समाचारं

चोङ्गकिङ्ग् जियाङ्गबेई अन्तर्राष्ट्रीयविमानस्थानके नवनिर्मितस्य चतुर्थस्य धावनमार्गस्य विमानसत्यापनं पूर्णतया सफलम् अभवत्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता चोङ्गकिङ्ग् विमानस्थानकसमूहात् ज्ञातवान् यत्, अगस्तमासस्य प्रथमे दिने चोङ्गकिङ्ग् जियाङ्गबेई-अन्तर्राष्ट्रीयविमानस्थानके नवनिर्मितस्य चतुर्थस्य धावनमार्गस्य विमानसत्यापनकार्यं सफलतया सम्पन्नम्, यत् २० दिवसाभ्यधिकं यावत् चलितम् एतेन ज्ञायते यत् जियाङ्गबेई-विमानस्थानकस्य नूतना चतुर्थ-धावनमार्ग-टैक्सी-प्रणाली तथा तत्सम्बद्धा नेविगेशन-उपकरणं, नेविगेशन-प्रकाश-प्रणाली, आगमन-प्रस्थान-प्रक्रिया इत्यादयः उपयोगाय सज्जाः सन्ति, येन अनन्तरं परीक्षण-उड्डयनस्य आधिकारिक-सञ्चालनस्य च ठोस-आधारः स्थापितः |.


टैक्सी-प्रणाल्याः संचालनात् पूर्वं उड्डयन-मापन-विमानस्य उपयोगः व्यावसायिक-मापन-उपकरणैः सुसज्जितानां उड्डयन-सुरक्षा-सुनिश्चिततायै प्रासंगिक-समर्थन-प्रणालीनां निरीक्षणाय, परीक्षणाय च भवति

वर्तमान समये T3B टर्मिनलस्य पर्दाभित्तिः धातुछतश्च मूलतः सम्पन्नः अस्ति, तथा च बृहत्क्षेत्रस्य आन्तरिकसज्जानिर्माणं विद्युत्यान्त्रिकं दुर्बलं च धारासाधनस्थापनं च प्रचलति अपेक्षा अस्ति यत् टी ३ बी टर्मिनलस्य चतुर्थस्य धावनमार्गस्य च निर्माणं २०२४ तमस्य वर्षस्य अन्ते सम्पन्नं भविष्यति, २०२५ तमस्य वर्षस्य प्रथमत्रिमासे उपयोगाय स्थापयितुं योजना अस्ति तावत्पर्यन्तं चोङ्गकिङ्ग् जियाङ्गबेई-विमानस्थानकं चतुर्णां धावनमार्गानां चत्वारि टर्मिनल्-स्थानानां च विन्यासः भविष्यति ।एतत् ८ कोटि यात्रिकाणां वार्षिकं यात्रिकाणां प्रवाहं, ५८०,००० विमानस्य उड्डयनं अवरोहणं च, १२ लक्षटनं मालवाहक-मेल-प्रवाहं च पूरयिष्यति, येन अन्तर्राष्ट्रीयविमाननकेन्द्रस्य स्तरः अधिकं सुदृढः भविष्यति

(मुख्यालयस्य संवाददाता ली होङ्गमियाओ, झाङ्ग बोजुन् च)

(CCTV News Client) ९.