समाचारं

नगरस्तरीयं न्यून-उच्चतायुक्तं वायुक्षेत्रं डिजिटलं कुर्वन्तु!चीनस्य प्रथमं न्यून-उच्चतायाः प्रचालन-प्रणाली मुक्तम्

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः सीसीटीवी न्यूज क्लाइंट

अगस्तमासस्य २ दिनाङ्के शेन्झेन्-निम्न-उच्चतायाः आर्थिक-उच्चगुणवत्ता-विकास-सम्मेलने शेन्झेन्-नगरं आधिकारिकतया विमोचितम्बुद्धिमान एकीकृत निम्न ऊंचाई प्रणाली (SILAS) अग्रणी संस्करण

इयं प्रणाली देशस्य प्रथमा न्यून-उच्चता-प्रबन्धन-सेवा-सञ्चालन-प्रणाली अस्ति या नगर-स्तरीय-निम्न-उच्चता-वायुक्षेत्रस्य डिजिटलीकरणं करोति तथा च नगर-स्तरीय-सीआईएम-आधारं वैश्विक-बुद्धिमत्-गणना-शक्तिं च एकीकृत्य स्थापयति


गम्यते यत्- १.

सिलास् एकीकृतं डिजिटल-आधारं स्थापयति, पारम्परिक-जालयुक्त-वायुक्षेत्र-गणनायाः अटङ्कं भङ्गयति, शेन्झेन्-नगरस्य वायुक्षेत्रस्य सर्व-कारक-आँकडान् एकत्रयति, न्यून-उच्चतायाः चतुर्-आयामी-आँकडा-क्षेत्रं निर्माति, परिष्कृतं स्थानिक-काल-संसाधन-विनियोगं प्रक्रिया-प्रबन्धनं च कार्यान्वयति

सिलास् एकीकृतक्षमता आधारं स्थापयति, पारम्परिकमार्गविनियोगस्य प्रबन्धनस्य च स्केलसीमाः भङ्गयति, निरन्तरगतिशीलं स्थिरं च अन्तरिक्ष-समयक्षेत्रप्रतिनिधित्वं, अन्तरिक्ष-समयप्रवाहगणना तथा न्यून-उच्चता-बृहत्-माडल-कटौतिं कार्यान्वयनमार्गरूपेण उपयुज्यते, तथा च कृते साकारं करोति प्रथमवारं नगरस्तरीयं न्यून-उच्चता-वायुक्षेत्रं, विषम-निम्न-उच्चता-विमानं, जटिलं व्यावसायिकरूपं, सुरक्षितं कुशलं च प्रबन्धनं तथा च बृहत्-परिमाणस्य न्यून-उच्चतायाः उड्डयनस्य सेवाः।

(सः जुन्रुः, मुख्यस्थानकस्य संवाददाता)