समाचारं

गुणवत्तासंकटस्य गहने बोइङ्ग् इत्यस्य नूतनः नेता समयात् पूर्वमेव कार्यभारं स्वीकुर्वति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jiemian समाचार संवाददाता |

अर्धवर्षाधिकं यावत् गुणवत्तासंकटस्य मध्ये डुबन्तः सन्, शुद्धहानिः वर्षे वर्षे २१२.५४% विस्तारं प्राप्य, बोइङ्ग्-सङ्घस्य निदेशकमण्डलेन ३१ जुलै दिनाङ्के पूर्वमेव घोषितं यत् वर्तमानस्य मुख्यकार्यकारीपदाधिकारिणः (सीईओ) कैलहौन् इत्यस्य स्थाने केली इत्यनेन सह कार्यं करिष्यति इति रॉकवेल् कोलिन्स् गे इत्यस्य पूर्वसीईओ ऑर्टबर् इत्यनेन कम्पनीयाः नूतनः अध्यक्षः मुख्यकार्यकारी च पदं स्वीकृतम् ।

अस्मिन् वर्षे मार्चमासे घोषितवार्तानुसारं काल्हौन् २०२४ तमस्य वर्षस्य अन्ते मुख्यकार्यकारीपदं त्यक्त्वा ततः पूर्वं बोइङ्ग् इत्यस्य नेतृत्वं निरन्तरं कर्तुं युक्तः आसीत् यत् सः चलन्तं प्रमुखं कार्यं सम्पन्नं करोति। एतत् पूर्वनियोजितसमयसूचनायाः पञ्चमासाः पूर्वं भवति, नूतनः मुख्यकार्यकारी ओर्टबर्ग् अगस्तमासस्य ८ दिनाङ्के कार्यभारं स्वीकुर्यात् ।

बोइङ्ग् इत्यनेन घोषणायाम् परिचयः कृतः यत् अग्रिमस्य मुख्यकार्यकारीणां चयनार्थं विगतमासेषु संचालकमण्डलेन व्यापकं विस्तृतं च अन्वेषणं कृतम्। ओर्टबर्ग् इत्यस्य एयरोस्पेस् उद्योगे विस्तृतः अनुभवः अस्ति, सशक्तदलानां निर्माणं, जटिल-इञ्जिनीयरिङ्ग-निर्माण-कम्पनीनां संचालनं च । "बोइङ्ग् इत्यस्य दीर्घकालीन-इतिहासस्य अस्य महत्त्वपूर्ण-कालस्य नेतृत्वाय तस्य सह कार्यं कर्तुं वयं प्रतीक्षामहे" इति संचालकमण्डलेन उक्तम् ।


चित्रस्य स्रोतः : बोइङ्ग् आधिकारिकजालस्थलम्

केली ओर्टबर्ग् इत्यनेन उक्तं यत् यदा सः कार्यभारं स्वीकुर्वति तदा सः सुरक्षायां गुणवत्तायां च ध्यानं दत्त्वा बहु कार्यं आरभेत।

एतया वार्तायां प्रभावितः बोइङ्ग् इत्यस्य शेयरमूल्यं वर्धितम् । पवनदत्तांशैः ज्ञायते यत् ३१ जुलै दिनाङ्के समापनपर्यन्तं स्थानीयसमये बोइङ्ग् (BA.US) इत्यस्य शेयर्स् २% वर्धमानाः प्रतिशेयरं १९०.६ डॉलरं यावत् समाप्ताः अभवन् । विगतपञ्चदिनेषु कम्पनीयाः शेयरमूल्ये ५.८५% वृद्धिः अभवत् ।

अभियंता संस्कृतिः पुनः पुनः आगन्तुं शक्नोति

अस्मिन् वर्षे आरम्भे यत् ७३७MAX9 इत्यस्य केबिनद्वारं वायुतले दुर्घटनातः पतितं तत् बोइङ्ग् इत्यस्य प्रबन्धनपरिवर्तनस्य प्रत्यक्षकारणम् आसीत् । दुर्घटनायाः अनन्तरं बहुविधाः अमेरिकी-नियामकसंस्थाः बोइङ्ग्-इत्यस्य समीक्षां निरन्तरं कुर्वन्ति, येन ७३७ MAX-यात्रीविमानस्य गुणवत्तानियन्त्रणस्य गुणवत्तायाः च समस्याः उजागरिताः

काल्हौन् इत्यस्य जीवनवृत्तं पश्चात् पश्यन् एतत् ज्ञातुं न कठिनं यत् यदा सः बोइङ्ग्-सङ्घस्य मुख्यकार्यकारीरूपेण कार्यं कृतवान् तदा कम्पनी अपि प्रमुखसंकटस्य क्षणे आसीत् । २०१८ तमस्य वर्षस्य अक्टोबर्-मासे २०१९ तमस्य वर्षस्य मार्च-मासस्य च इन्डोनेशिया-लायन-वायु-इथियोपिया-विमानसेवा-इत्यनेन संचालितं बोइङ्ग्-७३७मैक्स-विमानं क्रमेण दुर्घटनाम् अकरोत्, यस्मिन् विमाने स्थिताः सर्वे जनाः मृताः ततः परं ७३७मैक्स-विमानं विश्वव्यापीरूपेण ग्राउण्ड्-कृतम् अस्ति, येन बोइङ्ग्-इत्यस्य महती हानिः अभवत् ।

स्वस्य प्रतिष्ठां रक्षितुं नियामकानाम्, ग्राहकानाम्, जनस्य च विश्वासं पुनः प्राप्तुं बोइङ्ग्-कम्पनी तदानीन्तनस्य बोइङ्ग्-संस्थायाः मुख्यकार्यकारीं मुइलेनबर्ग्-इत्यस्मै राजीनामा दातुं पृष्टवती । २०२० तमस्य वर्षस्य जनवरी-मासस्य १३ दिनाङ्के तत्कालीनः संचालकमण्डलस्य अध्यक्षः डेव् काल्हौन् बोइङ्ग्-संस्थायाः नूतनः मुख्यकार्यकारीरूपेण नियुक्तः । दुर्भाग्येन सुसमयः दीर्घकालं न यावत् अभवत् ।

सुरक्षा-लालरेखायाः पुनः पुनः उल्लङ्घनस्य कारणात् बोइङ्ग्-कम्पनी वर्षेषु "मूल-अभिप्रायं नष्टं कृत्वा" स्वस्य अभियांत्रिकी-संस्कृतेः परित्यागं कृत्वा बहिः जगति बहुवारं आलोचनां प्राप्नोति

वरिष्ठः अमेरिकनपत्रकारः लेखकः च पीटर रोबिसनः "फ्लाईङ्ग ब्लाण्ड्" इति पुस्तके दर्शितवान् यत् १९९७ तमे वर्षे बोइङ्ग् इत्यनेन प्रतिद्वन्द्वी मैक्डोनेल् डग्लस् इत्यस्य अधिग्रहणानन्तरं पूर्वस्य उत्कृष्टतायाः अभियांत्रिकीसंस्कृतेः स्थाने पूंजीयाः लाभस्य अन्वेषणस्य अभिमुखीकरणं कृतम् लाभकेन्द्रित-अभिमुखीकरणेन बोइङ्ग्-कम्पनी-कम्पनी-प्रबन्धनं, अनुसंधान-विकासं, उत्पादनं च संकुचितं सरलं च कृतवती, येन भविष्यस्य विमाननिर्माणस्य गुणवत्तायाः, उड्डयनसुरक्षायाः च कृते गुप्ताः खतराः स्थापिताः

संचालकमण्डलेन चयनितस्य नूतनस्य मुख्यकार्यकारीयाः पृष्ठभूमितः न्याय्यं चेत् बोइङ्ग् इत्यस्य अभियांत्रिकीसंस्कृतौ पुनरागमनस्य प्रवृत्तिः दृश्यते।

रिज्यूमे दर्शयति यत् केली ओर्टबर्ग् आयोवाविश्वविद्यालयात् यांत्रिक-इञ्जिनीयरिङ्ग-विषये स्नातकपदवीं प्राप्तवान् अस्ति सः ६४ वर्षीयः अस्ति, तस्य वायु-अन्तरिक्ष-नेतृत्वस्य ३५ वर्षाणाम् अधिकः अनुभवः अस्ति । सः १९८३ तमे वर्षे टेक्सास् इन्स्ट्रुमेण्ट्स् इत्यत्र अभियंतारूपेण कार्यं कर्तुं आरब्धवान्, १९८७ तमे वर्षे सः रॉकवेल् कोलिन्स् इत्यस्य कार्यक्रमप्रबन्धकरूपेण कार्यं कृतवान्, अन्ततः २०१३ तमे वर्षे रॉकवेल् कोलिन्स् इत्यस्य पतवारस्य पञ्चवर्षेभ्यः परं अध्यक्षः, मुख्यकार्यकारी च अभवत्; सः २०२१ तमे वर्षे आरटीएक्स-संस्थायाः सेवानिवृत्तेः पूर्वं यूनाइटेड् टेक्नोलॉजीज-आरटीएक्स्-कार्पोरेशन-इत्यनेन सह कम्पनीयाः एकीकरणस्य नेतृत्वं कृतवान् ।

तदतिरिक्तं ओर्टबर्ग् इत्यनेन उद्योगे अनेके महत्त्वपूर्णाः नेतृत्वपदाः सन्ति, यत्र आरटीएक्स् निगमस्य निदेशकः अपि अस्ति । सः वाहनप्रणालीवास्तुकलाप्रौद्योगिकीकम्पन्योः Aptiv PLC इत्यस्य निदेशकरूपेण अपि कार्यं कृतवान्, अमेरिकनएरोस्पेस् इण्डस्ट्रीज एसोसिएशनस्य (AIA) निदेशकमण्डलस्य अध्यक्षरूपेण अपि कार्यं कृतवान्

अमेरिकनसञ्चारपत्रिकायाः ​​"न्यूस्वीक्" इत्यस्य अनुसारं उद्योगविशेषज्ञाः मन्यन्ते यत् बोइङ्ग् इत्यस्य नूतना नियुक्तिः "विपण्यं प्रति सशक्तं सन्देशं प्रेषयति तथा च आशास्ति यत् बोइङ्ग् इत्यस्य पुनः मार्गं प्राप्तुं साहाय्यं करिष्यति" इति

वर्षस्य प्रथमार्धे बोइङ्ग्-कम्पनी कार्यक्षमतायाः विफलतां प्राप्नोति

नूतननियुक्तीनां घोषणां कुर्वन् बोइङ्ग्-कम्पनी प्रथमार्धस्य परिणामान् अपि प्रकटितवान् । न आश्चर्यं यत् वर्षस्य प्रथमार्धे बोइङ्ग्-संस्थायाः राजस्वं शुद्धलाभं च महतीं न्यूनता अभवत् ।

वित्तीयदत्तांशैः ज्ञायते यत् बोइङ्ग्-संस्थायाः राजस्वं गतवर्षस्य समानकालस्य ३७.६७२ अमेरिकी-डॉलर्-रूप्यकाणां मध्ये संकुचितं जातम्, यत् अस्मिन् वर्षे प्रथमार्धे वर्षे वर्षे ११% न्यूनता अभवत् यदा गतवर्षस्य प्रथमार्धे शुद्धहानिः केवलं ५७४ मिलियन अमेरिकीडॉलर् आसीत्, यत् प्रथमे वर्षे परिचालननगदप्रवाहस्य २१२.५४% विस्तारः अभवत् गतवर्षस्य अर्धभागः २.५५७ अब्ज अमेरिकीडॉलर् आसीत्, परन्तु अस्य वर्षस्य प्रथमार्धे -७.२८५ अब्ज अमेरिकीडॉलर् अभवत् ।

वाणिज्यिकविमानप्रसवस्य दृष्ट्या अस्मिन् वर्षे प्रथमार्धे बोइङ्ग्-संस्थायाः कुलम् १७५ विमानानि वितरितानि, यत् गतवर्षे २६६ विमानानाम् अपेक्षया ३४% न्यूनता अभवत् तेषु १३७ ७३७ श्रृङ्खलायां संकीर्णशरीरविमानाः वितरिताः, गतवर्षस्य तुलने ७९ विमानानाम् न्यूनता अभवत्, गतवर्षस्य तुलने २२ ७८७ श्रृङ्खलानां विस्तृतशरीरविमानानां वितरणं कृतम् तदनुरूपं वाणिज्यिकविमानानाम् राजस्वं अपि ३१% न्यूनीकृतम्, यत् गतवर्षस्य समानकालस्य १५.५४४ अरब अमेरिकीडॉलर् आसीत्, अस्मिन् वर्षे १०.६५६ अमेरिकीडॉलर् यावत् अभवत्

बोइङ्ग् इत्यनेन उक्तं यत् वाणिज्यिकविमानानाम् राजस्वस्य न्यूनता मुख्यतया वितरणस्य न्यूनतां, अनुसन्धानविकासादिव्ययस्य वर्धनं च प्रतिबिम्बयति। द्वितीयत्रिमासे बोइङ्ग् इत्यनेन संघीयविमानप्रशासनाय (FAA) व्यापकसुरक्षागुणवत्तायोजना प्रदत्ता, यत्र वर्षस्य अन्ते ७३७ श्रृङ्खलाविमानानाम् उत्पादनं प्रतिमासं ३८ विमानं यावत् वर्धयितुं योजना कृता, ७८७ श्रृङ्खलाविमानानाम् उत्पादनं च वर्षस्य अन्ते यावत् मासिकं प्रति प्रत्यागन्तुं योजना अस्ति।