समाचारं

विलासिनीवस्तूनि शीते एव सन्ति, Hang Lung अपि जीवितुं न शक्नोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Jiemian समाचार संवाददाता |

अन्तरफलक समाचार सम्पादक |

हाङ्गकाङ्ग हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य २०२४ तमे वर्षे अन्तरिमपरिणामानां अनुसारं वर्षस्य प्रथमार्धे समूहस्य राजस्वं वर्षे वर्षे १६.७% वर्धमानं ६.१ अरब हॉगकॉग डॉलरं यावत् अभवत्, शुद्धलाभः ५६% न्यूनीकृत्य १.०६ अरब हॉगकॉग डॉलरं यावत् अभवत् समग्रतया किराया-आयः ७% न्यूनीकृत्य ४.८९ अरब-हॉन्ग-डॉलर्-रूप्यकाणि अभवत्, यस्मिन् मुख्यभूमिचीनदेशे सम्पत्ति-विभागात् किराया-आयः ६% न्यूनीकृतः ।

प्रथमस्तरीयनगरेषु विलासितावस्तूनाम् उपभोगस्य मन्दता हैङ्ग लङ्ग प्रॉपर्टीजस्य मुख्यभूमिराजस्वस्य न्यूनतायाः मुख्यकारणम् अस्ति । मुख्यभूमिस्थस्य हैङ्ग लङ्ग प्रॉपर्टीजस्य उच्चस्तरीयशॉपिङ्ग् मॉलस्य समग्रराजस्वं ४% न्यूनीकृतम्, यत्र शङ्घाईनगरे समूहस्य व्यापारः विशेषतया प्रभावितः अभवत्

वर्षस्य प्रथमार्धे शाङ्घाई प्लाजा ६६ इत्यस्य राजस्वं वर्षे वर्षे ८% न्यूनीकृतम्, यदा तु मॉलमध्ये समग्ररूपेण किरायेदारविक्रयः वर्षे वर्षे २३% न्यूनः अभवत् अस्मिन् एव काले शङ्घाई गेटवे ६६ इत्यस्य राजस्वस्य वर्षे वर्षे ४% न्यूनता अभवत्, किरायेदाराणां विक्रयः १४% न्यूनः अभवत् ।

शङ्घाई प्लाजा ६६ मुख्यभूमिचीनदेशे Hang Lung Properties इत्यस्य सर्वाधिकं शीर्ष-स्तरीयं ब्राण्ड्-विभागं युक्तं शॉपिंग-मॉलम् अस्ति कम्पनी LVMH Group, Richemont Group, Kering Group, इत्यादि।

२०२४ तमस्य वर्षस्य प्रथमार्धे एतेषां कम्पनीनां प्रदर्शनं चीनीयविपण्ये मन्दं केन्द्रितम् आसीत् । रिपोर्टिंग् अवधिमध्ये ग्रेटर चीनदेशे एलवीएमएच समूहस्य विक्रयराजस्वं वर्षे वर्षे १०% न्यूनीकृतम्, तथा च २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे एव न्यूनता १४% यावत् विस्तारिता

कार्टियर, वैन क्लीफ् एण्ड् आर्पेल्स् तथा रिचेमोण्ट् ग्रुप् इत्येतयोः ग्रेटर चाइना मार्केट् इत्यस्मिन् २०२४ तमस्य वर्षस्य प्रथमत्रिमासे वर्षे वर्षे २७% न्यूनता अभवत् । एशिया-प्रशांतक्षेत्रे यत्र चीनस्य वर्चस्वं वर्तते, तत्र केरिङ्ग् समूहे यत्र गुच्ची, बैलेन्सियागा, बौचेरोन् इत्यादीनि ब्राण्ड्-संस्थाः सन्ति, तत्र वर्षस्य प्रथमार्धे वर्षे वर्षे २०% राजस्वस्य न्यूनता अभवत्, यत्र २३% न्यूनता अपि अभवत् द्वितीयत्रिमासे ।

विलासितावस्तूनाम् कम्पनीभिः उक्तं यत् वर्षस्य प्रथमार्धे चीनीयविपण्यस्य दुर्बलप्रदर्शनस्य कारणं स्थानीय उपभोक्तृविश्वासस्य अभावः, विदेशेषु शॉपिङ्गस्य पुनरुत्थानम् इत्यादयः कारकाः अभवन् एतत् Hang Lung Properties इत्यस्य अन्तरिमप्रतिवेदने अपि प्रतिबिम्बितम् आसीत् ।

हैङ्ग लङ्ग प्रॉपर्टीज इत्यनेन सूचितं यत् समूहस्य शङ्घाई हैङ्ग लङ्ग प्लाजा इत्यस्य उच्चस्तरीयग्राहकवर्गः अद्यापि २०२४ तमस्य वर्षस्य प्रथमार्धे मॉलमध्ये प्रदत्तानां सीमितसंस्करणस्य विलासपूर्णानां च उत्पादानाम् अनुसरणं करिष्यति, परन्तु न्यूनव्ययशक्तियुक्ताः ग्राहकाः विलासितायाः उपभोगे सावधानाः अभवन् .

तदतिरिक्तं केचन उपभोक्तारः विदेशयात्रायां अधिकानुकूलविलासितावस्तूनि क्रेतुं प्रवृत्ताः भवन्ति, येन स्थानीयविलासितावस्तूनाम् उपभोगः अपि न्यूनीकरोति ज्ञातव्यं यत् शाङ्घाई-नगरात् केवलं द्वौ घण्टां यावत् विमानयानं दूरं स्थितं जापानदेशः अस्मिन् वर्षे विलासिनीवस्तूनाम् उद्योगे विजेता अभवत् ।

उपरि उल्लिखितानां बहूनां विलासितावस्तूनाम् कम्पनयः वर्षस्य प्रथमार्धे जापानदेशे द्वि-अङ्कीयवृद्धिं प्राप्तवन्तः यतो हि येन-मूल्यानां तीव्र-अवक्षेपणेन चीन-अमेरिका-युरोप-देशेभ्यः अधिकाधिकाः पर्यटकाः आकर्षिताः उच्चस्तरीय उपभोगार्थं गच्छन्तु। विनिमयदररूपान्तरणानन्तरं चीनदेशीयाः उपभोक्तारः जापानदेशे स्वस्य प्रियविलासितावस्तूनि क्रेतुं शक्नुवन्ति यत् औसतमूल्येन १०% सस्ता भवति ।

तस्मिन् एव काले शेन्याङ्गप्लाजा ६६, कुन्मिङ्ग् प्लाजा ६६, वुहान प्लाजा ६६ च क्रमशः १४%, २०%, १%, ६%, २%, १५% च राजस्वस्य किरायेदारस्य च विक्रयस्य न्यूनतां प्राप्तवन्तः केवलं डालियान् प्लाजा ६६ इत्यस्य राजस्वं किरायेदारविक्रयं च क्रमशः ८% २% च वर्धितम्, यत् मुख्यभूमिस्थस्य हैङ्ग लङ्ग प्रॉपर्टीज इत्यस्य अन्येषां उच्चस्तरीयशॉपिङ्ग् मॉल्स् इत्यस्य राजस्वस्य तीव्रक्षयस्य प्रतिपूर्तिं कर्तुं पर्याप्तं नासीत्

अपरपक्षे, मुख्यभूमिभागे उप-उच्च-स्तरीय-शॉपिंग-मॉल-मध्ये हैङ्ग लङ्ग-प्रोपर्टीज-संस्थायाः प्रदर्शनं २०२४ तमस्य वर्षस्य प्रथमार्धे उत्तमं भविष्यति, यत् वर्तमान-बाजारस्य अधिक-विवेकी-उपभोग-वृत्तिम् अपि प्रतिबिम्बयति

शेन्याङ्ग इम्पेरियल् सिटी प्लाजा ६६ तथा तियानजिन् प्लाजा ६६ इत्येतयोः द्वयोः अपि राजस्वस्य किरायेदारस्य च विक्रयस्य दृष्ट्या वृद्धिः अभवत्, वर्षे वर्षे ३% तथा १५% राजस्ववृद्धिः अभिलेखिता, किरायेदारस्य विक्रयः च एकत्रैव २% तथा ९% वर्षे वर्षे वर्धितः । वर्ष। जिनान् प्लाजा ६६ इत्यस्य राजस्वं वर्षे वर्षे १% किञ्चित् वर्धितम् । एतेषु शॉपिङ्ग् मॉलेषु ९२% तः ९४% पर्यन्तं अधिवासस्य दरः स्थापितः अस्ति ।

Hang Lung Properties इति एकमात्रं स्थावरजङ्गमविकासकं प्रभावितं नास्ति । हाङ्गकाङ्ग-घाटस्य अन्तर्गतं सूचीकृतौ कम्पनीद्वयं घाटसमूहः, घाट-सम्पत्तयः च द्वौ दिवसौ पूर्वं मध्यावधिलाभ-चेतावनी जारीकृतौ, स्थितिः अपि आशावादी नास्ति

मुख्यतया हार्बर सिटी, टाइम्स् स्क्वेर् इत्यादिषु हाङ्गकाङ्ग-सम्पत्तौ संलग्नं वार्फ् रियल एस्टेट् इत्यनेन उक्तं यत् समूहस्य निवेशसम्पत्त्याः अर्धवार्षिकस्वतन्त्रपुनर्मूल्यांकनस्य प्रारम्भिकपरिणामानां आधारेण षट्णां कृते भागधारकाणां कारणं हानिः अभिलेखयितुं शक्नोति months ending June 30, 2024. 900 मिलियन हॉगकॉग डॉलरात् न्यूनं, यदा 2023 तमे वर्षे तस्मिन् एव काले भागधारकाणां कृते 1.805 अरब हॉगकॉग डॉलरस्य लाभः अभिलेखितः

वार्फ् रियल एस्टेट् इत्यनेन घोषणायाम् उक्तं यत् २०२३ तमस्य वर्षस्य प्रथमत्रिमासे सीमायाः पुनः उद्घाटनस्य अनन्तरं हाङ्गकाङ्गस्य खुदराविक्रयः पुनः स्वस्थः अभवत्, परन्तु शीघ्रमेव स्थगितम् अभवत्, ततः २०२४ तमे वर्षे विपण्यस्य स्थितिः अधिका तीव्रा अभवत् हाङ्गकाङ्गस्य यात्राखुदरा-उद्योगे मुख्यभूमिपर्यटकाः सर्वदा मुख्यं उपभोक्तृशक्तिं भवन्ति । यथा केचन मुख्यभूमिपर्यटकाः विलासिनीवस्तूनि क्रेतुं जापानदेशं गच्छन्ति, तेषां बहूनां संख्या च स्वस्य उच्चस्तरीयं उपभोक्तृव्ययम् न्यूनीकरोति, तथैव हाङ्गकाङ्गस्य उच्चस्तरीयः खुदराक्षेत्रः प्रभावितः भवितुम् अर्हति

घाटसमूहेन प्रकटितं प्रदर्शनं, यस्मिन् मुख्यभूमिचीन-हाङ्गकाङ्ग-विपण्ययोः सम्पत्तिप्रदर्शनस्य आँकडा अपि समाविष्टा अस्ति, तत् अपि न्यूनतया आशावादी अस्ति

समूहस्य निवेशसम्पत्त्याः अर्धवार्षिकस्वतन्त्रपुनर्मूल्यांकनस्य प्रारम्भिकपरिणामाः सूचयन्ति यत् ३० जून २०२४ पर्यन्तं षड्मासानां कृते कुलपुनर्मूल्यांकनहानिः समानकालस्य अन्तर्निहितशुद्धलाभात् अधिकं भवितुम् अर्हति २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्के समाप्तस्य षड्मासेषु २.५ अरब हाङ्गकाङ्ग डॉलरतः २.८ अरब हाङ्गकाङ्ग डॉलरपर्यन्तं हानिः अभिलेखयितुं शक्नोति, यदा तु २०२३ तमे वर्षे तस्मिन् एव काले ६९६ मिलियन हाङ्गकाङ्ग डॉलरस्य लाभः अभिलेखितः

मुख्यभूमिभागे अनेकाः शॉपिङ्ग् मॉल्स् स्वामित्वं विद्यमानस्य स्वाइर् प्रॉपर्टीज इत्यस्य २०२४ तमस्य वर्षस्य अन्तरिमपरिणामाः न प्रकाशिताः । परन्तु २०२४ तमस्य वर्षस्य प्रथमत्रिमासे कम्पनीयाः प्रदर्शनं पूर्वमेव उच्चगुणवत्तायुक्तेषु शॉपिंगमॉल-खुदरा-विक्रयेषु विलासिता-उपभोगस्य शीतलीकरणस्य प्रभावस्य झलकं दातुं शक्नोति

२०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य त्रयः मासाः मुख्यभूमियां स्वाइर् प्रॉपर्टीजस्य षट् शॉपिंग मॉल्स् इत्यस्य व्यापकखुदराविक्रये नकारात्मकवृद्धिः अभवत् तेषु केवलं शङ्घाईनगरस्य ताइको ली कियन्टान् इत्यत्र वर्षे वर्षे ०.७% इत्येव किञ्चित् वृद्धिः अभवत् मूलतः पूर्ववर्षस्य समानं शेषं पञ्चसु अपि शॉपिङ्ग् मॉलेषु नकारात्मकवृद्धिः अभवत् ।

तेषु चेङ्गडु ताइको ली तथा ग्वाङ्गझौ ताइको ली इत्येतयोः मध्ये प्रथमस्तरीयविलासिताब्राण्ड्-समूहानां उच्चसान्द्रता अस्ति, तेषु त्रैमासिके क्रमशः ९.२%, १४.७% च खुदराविक्रयस्य न्यूनता अभवत् उपउच्चस्तरीयः शङ्घाई औद्योगिक ताइकू ली १९.४% पतितः ।

बीजिंग-नगरस्य ताइकू-ली-सान्लितुन्-नगरे, यत्र जनाः बहुसंख्याकाः सन्ति, तस्मिन् त्रैमासिके ५.४% न्यूनता अभवत् । ज्ञातव्यं यत् सानलितुन् २०२२ तः सक्रियरूपेण स्वस्य ब्राण्ड्-विभागस्य समायोजनं कुर्वन् अस्ति, बहिः क्रीडा-ब्राण्ड्-विपरीत-वृद्धेः प्रवृत्तेः अनुरूपं, अण्टा, फिला, डेसेण्टे इत्यादीनां क्रीडा-ब्राण्ड्-प्रवर्तनं च कुर्वन् अस्ति

संलितुन् उत्तरमण्डले अधिकाधिकाः उच्चस्तरीयविलासिताब्राण्ड्-संस्थाः प्रविष्टाः, ये आला-डिजाइनर-ब्राण्ड्-द्वारा उपयुज्यमानस्य स्थानस्य स्थाने आगताः सन्ति । क्रीडाब्राण्ड्-आगमनेन संलितुन्-नगरे किञ्चित् वृद्धिः अभवत्, परन्तु विलासिता-ब्राण्ड्-समूहस्य शीतलस्कन्धेन वृद्धिः अधिका अभवत् ।

स्वायर् प्रॉपर्टीज इत्यस्य अन्तरिमप्रतिवेदनं २०२४ तमस्य वर्षस्य अगस्तमासस्य मध्यभागे प्रकाशितं भविष्यति इति अपेक्षा अस्ति । सीसीबी इन्टरनेशनल् इत्यनेन एकं शोधप्रतिवेदनं जारीकृतं यत् हाङ्गकाङ्ग-मुख्यभूमिचीन-देशयोः खुदरा-बाजारेषु मन्दतायाः कारणतः व्याज-व्ययस्य च उदयस्य कारणात्, बैंकेन स्वाइर्-प्रोपर्टीज-संस्थायाः २०२४-२०२६-पर्यन्तं लाभस्य पूर्वानुमानं १२%-१४.९% न्यूनीकृतम् अस्ति परन्तु प्रतिवेदने एतदपि बोधितं यत् आगामिषु कतिपयेषु वर्षेषु स्वाइर् प्रॉपर्टीज इत्यस्य लाभांशदरः स्वसमवयस्कानाम् अपेक्षया अधिकं आकर्षकः भविष्यति इति अपेक्षा अस्ति।