द्वितीयम् , सुविधानिर्माणतन्त्रे सुधारः तृतीयः, न्यून-उच्चतायां आधारभूतसंरचनानिवेशस्य संचालनतन्त्रस्य च सुधारः .



२०२५ तमे वर्षे नगरे ड्रोन्-यानानां कृते उपयुक्तस्य मुक्तवायुक्षेत्रस्य अनुपातः ७५% अधिकः भविष्यति ।

शेन्झेन् नगरपालिका परिवहन ब्यूरो शेन्झेन् इत्यस्य न्यून-उच्चता-सञ्चालन-प्रणाली, अनुप्रयोग-परिदृश्यानि, मार्ग-उद्देश्यम् इत्यादीनां परिचयं कृतवान्, यत् श्रेष्ठविभागानाम् समर्थनेन मार्गदर्शनेन च शेन्झेन्-नगरेण तन्त्रसुधारस्य, समर्थित-उड्डयन-सेवा-गारण्टीनां माध्यमेन न्यून-उच्चता-वायुक्षेत्रस्य सहकारि-सञ्चालनस्य अन्वेषणं कृतम् अस्ति प्रौद्योगिकी-नवाचारेन सह, तथा च अनुप्रयुक्तविस्तारः न्यून-उच्चता-उद्योगानाम् समुच्चयं चालयति, मानक-एकीकरणेन सह न्यून-उच्चता-अर्थव्यवस्थायाः अभिनव-विकासस्य नेतृत्वं करोति, तथा च न्यून-उच्चता-आर्थिक-उद्योगस्य नूतन-गतिम्, व्यापक-प्रतिस्पर्धां च वर्धयितुं निम्नलिखित-चतुर्णां प्रमुख-कार्ययोः केन्द्रीभूता भवति विकासः।

प्रथमं कुशलं समन्वितं च न्यून-उच्चता-वायुक्षेत्र-प्रबन्धन-तन्त्रस्य अन्वेषणं निर्माणं च । वयं नगरस्य मुक्तवायुक्षेत्रस्य ७५% भागं १२० मीटर् तः न्यूनं प्राप्तुं प्रयत्नशीलाः स्मः तथा च २०२५ तमवर्षपर्यन्तं न्यूनोच्चव्यापारमार्गाणां कुलसंख्या १,००० तः अधिका भवतु इति द्वितीयं बृहत्-परिमाणस्य वाणिज्यिक-उड्डयन-आवश्यकतानां समर्थनार्थं उच्च-गुणवत्तायुक्तं न्यून-उच्चता-सञ्चालन-प्रबन्धन-सेवा-प्रणालीं निर्मातुं । २०२५ तमस्य वर्षस्य अन्ते यावत् एकस्मिन् समये वायुतले १,००० तः अधिकानि व्यावसायिकरूपेण संचालिताः न्यून-उच्चता-विमानाः, प्रतिदिनं १०,००० विमानयानानि च समर्थयितुं सेवा-समर्थन-क्षमता अस्य भविष्यति तृतीयः पञ्च प्रमुखानां न्यून-उच्चता-अनुप्रयोग-परिदृश्यानां विस्तारः, सर्वोत्तम-निम्न-उच्चता-प्रदर्शन-स्थलस्य निर्माणं च अस्ति । मालवाहकपरिवहनं, मानवयुक्तपरिवहनं, आपत्कालीन-उद्धारं, नगरशासनं, सांस्कृतिकपर्यटन-उपभोगः इत्यादिषु न्यून-उच्चतायाः परिदृश्य-अनुप्रयोगानाम् निरन्तरं समृद्धीकरणं विस्तारं च करोति। चतुर्थं न्यून-उच्चता-अर्थव्यवस्थायाः अभिनवविकासं प्रवर्धयितुं न्यून-उच्चता-मानक-कायदानानां, नियमानाम्, नीतीनां च सम्पूर्ण-व्यवस्थायाः निर्माणम् अस्ति अद्यतने, शेन्झेन् निम्न-उच्चता अर्थव्यवस्था व्यावसायिक मानकीकरण तकनीकी समितिः स्थापिता यत् न्यून-उच्चता अर्थव्यवस्था क्षेत्रे १८ शेन्झेन् मानकानां प्रथम-समूहस्य निर्माणं आरभ्य, तथा च शेन्झेन् निम्न-उच्चता आर्थिक मानक-प्रणाल्याः संस्करणं १.० अन्तः विमोचयितुं प्रयतते अस्मिन् वर्षे, तथा नियममानकव्यवस्थायाः निर्माणस्य प्रायोगिकरूपेण।



न्यून-उच्चतायां संचारस्य निगरानीयस्य च पूर्णकवरेजं प्राप्तुं न्यून-उच्चतायाः सिनेस्थेटिक-5G-A परीक्षण-आधार-स्थानकानां परिनियोजनं त्वरितं कुर्वन्तु

शेन्झेन् नगरपालिका उद्योगस्य सूचनाप्रौद्योगिक्याः ब्यूरो इत्यनेन शेन्झेन्-नगरस्य न्यून-उच्चतायाः आर्थिक-उद्योगस्य विकासस्य, तत्सम्बद्धानां नीतीनां च परिचयः कृतः, यत् शेन्झेन्-नगरे निम्न-उच्चतायां निर्माणं, न्यून-उच्चतायां उड्डयनं, न्यून-उच्चता-समर्थनं, व्यापकं च एकीकृत्य पूर्ण-उद्योगशृङ्खला-प्रणाली निर्मितवती अस्ति सेवाः न्यून-उच्चता-अर्थव्यवस्थायाः क्षेत्रे, प्रमुख-प्रणालीं दर्शयन्ति तथा च अस्य भाग-घटक-क्षेत्रे "द्रुत-सङ्ग्रहः", सम्पूर्ण-यन्त्र-निर्माण-क्षेत्रे "दृढशक्तिः", भू-समर्थन-क्षेत्रे "स्थिर-आधारः" इति लक्षणानि सन्ति , तथा च संचालन-समर्थनक्षेत्रे "नवीनप्रतिरूपम्" इति । तस्मिन् एव काले ४ न्यून-उच्चता-प्रयोगक्षेत्राणि, ४ न्यून-उच्चता-परीक्षणस्थलानि, "शीर्ष-दश-निम्न-उच्चता-आर्थिक-औद्योगिक-उद्यानानि" तथा च न्यून-उच्च-आर्थिक-क्षेत्रे २ विशेष-उद्यानानि योजनाकृताः, परिनियोजिताः च सन्ति, येन ठोस-पारिस्थितिकी-प्रदानं भवति,... न्यून-उच्चतायाः आर्थिकपरियोजनानां कार्यान्वयनार्थं स्थानिकप्रतिश्रुतिः।

तदतिरिक्तं शेन्झेन् इत्यनेन "२०+८" औद्योगिकसमूहेषु न्यून-उच्चता-अर्थव्यवस्थायाः सामरिक-मुख्य-औद्योगिक-समूहस्य रूपेण सूचीकृता, यत्र नगरस्य प्रयत्नानाम् उपयोगेन संसाधन-सङ्ग्रहः, असाधारण-प्रयत्नेन तस्य कृषि-समर्थनं च कृतः निम्न-उच्चता अर्थव्यवस्थायाः विषये देशस्य प्रथमस्थानीयविनियमाः घोषिताः - "शेन्झेन् विशेष आर्थिकक्षेत्रस्य न्यून-उच्चता-आर्थिक-उद्योग-प्रवर्धन-विनियमाः", "निम्न-उच्चता-अर्थव्यवस्थायाः तथा वायु-अन्तरिक्ष-उद्योग-समूहानां कृषिं विकसितुं च शेन्झेन्-नगरस्य कार्ययोजनां (२०२४-२०२५) प्रकाशितम् )", तथा "शेन्झेन्-नगरं न्यून-उच्चता-अर्थव्यवस्थायाः समर्थनं करोति" "उच्च-गुणवत्ता-विकासाय अनेकाः उपायाः" इति जारीकृतवान्, "विनियमानाम् + कार्ययोजना + अनेक-उपायानां" निम्न-स्तरीय-नीति-व्यवस्थायाः निर्माणं कृतम् अस्ति, यया सम्पूर्ण-शृङ्खलां कवरं कृतम् अस्ति तथा च... सर्वे व्यापारस्वरूपाः। तस्मिन् एव काले न्यूनोच्चतायाः अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासाय समर्थनार्थं विभिन्नजिल्हेषु कार्ययोजनानि विशेषनीतयः च प्रवर्तन्ते ।

अग्रिमे चरणे शेन्झेन् सूचनासंरचनासंश्लेषणस्य एकीकृतनिर्माणं प्रवर्धयितुं केन्द्रीक्रियते तथा च न्यून-उच्चतायुक्तसञ्चारस्य निगरानीयस्य च पूर्णकवरेजं प्राप्तुं न्यून-उच्चता-संश्लेषण-5G-A परीक्षण-आधार-स्थानकानां परिनियोजनं त्वरितं करिष्यति। सम्पूर्णे चक्रे श्रृङ्खले च निम्नस्तरीय-आर्थिक-उद्योगानाम् विकासाय समर्थनार्थं निम्नस्तरीय-आर्थिक-उद्योग-निधि-स्थापनं त्वरितं कुर्वन्तु। श्रृङ्खलां सुदृढं कर्तुं, श्रृङ्खलायां उद्यमानाम् संस्थानां च गहनसेवाः प्रदातुं, शेन्झेन्-नगरस्य "अल्प-उच्चता-अर्थव्यवस्थायाः प्रथमं नगरं" प्रति गतिं त्वरयितुं च निम्न-उच्चता-उद्योगे ध्यानं दत्तव्यम्

विमानस्थानकस्य ड्रोन्-उड्डयनप्रतिबन्धान् भङ्गयितुं चीनदेशः अग्रणीः अस्ति

शेन्झेन् विमानस्थानकउच्च-निम्न-उच्चतायाः एकीकृत-सञ्चालनस्य प्रथमं परीक्षण-उड्डयनं सफलतया कृतवान्

गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटर बे एरिया डिजिटल इकोनॉमी रिसर्च इन्स्टिट्यूट् इत्यनेन न्यून-उच्चतायां बुद्धिमान् संलयन-प्रणाल्याः SILAS इत्यस्य अग्रणी-संस्करणं प्रकाशितम् अस्ति एषा प्रणाली शेन्झेन्-नगरस्य वायुक्षेत्रस्य सर्व-कारक-आँकडान् एकत्रयति तथा च सर्वेषां समर्थनार्थं मूलभूत-प्रबन्धन-सेवा-क्षमता अस्ति शेन्झेनस्य सहकारीविमानं वायुतले एकस्मिन् समये एतत् प्रथमं नगरस्तरीयं न्यून-उच्चतायाः वायुक्षेत्रस्य डिजिटाइजेशनं, न्यून-उच्चतायां प्रबन्धनं तथा च सेवा-सञ्चालन-प्रणालीं नगर-स्तरीय-सीआईएम-आधारं वैश्विक-बुद्धिमान् कम्प्यूटिंग-शक्तिं च एकीकृत्य अस्ति अग्रिमे चरणे सिलास् उन्नतकृत्रिमबुद्धिप्रौद्योगिक्याः संयोजनेन निरन्तरं पुनरावृत्तिं विकसितुं च करिष्यति, वर्षस्य अन्ते यावत् अधिकव्यापकं, मुक्तं, बुद्धिमान् च प्रणाली प्रस्तुतं भविष्यति।

शेन्झेन् विमानस्थानकसमूहेन सम्मेलने शेन्झेन् निम्न-उच्चता-सञ्चालन-प्रबन्धन-केन्द्रस्य आधिकारिक-प्रवर्तनस्य घोषणा कृता यत् एतत् केन्द्रं विमानस्थानक-समूहेन प्रवर्धिता महत्त्वपूर्णा उपलब्धिः अस्ति यतः गतवर्षस्य नवम्बर-मासे देशस्य प्रथमं स्थानीयं न्यून-उच्चतायाः आर्थिक-राज्यस्वामित्वयुक्तं मञ्चं स्थापितवान् , and has established a key platform for low-altitude flight service guarantees , नगरे न्यून-उच्चता-उड्डयन-क्रियाकलापानाम् कृते रिपोर्टिंग्-विण्डो, कमाण्ड-केन्द्रं, सूचना-मञ्चं च भविष्यति, न्यून-उच्चतायाः "एकं जालं एकीकृतं प्रबन्धनं च" प्रवर्धयति शेन्झेन्-नगरे ऊर्ध्वतायाः उड्डयनम् ।

सम्मेलने एतदपि घोषितं यत् विमानस्थानकक्षेत्रे विमानस्थानकसमूहेन आयोजितस्य eVTOL तथा लॉजिस्टिक ड्रोन् इत्यस्य प्रथमं परीक्षणविमानं अपेक्षितं परिणामं प्राप्तवान् इति चीनदेशे प्रथमवारं विमानस्थानकस्य ड्रोन् इत्यस्य उड्डयनप्रतिबन्धं भङ्ग्य सफलतया वहनं कृतम् उच्च-निम्न-उच्चतायाः एकीकृत-सञ्चालनस्य प्रथमं परीक्षण-उड्डयनं बहिः । २६ जुलै दिनाङ्के नागरिकविमानयानस्य विमानस्य शेन्झेन् विमानस्थानकं प्राप्तस्य अनन्तरं ड्रोन् विमानमालं भारयित्वा शेन्झेन्-झोङ्गशान-चैनलस्य उपरि उड्डीय पर्ल्-नद्याः मुहानाम् अतिक्रम्य झोङ्गशान्-विमानस्थानकं प्रति परिवहनं कृतवान् समुद्रस्य पारं २५ निमेषेषु, न्यून-उच्चतायाः परिवहनं प्राप्तुं रसदः, नागरिकविमानयानानि च निर्विघ्नतया सम्बद्धानि सन्ति ।

अग्रिमे चरणे विमानस्थानकसमूहः शेन्झेन् विमानस्थानकक्षेत्रे ६०,००० वर्गमीटर् अधिकं भूमिं योजनां करिष्यति यत् शेन्झेन् न्यून-उच्चता-सञ्चालन-मुख्यालयस्य आधारस्य निर्माणं करिष्यति यस्य बृहत्तम-परिमाणेन, सर्वाधिक-पूर्ण-कार्यैः, देशे च सर्वोत्तम-सुविधाभिः सह न्यून-उच्चता-सञ्चालन-प्रबन्धनस्य, न्यून-उच्चतायाः आँकडा-एकीकरणस्य, न्यून-उच्चता-अर्थव्यवस्थायाः च आवश्यकतां पूरयन्ति प्रदर्शनानि अन्ये च व्यावहारिककार्यं सामान्यविमाननहेलिकॉप्टर, ईवीटीओएल, ड्रोन् इत्यादीनां विविधविमानानाम् उड्डयनं अवरोहणं च सुनिश्चितं कुर्वन्ति, तथा च साक्षात्कारं कुर्वन्ति उच्च-निम्न-उच्चतायाः एकीकरणं, बहुविध-परिवहनं, तथा च यात्री-माल-एकीकरणं इत्यादीनां विविध-अनुप्रयोग-परिदृश्यानां, न्यून-उच्चता-निम्न-उच्चता-मञ्चं निर्माति यत् खाड़ी-क्षेत्रं विकीर्णं करोति तथा च देशस्य प्रमुखं केन्द्रं भवति

एसएफ एक्स्प्रेस् समूहः उद्यमप्रतिनिधिरूपेण उक्तवान् यत् एकः उदयमानः उद्योगः इति नाम्ना न्यून-उच्चतायां अर्थव्यवस्थायां जटिल-अनुप्रयोग-परिदृश्यानां, विविध-उपयोक्तृणां, तत्र सम्बद्धानां बहवः विभागानां क्षेत्राणां च लक्षणं वर्तते शेन्झेन्-नगरस्य उत्तमव्यापारवातावरणस्य, विभिन्नसरकारीविभागानाम् समर्थनस्य च धन्यवादेन एसएफ-एक्सप्रेस्-समूहस्य अन्तर्गतं ड्रोन्-रसद-कम्पनी फेङ्गी-प्रौद्योगिकी शेन्झेन्-नगरे केन्द्रितं न्यून-उच्चतायां रसद-जालं निर्माति, ग्वाङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रं च आच्छादयति अग्रिमे चरणे एसएफ एक्स्प्रेस् शेन्झेन्-नगरे अपि स्वस्य आधारं करिष्यति, क्रमेण गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-ग्रेटर-बे-क्षेत्रे न्यून-उच्चतायाः रसद-जालस्य निर्माणं प्रवर्धयिष्यति, तथा च शेन्झेन्-नगरे विमानयानानां परिमाणं निरन्तरं विस्तारयिष्यति इति आशास्ति न्यून-उच्चता-अनुप्रयोग-परिदृश्यानां समृद्धीकरणस्य, न्यून-उच्चतायाः सेवा-अन्तर्गत-संरचनायाः निर्माणस्य च दृष्ट्या अधिकं समर्थनं निरन्तरं दातुं शक्नोति ।

रिपोर्ट्ड् द्वारा : नन्दू संवाददाता झाङ्ग यान्ली

छायाचित्रम् : नन्दू संवाददाता जू सोंगलोंग