समाचारं

वेइपाई इत्यस्य नूतनः ब्लू माउण्टन् पूर्वादेशाय उपलभ्यते: स्मार्टड्राइविंग्/लिडार् इत्यनेन सुसज्जितः, यस्य मूल्यं ३०८,८०० युआन्/३३५,८०० युआन् अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञातं यत् शेन्झेन्नगरे वी ब्राण्ड् इत्यस्य नूतनस्य ब्लू माउण्टन् स्मार्ट ड्राइविंग् टूर् इत्यस्य अद्यतनस्य लाइव् प्रसारणे वे ब्राण्ड् तथा टैंक ब्राण्ड् इत्यस्य महाप्रबन्धकः लियू यान्झाओ इत्यनेन घोषितं यत् वे ब्राण्ड् इत्यस्य नूतनं ब्लू माउण्टन् पूर्वादेशाय उद्घाटितम् अस्ति। नूतनं कारं स्मार्टड्राइविंग् कार्येषु केन्द्रीकृत्य द्वौ विन्यासौ प्रदाति ।

  • स्मार्ट ड्राइविंग मैक्स एडिशन:पूर्वविक्रय मूल्य 308,800 युआन

  • स्मार्ट ड्राइविंग् अल्ट्रा एडिशन: १.पूर्वविक्रय मूल्य 335,800 युआन


IT Home इत्यनेन Weipai इत्यस्य नूतनस्य Blue Mountain इत्यस्य मुख्यसूचनाः निम्नलिखितरूपेण सारांशिताः सन्ति ।

यानस्य दीर्घता, विस्तारः, ऊर्ध्वता च सन्ति ५१५६/१९८०/१८०५मि.मी., चक्रस्य आधारः ३०५०मि.मी , मध्यतः बृहत्पर्यन्तं SUV इति रूपेण स्थितम्, वर्तमानस्य मॉडलस्य तुलने अस्य नूतनं "Canglang Blue" वर्णयोजना अस्ति, तथा च छतम् लिडार् इत्यनेन सुसज्जितम् अस्ति इदं 1.5T+DHT+P4 पावरट्रेन इत्यनेन सुसज्जितम् अस्ति यस्य अधिकतमशक्तिः 380kW अस्ति तथा च 0 तः 100km/h पर्यन्तं त्वरणं प्राप्तुं केवलं 4.9 सेकण्ड् समयः भवति तथा २२०कि.मी.WLTC व्यापकपरिधिः १३०७कि.मी., १३४२कि.मी, समानकार्यस्थितौ प्रति १०० किलोमीटर् यावत् ईंधनस्य उपभोगः ६.६L भवति ।

बुद्धिमत्तायाः दृष्ट्या लिडार् इत्यस्य अतिरिक्तं कारस्य हार्डवेयर् अपि अन्तर्भवति ३ मिलीमीटर् तरङ्गरडारः, १२ अल्ट्रासोनिकरडारः, ११ उच्चपरिभाषायुक्ताः दृश्यबोधकॅमेराः चकुलम् २७ सहायकवाहनसंवेदकाः, ये कॉफी पायलट् अल्ट्रा बुद्धिमान् चालनप्रणाल्याः सुसज्जिताः सन्ति, समर्थनं कुर्वन्तिपूर्णदृश्य NOA यत् उच्च-सटीकतायुक्तनक्शेषु न अवलम्बते

आरामस्य दृष्ट्या अयं कारः षड्-आसन-विन्यासं स्वीकुर्वति, शून्य-गुरुत्वाकर्षण-आसनैः सुसज्जितः अस्ति, तथा च १२-मार्गीय-विद्युत्-समायोज्य-आसन-मुद्रायाः समर्थनं करोतिस्वतन्त्र कंप्रेसर कार रेफ्रिजरेटर, शीतकरणं, संरक्षणं, तापनं, हिमपातं च समर्थयति, यत्र तापनतापमानं ५०°C, न्यूनतमं हिमतापमानं च -६°C भवति ।

तदतिरिक्तं, एतत् कारं Coffee OS 3 प्रणाली इत्यनेन सुसज्जितम् अस्ति तथा च Huawei HiCar, ICCOA Carlink 1.5 इत्यादीनां मोबाईलफोन-अन्तरसंयोजनानां समर्थनं करोति ।

विस्तृतविन्याससूचनार्थं अधोलिखितं चित्रं पश्यन्तु: