समाचारं

सुनो एआइ मॉडल् प्रशिक्षितुं प्रतिलिपिधर्मयुक्तसङ्गीतस्य उपयोगं स्वीकुर्वति, "अनुभवात् शिक्षणं" उल्लङ्घनं न भवति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् संगीतस्य एआइ-कम्पनी सुनो इत्यनेन कालमेव (अगस्त-मासस्य १ दिनाङ्के) त्रयाणां प्रमुखानां रिकार्ड्-कम्पनीनां कृते दाखिलस्य मुकदमस्य प्रतिक्रियारूपेण एकं ब्लॉग्-पोस्ट् प्रकाशितम्, यत्र एआइ-प्रशिक्षणार्थं त्रयाणां प्रमुखानां रिकार्ड्-कम्पनीनां रिकार्ड-सामग्रीणां उपयोगः कृतः इति स्वीकृतम् .परन्तु कम्पनी मन्यते यत् न्याय्यप्रयोगसिद्धान्तस्य अन्तर्गतं तत् करणं वैधानिकम् अस्ति ।

रिकार्डिङ्ग् इण्डस्ट्री एसोसिएशन आफ् अमेरिका इत्यनेन मुकदमाः दाखिलाः

रिकार्डिङ्ग् इण्डस्ट्री एसोसिएशन् आफ् अमेरिका (RIAA) इत्यनेन जूनमासस्य २४ दिनाङ्के उडियो, सुनो इति द्वयोः सङ्गीतजननस्य स्टार्टअपयोः विरुद्धं मुकदमा कृतः, यत्र एआइ मॉडल् प्रशिक्षितुं प्रतिलिपिधर्मयुक्तसङ्गीतस्य उपयोगः इति आरोपः कृतः

सङ्गीतस्य त्रयः रिकार्डकम्पनयः सन्ति : यूनिवर्सल म्यूजिक् ग्रुप्, सोनी म्यूजिक्, वार्नर् म्यूजिक् च ।

सुनो प्रतिवदति स्म

सुनो इत्यनेन प्रतिक्रिया कृता यत् एआइ मॉडल् प्रक्रियां प्रशिक्षितुं दशकोटि अभिलेखानां उपयोगः कृतः, तथा च उपरि उल्लिखितानां त्रयाणां अभिलेखकम्पनीनां अभिलेखसामग्री अपि अत्र अन्तर्भवति तथापि अमेरिकीप्रतिलिपिधर्मकानूनस्य न्याय्यप्रयोगसिद्धान्तानुसारं एतादृशाः क्रियाकलापाः अन्तर्भवन्ति न्याय्यप्रयोगस्य व्याप्तिः, यस्य अर्थः अस्ति यत् अनुज्ञापत्रस्य आवश्यकता नास्ति तथा च लेबलस्य उपरि प्रतिलिपिधर्मस्य दुरुपयोगस्य आरोपः अस्ति ।

IT House Translation Suno इत्यनेन प्रदत्तस्य प्रतिवेदनस्य भागः निम्नलिखितरूपेण अस्ति ।

प्रतिलिपिधर्मकानूने निर्धारितं यत् यदि कश्चन संरक्षितः कार्यः पृष्ठभागप्रौद्योगिक्यां उपयोगाय प्रतिलिपितः भवति तथा च जनसामान्यं प्रति न प्रकटितः भवति अथवा सेवायां नूतनानां उत्पादानाम् सेवानां च निर्माणार्थं न उपयुज्यते ये अन्ततः अउल्लङ्घकाः सन्ति तर्हि तस्य न्याय्यप्रयोगः इति गण्यते संयुक्तराज्यस्य काङ्ग्रेसेन १७९१ तमे वर्षे अमेरिकादेशे प्रथमः प्रतिलिपिधर्मकानूनः निर्मितः ।ततः परं २३३ वर्षेषु कोऽपि प्रकरणः विपरीतनिष्कर्षं न प्राप्तवान् परमनिष्कर्षः अस्ति यत् संरक्षितानां कृतीनां "मध्यवर्ती" प्रतिलिपानि करणं अनुमतं किन्तु कार्यानुष्ठानं न भवति ।

सुनो इत्यस्य मुख्यकार्यकारी सहसंस्थापकः च माइकी शुल्मैन् इत्यनेन कानूनी दाखिलीकरणस्य तस्मिन् एव दिने एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत् अग्रे अस्ति:

वयं मध्यम-उच्च-गुणवत्ता-सङ्गीतस्य विषये अस्माकं प्रतिरूपं प्रशिक्षितवन्तः यत् मुक्त-अन्तर्जाल-मध्ये प्राप्यते... मुक्त-अन्तर्जाल-मध्ये बहु-सामग्रीषु प्रतिलिपि-अधिकार-युक्ता सामग्री अवश्यमेव भवति, येषु केचन प्रमुख-अभिलेख-लेबल्-इत्यस्य स्वामित्वे सन्ति कृत्रिमबुद्धिप्रतिमानानाम् प्रशिक्षणार्थं "मुक्त-अन्तर्जालस्य" आँकडानां उपयोगः "रॉक-सङ्गीतं श्रुत्वा स्वकीयानि रॉक-गीतानि रचयन्तः बालकाः" इत्यस्मात् भिन्नः नास्ति शिक्षणं न उल्लङ्घनम्। तदा न आसीत् अधुना अपि नास्ति।