समाचारं

लाभस्य दबावेन सह हाङ्गकाङ्ग-नगरस्य अचल-सम्पत्त्याः दिग्गजाः मुख्यभूमिस्य नूतन-अग्रपङ्क्तौ सह स्पर्धां कर्तुं नूतनान् उपायान् अन्विषन्ति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : टाइम्स् वित्त लेखकः झोङ्ग दाई

२० वर्षाणाम् अधिकं कालपर्यन्तं मुख्यभूमिविपण्ये प्रवेशं कृत्वा हाङ्गकाङ्गस्य अचलसम्पत्विकासकाः प्रथमस्तरीयनगरेषु उपभोक्तृप्रवृत्तीनां नेतृत्वं कृतवन्तः । तथापि, हाङ्गकाङ्ग-अचल-सम्पत्-विकासकानाम् प्रदर्शन-मूलभूत-विषयाणि शान्ततया परिवर्तन्ते, तेषां मुख्यभूमि-देशस्य नूतन-प्रथम-द्वितीय-तृतीय-स्तरीय-नगरेषु कार्यप्रदर्शन-वृद्धि-बिन्दून् अन्वेष्टुं तत्काल आवश्यकता वर्तते

अधिकं विशिष्टं उदाहरणं Hang Lung Properties (00101.HK) इति संस्था अस्मिन् वर्षे एव स्वस्य हस्तान्तरणं सम्पन्नवान्, चेन् वेन्बो च स्वपितुः अध्यक्षस्य दायित्वं स्वीकृतवान् ।

३० जुलै दिनाङ्के चेन् वेन्बो इत्यनेन जारीकृते हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य २०२४ तमस्य वर्षस्य अन्तरिमपरिणामेषु ज्ञातं यत् अस्मिन् अवधिमध्ये कम्पनीयाः कुलराजस्वं ६.११४ अरब हॉगकॉग डॉलर आसीत्, यत् वर्षे वर्षे १७% वृद्धिः अभवत् $1.735 अरब, वर्षे वर्षे 22% न्यूनता यदि विचार्यते यदि सम्पत्तिपुनर्मूल्यांकनहानिः भवति तर्हि भागधारकाणां कृते शुद्धलाभः प्रायः HK$1.061 अरबः भविष्यति, यत् वर्षे वर्षे प्रायः 56% न्यूनता भविष्यति।

चेन् वेन्बो इत्यनेन उक्तं यत् विगत १२ मासेषु प्रथमस्तरीयमुख्यभूमिनगरेषु बहिः गच्छन्तीनां पर्यटकानां संख्यायां महती वृद्धिः अभवत्, विशेषतः जापानदेशं प्रति गच्छन्तीनां पर्यटकानाम् संख्यायां महती वृद्धिः अभवत् (येन्-मूल्यानां अवमूल्यनेन स्थानीयविलासितावस्तूनि मुख्यभूमितः अपेक्षया प्रायः ३०% सस्ताः अभवन् ), मुख्यभूमि उपभोक्तृविश्वासेन सह मिलित्वा मृदुतायाः प्रवृत्त्या घरेलुविलासितावस्तूनाम् उपभोगः सामान्यस्तरं प्रति आगतः, तस्य परिणामेण च हैङ्ग लङ्ग प्रॉपर्टीजस्य प्रदर्शनं पतितम्

अर्धवार्षिकप्रतिवेदनस्य प्रकाशनानन्तरं ३० जुलै अपराह्णे हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य शेयरमूल्यं तीव्ररूपेण न्यूनीकृतम्, प्रतिशेयरं ५.४२ हाङ्गकाङ्ग डॉलरपर्यन्तं न्यूनं जातम्, यत् १५% न्यूनता अभवत् ३० जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य शेयरमूल्यं ५.६४ हॉगकॉग डॉलर आसीत्, यत् २००७ तमे वर्षात् ११.७४% न्यूनता अभवत् ।

Swire Properties (01972.HK) इत्यस्य अपि एतादृशी स्थितिः अस्ति । २०२३ तमे वर्षे भागधारकाणां कृते कम्पनीयाः मूलभूतलाभः ११.५७ अरब हाङ्गकाङ्ग डॉलरः आसीत्, यत् वर्षे वर्षे ३३% वृद्धिः अभवत्, परन्तु एतत् मुख्यतया हाङ्गकाङ्ग-नगरस्य कार्यालयभवनस्य विक्रयात् प्राप्तस्य लाभस्य कारणेन अभवत् recurring shareholders was HK$7.285 billion , वर्षे वर्षे २% वृद्धिः ।

अस्मिन् वर्षे प्रथमत्रिमासे स्वाइर् प्रॉपर्टीज इत्यनेन घोषितसञ्चालनदत्तांशैः ज्ञातं यत् मुख्यभूमिस्थानां षट् शॉपिंग मॉलानां खुदराविक्रयः प्रायः सर्वत्र न्यूनीकृतः केवलं शङ्घाईनगरस्य ताइको ली कियांटान् इत्यस्य खुदराविक्रये ०.७% इत्येव किञ्चित् वृद्धिः अभवत्

मूलभूतं प्रदर्शनं आव्हानं प्राप्नोति

Hang Lung Properties इति Hang Lung Group (00010.HK) इत्यस्य व्यावसायिकसंस्था अस्ति । अस्मिन् वर्षे प्रथमार्धे अपि हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य राजस्वं वर्धितम्, मुख्यतया सम्पत्तिविक्रयराजस्वस्य वृद्धेः कारणात् ।

Hang Lung Properties’ मुख्य आयस्रोतस्य विषये, सम्पत्तिपट्टे राजस्वं वर्षे वर्षे ७% न्यूनीकृत्य प्रायः HK$4.886 अरबं यावत् अभवत् । तेषु मुख्यभूमिदेशे सम्पत्तिभाडायाः आयः ६% न्यूनीकृत्य प्रायः ३.३३८ अब्ज हाङ्गकाङ्ग डॉलरः अभवत्, हाङ्गकाङ्गदेशे सम्पत्तिभाडायाः आयः ८% न्यूनीकृत्य प्रायः १.५४८ अब्ज हाङ्गकाङ्ग डॉलरः अभवत्

हैङ्ग लङ्ग प्रॉपर्टीज इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् २०२३ तमस्य वर्षस्य प्रथमार्धे मुख्यभूमिविलासिता-खुदरा-उपभोगे प्रबल-पुनः-उत्थानस्य अनुभवानन्तरं विपण्य-गतिः दुर्बलः अभवत्, तथा च विपण्य-स्थितिः मन्दतां प्राप्तवती, २०२४ पर्यन्तं च सुधारः न अभवत् अस्मिन् वर्षे प्रथमार्धे कम्पनीयाः मुख्यभूमिमॉल-आयस्य वर्षे वर्षे ३% न्यूनता अभवत्, मॉल-स्थले किरायेदाराणां विक्रयः १३% न्यूनः अभवत् ।

हैङ्ग लङ्ग प्रॉपर्टीज मुख्यभूमियां कुलम् दश शॉपिङ्ग् मॉल्स् संचालयति, शङ्घाईनगरे तस्य प्रमुखपरियोजनाद्वयं च तीव्ररूपेण पतितम् अस्ति । अस्मिन् वर्षे प्रथमार्धे शङ्घाई प्लाजा ६६ इत्यस्य समग्रं राजस्वं ८१९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ८% न्यूनीकृतम्, किरायेदाराणां विक्रयः च वर्षे वर्षे २३% न्यूनः अभवत् वर्षस्य प्रथमार्धे शङ्घाई हार्बर प्लाजा ६६ इत्यस्य समग्रराजस्वं ५८९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ४% न्यूनीकृतम्, किरायेदाराणां विक्रयः च वर्षे वर्षे १४% न्यूनः अभवत्

नूतन-प्रथम-द्वितीय-स्तरीयनगरेषु हैङ्ग लङ्ग-प्रोपर्टीज-इत्यस्य अन्याः प्रमुखाः परियोजनाः तुल्यकालिकरूपेण स्थिररूपेण कार्यं कृतवन्तः, परन्तु तत्र बहु ​​वृद्धिः नासीत् । अस्मिन् वर्षे प्रथमार्धे वुक्सी प्लाजा ६६ इत्यस्य राजस्वं २२६ मिलियन हॉगकॉग डॉलर आसीत्, जिनान प्लाजा ६६ इत्यस्य राजस्वं १५८ मिलियन हॉगकॉग डॉलर आसीत्, यत् कुन्मिंग प्लाजा ६६ इत्यस्य राजस्वं वर्षे वर्षे १% आसीत् १५२ मिलियन युआन्, वर्षे वर्षे १% न्यूनता ।

स्वाइर् प्रॉपर्टीज इत्यस्य विषये अस्मिन् वर्षे प्रथमत्रिमासे तस्य मॉलस्य शङ्घाई आर.आइ , Sanlitun, Beijing, Swire Properties इत्यस्य प्रथमा परियोजना मुख्यभूमियां विक्रयः अपि ५.४% न्यूनः अभवत् ।

विलासितायाः उपभोगे चीनदेशीयाः सर्वदा महत्त्वपूर्णं बलं भवन्ति । याओके शोधसंस्थायाः अनुसारं "चीनीविलासितावस्तूनाम् उपभोगः" २०२३ तमे वर्षे १.०४२ खरब युआन् यावत् भविष्यति, यत्र ९% वृद्धिः भविष्यति । चीनीजनानाम् विदेशेषु विलासिनीवस्तूनाम् उपभोगः ४२% भवति, जापान, दक्षिणकोरिया, थाईलैण्ड् इत्यादयः एशियादेशाः चीनीयजनानाम् विदेशेषु विलासिनीशॉपिङ्गस्थानानि सर्वाधिकं लोकप्रियाः सन्ति

एजन्सी इत्यस्य मतं यत् आगामिषु ३-५ वर्षेषु वैश्विकविलासितावस्तूनाम् उद्योगे चीनीयग्राहकानाम् योगदानं अधिकं प्रकाशितं भविष्यति अधिकांशब्राण्ड् चीनीयविपण्ये छूटं प्राप्स्यति, चीनदेशः च विलासितावस्तूनि क्रेतुं सस्तीतमं स्थानं भविष्यति जगत् । २०२४ तमे वर्षे चीनदेशस्य विलासितावस्तूनाम् उपभोगस्य बहिर्प्रवाहः अधिकं नियन्त्रितः भविष्यति ।

परन्तु हैङ्ग लङ्ग प्रॉपर्टीज, स्वाइर् प्रॉपर्टीज इत्यादीनां उच्चस्तरीयशॉपिंग मॉलसञ्चालकानां प्रदर्शनात् न्याय्यं चेत् घरेलुविलासितावस्तूनाम् उपभोगस्य वर्तमानप्रदर्शनं यथा अपेक्षितं न भवेत्।

तदतिरिक्तं अस्मिन् वर्षे केरिंग्-समूहस्य एलवीएमएच-समूहस्य च प्रथमत्रिमासिक-रिपोर्ट्-योः द्वयोः अपि दर्शितं यत् जापानं विहाय एशिया-प्रशांत-विपण्ये विक्रयः न्यूनः अभवत्, जापानी-बाजारे विक्रयः तु वर्धितः एषा घटना येन-मूल्यानां अवमूल्यनेन सह सम्बद्धा अस्ति तथा च मूल्यान्तरस्य विस्तारस्य कारणेन विलासपूर्णवस्तूनि क्रेतुं जापानदेशं गच्छन्तीनां पर्यटकानाम् अत्यधिकसंख्या च एलवीएमएच समूहेन अपि उक्तं यत् प्रथमत्रिमासे चीनदेशस्य उपभोक्तृणां बहिः उपभोगस्य अनुपातः ३७% यावत् वर्धितः।

अस्मिन् वर्षे मेमासे जेफरीजेन प्रकाशितेन प्रतिवेदनेन विश्वासः कृतः यत् सीमापारपर्यटनस्य पुनरुत्थानस्य, येनस्य दुर्बलतायाः, तीव्रविपण्यप्रतिस्पर्धायाः च कारणात् अस्मिन् वित्तवर्षे हैङ्ग लङ्ग प्रॉपर्टीजस्य किराया-आयः पतति इति “२०२४ एकं चुनौतीपूर्णं भविष्यति year for Hang Lung Properties निवेशकानां पुनः परीक्षणस्य आवश्यकता वर्तते, विशेषतः यतः खुदराविक्रयणं सामान्यं भवति।"

बैंकेन २०२४ तः २०२६ पर्यन्तं हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य लाभस्य पूर्वानुमानं १३% तः २८% यावत् न्यूनीकृतम् ।

नूतनेषु प्रथमस्तरीयनगरेषु भयंकरं युद्धम्

नूतन-प्रथम-स्तरीयनगरेषु अनेक-आरक्षित-शॉपिङ्ग्-मॉल-मध्ये उत्कृष्ट-परिणामान् दातुं शक्नोति वा इति, हैङ्ग-लुङ्ग-प्रॉपर्टीज-इत्यस्य कृते प्रमुखं युद्धं जातम्

"हाङ्गझौ-नगरस्य प्लाजा ६६ अस्माकं कृते अतीतेषु अनेकेषु प्लाजा ६६ मध्ये सर्वोत्तमः भवितुम् अर्हति । अस्मिन् पूर्वं अनुभवः संचितः अस्ति तथा च हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य पूर्वाध्यक्षः चेन् किजोङ्गः एकदा सार्वजनिकरूपेण अवदत्।

२०१८ तमस्य वर्षस्य मेमासे हाङ्ग लुङ्ग् इत्यनेन ३३६ दौरस्य प्रतियोगितायाः अनन्तरं १०.७ अरब युआन् इत्यस्य कुलमूल्येन हाङ्गझौ-नगरस्य वुलिन्-व्यापारमण्डले बैजिङ्ग्फाङ्ग-भूमिपार्सल्-इत्येतत् जित्वा तस्मिन् समये हाङ्गझौ-नगरे वाणिज्यिकभूमिस्य कुलमूल्ये नूतनं उच्चतमं स्तरं स्थापितं, यत्र तलम् आसीत् मूल्यं ५५,२८५ युआन्/वर्गमीटर् तथा च ११८.५१% प्रीमियमदरेण, हाङ्गझौ भूबाजारे भूमिस्य एककमूल्येन अपि नूतनः अभिलेखः स्थापितः

सार्वजनिकसूचनाः दर्शयति यत् बैजिंगफाङ्ग-भूमि-आधारितं हैङ्ग-लुङ्ग-हाङ्गझौ-परियोजना पूर्व-चीन-देशे विलासिता-स्थलचिह्नरूपेण स्थिता अस्ति, यत् टोक्यो-नगरस्य गिन्जा-इत्यादीनां अन्तर्राष्ट्रीय-प्रसिद्धानां परिसराणां विरुद्धं बेन्चमार्कं कृत्वा, २०२४ तमे वर्षात् आरभ्य चरण-चरणेन सम्पन्नं भविष्यति इति अपेक्षा अस्ति

वर्तमान समये अस्मिन् नगरे त्रयः वाणिज्यिकसङ्कुलाः सन्ति, यथा हाङ्गझौ टॉवर, हुबिन् इन्टाइम् इन७७ तथा विएन्टियान् सिटी, येषु विलासिताब्राण्ड्-समूहाः निवसितुं आकर्षिताः सन्ति हाङ्ग लुङ्गस्य हाङ्गझौ परियोजनायां पर्याप्तं प्रतिस्पर्धात्मकदबावः भविष्यति इति पूर्वानुमानम् अस्ति ।

विशेषतया वुलिनव्यापारमण्डले, हाङ्ग लङ्ग हाङ्गझौ परियोजना प्रत्यक्षतया हाङ्गझौ टॉवर इत्यनेन सह स्पर्धां करिष्यति, यत् हाङ्गझौ इत्यस्य प्रारम्भिकविलासितासमागमस्थानम् अस्ति तत्सहकालं पश्चिमे वुलिन यिन्ताई इत्यनेन सह निर्विघ्नतया सम्बद्धा भविष्यति।

आगामिषु कतिपयेषु वर्षेषु हाङ्गझौ-नगरे उच्चस्तरीयव्यापारिकपरियोजनानां बहूनां संख्यायां विपण्यां प्रवेशः भविष्यति । हाङ्गझौ IFC, यस्मिन् Sun Hung Kai Properties (00016.HK) भागं गृहीतवान्, 2025 तः आरभ्य चरणेषु उद्घाटनस्य योजना अस्ति । तदतिरिक्तं हाङ्गझौ एसकेपी, हाङ्गझौ के११, हाङ्गझौ सेण्ट्रल् विएन्टियान् सिटी इत्यादीनि परियोजनानि अपि आगामिवर्षे उद्घाटितानि भविष्यन्ति।

नानजिङ्ग्-नगरे अपि हैङ्ग-लुङ्ग्-इत्यस्य उपस्थितिः अस्ति । नगरे नानजिङ्ग् डेजी प्लाजा एकदा "विलासिता अधिपतिः" आसीत् ।

परन्तु सम्प्रति हाङ्गकाङ्ग-वित्तपोषिताः बहवः अचल-सम्पत्-कम्पनयः सन्ति ये केकस्य एकं खण्डं कटयितुम् इच्छन्ति । हाङ्गकाङ्गलैण्ड् इत्यनेन संचालितः वाणिज्यिकपरियोजना जिन्लिंग् सेण्ट्रल् डेजी प्लाजा इत्यनेन सह सिन्जिकोउ व्यापारमण्डले स्थिता अस्ति, निर्माणाधीना च अस्ति । जुलैमासस्य अन्ते सन हङ्ग काई प्रॉपर्टीज इत्यनेन संचालितः नानजिङ्ग् ifc मॉलः आधिकारिकतया उद्घाटितः, यत्र विलासिताब्राण्ड्-समूहानां विशालः समागमः अभवत् । हैङ्ग लङ्ग् इत्यस्य तृतीयचरणं २०२५ तमे वर्षे सम्पन्नं भविष्यति इति अपेक्षा अस्ति ।

स्वाइर् प्रॉपर्टीज इत्यस्य विषये नूतनप्रथमस्तरीयनगरेषु तस्य प्रतिनिधिपरियोजनासु ताइको ली चेङ्गडु इत्यपि अन्तर्भवति । सम्प्रति कम्पनीयाः नवीनतमं प्रमुखं नगरं सान्या अस्ति ।

२०२३ तमे वर्षे स्वाइर् प्रॉपर्टीज तथा चाइना ड्यूटी फ्री (601888.SH) इत्यस्य भागधारकेन चाइना टूरिज्म ग्रुप् इत्यनेन संयुक्तरूपेण निर्मितः सान्या हैताङ्ग बे युन्जी द्वीपः उद्घाटितः भविष्यति, यत्र उद्घाटनं सहितम् अस्ति हैनान्-नगरे एल.वी.-इत्यस्य प्रथमः भण्डारः ।

तदतिरिक्तं स्थानीयमाध्यमानां समाचारानुसारं स्वायर् प्रॉपर्टीज तथा चाइना ड्यूटी फ्री इत्येतयोः संयुक्तरूपेण निर्मितस्य सान्या अन्तर्राष्ट्रीयशुल्कमुक्तनगरपरियोजनायाः तृतीयचरणस्य निर्माणं आरब्धम् अस्ति प्रथमः बैचः २०२५ तमस्य वर्षस्य अन्ते यावत् पूर्णः भवितुम् अर्हति, यत्र कुलनिवेशः भवति ७ अरब युआन् ।

ज्ञातव्यं यत् हैनान् मुक्तव्यापारबन्दरस्य समर्थनेन अपि च अपतटीयद्वीपकरमुक्तनीतीनां समर्थनेन अपि हैनान्-नगरस्य पर्यटन-खुदरा-उद्योगः अद्यापि चीन-देशस्य बहिर्गच्छन्त्याः पर्यटन-उपभोगस्य विपथनस्य सामनां कुर्वन् अस्ति

हाइको सीमाशुल्कस्य आँकडानुसारम् अस्मिन् वर्षे प्रथमपञ्चमासेषु हैकोउ सीमाशुल्कस्य निरीक्षणे हैनान्-नगरस्य अपतटीयद्वीपेषु शुल्कमुक्तशॉपिङ्गयात्राणां वास्तविकसङ्ख्या ३.००४ मिलियनं आसीत्, यत् वर्षे वर्षे ९.७२% न्यूनता अभवत् शुल्कमुक्तशॉपिङ्गस्य राशिः १६.९१० अरब युआन् आसीत्, यत् वर्षे वर्षे २९.५७% न्यूनता अभवत् ।

हैनन्-नगरस्य पर्यटन-खुदरा-उद्योगे अपि स्पर्धा अधिका भवति । हैनान्-प्रान्तस्य अनुसारम् अस्मिन् वर्षे २०२० तः मे-मासपर्यन्तं हैनान्-नगरस्य बहिःस्थेषु द्वीपेषु शुल्कमुक्तव्यापारसंस्थानां संख्या १ तः ७ यावत् वर्धिता, बहिः स्थितेषु द्वीपेषु शुल्कमुक्तदुकानाम् अपि संख्या ४ तः १२ यावत् वर्धिता

उद्योगे परिवर्तनस्य प्रतिस्पर्धात्मकपरिदृश्यस्य च सम्मुखे द्रष्टव्यं यत् हाङ्गकाङ्गस्य अचलसम्पत्विकासकाः यथा हैङ्ग लङ्ग प्रॉपर्टीज, स्वाइर् प्रॉपर्टीज इत्यादयः स्वस्य प्रतिस्पर्धां निर्वाहयितुं शक्नुवन्ति वा इति।