समाचारं

हिजबुल-सङ्घः शीर्षसैन्यसेनापतिशुकुर्-इत्यस्य मृत्योः पुष्टिं करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेबनानदेशस्य हिजबुल-सङ्घः स्वस्य वरिष्ठसैन्यसेनापतिस्य शुकुरस्य मृत्योः पुष्टिं कृतवान् चित्रे आक्रमणं कृतं भवनं दृश्यते

३१ जुलै दिनाङ्के स्थानीयसमये लेबनानदेशस्य हिजबुल-सङ्घः एकं वक्तव्यं प्रकाशितवान् यत्,लेबनानदेशस्य हिजबुलसङ्घस्य सैन्यसेनापतिः शुकुरस्य मृत्युः पुष्टः। हिजबुल-सङ्घटनेन जारीकृते मृत्युपत्रे मृत्युस्य विशिष्टसमयस्य स्थानस्य वा उल्लेखः नासीत् । हिजबुल-सङ्घः अपि अवदत् यत् तस्य नेता नस्रल्लाहः अगस्तमासस्य प्रथमे दिने शुकुरस्य मृत्योः विषये भाषणं करिष्यति।

स्थानीयसमये जुलैमासस्य ३० दिनाङ्के सायं इजरायलसैन्यवायुसेना लेबनानराजधानी बेरूतस्य दक्षिणउपनगरे स्थिते आवासीयभवने आक्रमणं कृत्वा तस्य आंशिकरूपेण पतनम् अभवत् लेबनानदेशस्य हिजबुल-सङ्घः ३१ दिनाङ्के एकं वक्तव्यं प्रकाशितवान् यत् यदा इजरायल्-देशेन लेबनान-राजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु आक्रमणं कृतम् तदा लेबनान-देशस्य हिजबुल-सङ्घस्य सैन्यसेनापतिः फौआद् शुकुर् आक्रमणित-भवने आसीत्, परन्तु सः मृतः वा इति पुष्टिं न कृतवान् (मुख्यालयस्य संवाददाता वाङ्ग जिंगक्सिउ)