समाचारं

गतिं वर्धयति ?अमेरिकी वायुसेना “मानवरहितपक्षिणः” कृते AI मस्तिष्कस्य चयनं करोति।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् स्पेशल संवाददाता वी क्यूई] अमेरिकी मीडिया रिपोर्ट्-अनुसारं अमेरिकी-वायुसेना अद्यैव प्रकटितवती यत् मानवरहित-पक्षिणां कृते स्वायत्त-सञ्चालनस्य "मस्तिष्कानाम्" विकासाय पञ्च कम्पनीनां चयनं कृतवती यत् मानवरहित- "सहकारी-युद्धविमानानाम्" प्रथम-समूहस्य समर्थनं कर्तुं शक्नोति ( सीसीए)। तस्मिन् एव काले अमेरिकादेशे प्रथमस्य सहकारियुद्धविमानानाम् चयनम् अपि पूर्णतया प्रचलति ।अमेरिकादेशेन मानवयुक्तविमानैः युद्धं कर्तुं समर्थाः प्रायः १,००० विमानाः सज्जीकर्तुं योजना अस्तियोद्धाएशिया-प्रशांतक्षेत्रं तस्य मानवरहितपक्षस्य कृते महत्त्वपूर्णं "लक्ष्यक्षेत्रं" भविष्यति यत् सः कार्ये सहकार्यं करिष्यति ।

जनरल् एटॉमिक्सस्य "परित्यागः" इति ड्रोन्-श्रृङ्खलायाः विकासविचाराः ।

अमेरिकीसैन्येन चयनिताः ५ रहस्यपूर्णाः कम्पनयः

अमेरिकी "रक्षा समाचार" इति जालपुटे ३० जुलै दिनाङ्के ज्ञापितं यत् अमेरिकीवायुसेनायाः युद्धविमानस्य उन्नतविमानकार्यक्रमस्य कार्यकारी अधिकारी च ब्रिगेडियर जनरल् जेसन वुर्हीस् इत्यस्य मते अमेरिकीवायुसेना सुरक्षाकारणात् कतिपयेभ्यः मासेभ्यः पूर्वं पञ्चकम्पनीभ्यः अनुबन्धं दत्तवती न तु चयनितस्य कम्पनीयाः नाम प्रकाशयतु इति सः अवदत्। वुर्हीस् इत्यनेन स्वायत्तसञ्चालनसङ्कुलकार्यक्रमस्य वर्णनं अमेरिकीवायुसेनायाः भाविसहकारयुद्धविमानस्य (CCA) "मस्तिष्कं" इति कृतम् । एते मानवरहितपक्षिणः एफ-३५ इत्यादिभिः मानवयुक्तैः युद्धविमानैः सह सहकार्यं करिष्यन्ति येन आक्रमणं, टोही, इलेक्ट्रॉनिकयुद्धं च इत्यादीनां कार्याणां श्रृङ्खला भविष्यति। अमेरिकीवायुसेना २०३० तमे वर्षे न्यूनातिन्यूनं १,००० सीसीए-सज्जीकरणं कर्तुं योजनां करोति ।

चीनीयसैन्यविशेषज्ञः झाङ्ग ज़ुफेङ्गः ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रेण सह साक्षात्कारे अवदत् यत् अमेरिकादेशेन एतेषां स्वायत्तसञ्चालनप्रौद्योगिकीनां विशिष्टं तकनीकीमार्गं न प्रकटितम्, परन्तु कृत्रिमगुप्तचरप्रौद्योगिक्याः उपयोगः भविष्यति इति स्पष्टम्, यस्य अर्थः अस्ति यत् संयुक्तराज्यसंस्था राज्यानां सहकारियुद्धविमानं सच्चिदानन्दकृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन ए ड्रोन् इत्यस्य प्रथमसमूहः भवितुम् अर्हति ।

झाङ्ग ज़ुफेङ्ग इत्यस्य मते अमेरिकीसैन्यस्य विभिन्नविभागैः पूर्वं कृत्रिमगुप्तचरसंस्थाः विकसिताः येषां उपयोगः बहुविधयोजनाद्वारा युद्धविमानेषु कर्तुं शक्यते, तथा च कतिपयेषु कम्पनीषु एतादृशी क्षमता अस्ति अमेरिकी रक्षा उन्नतसंशोधनपरियोजना एजेन्सी वायुयुद्धविकासस्य (ACE) कार्यक्रमस्य अन्तर्गतं आल्फा युद्धपरीक्षणस्य (ADT) आयोजनं कृतवती, अमेरिकीवायुसेनासंशोधनप्रयोगशाला (AFRL) स्वायत्तवायुयुद्धसञ्चालनस्य (AACO) परियोजना मध्यपरिधिवायुविकासे केन्द्रिता आसीत् युद्धक्षमता।अमेरिकीवायुसेना अपि X-62A विमानं स्वीकुर्वति, यत्...च-16उन्नतसत्यापनयन्त्रेण केषुचित् बुद्धिमान् एजेण्टेषु वास्तविकयन्त्रपरीक्षणं कृतम् अस्ति ।

शरीरस्य निर्माणार्थं तीव्रप्रयत्नाः

अमेरिकीवायुसेना यदा स्वस्य मानवरहितपक्षस्य कृते "मस्तिष्कं" चयनं कुर्वती अस्ति, तदा सा धडस्य अपि गहनतया निर्माणं कुर्वती अस्ति, यत् सहकारिणं युद्धविमानम् अस्ति अमेरिकी "युद्धक्षेत्रम्" इति जालपुटस्य अनुसारं प्रारम्भे "इन्क्रीमेण्ट् १" (सीसीए योजनायाः प्रथमचरणम्) इत्यस्य डिजाइनं कृत्वा पञ्च कम्पनयः भागं गृहीतवन्तः, यथा बोइङ्ग्, जनरल् एटॉमिक्स, लॉकहीड् मार्टिन्, नॉर्थरॉप् ग्रो च दर्जनशः अधिकाः कम्पनयः स्वायत्तप्रौद्योगिकीः, संवेदकाः अन्ये च मिशनप्रणाल्याः, कमाण्ड-नियन्त्रण-क्षमताम् इत्यादीनां विकासेन कार्यक्रमस्य समर्थनं कुर्वन्ति । अस्मिन् वर्षे एप्रिलमासे अमेरिकीवायुसेना "इन्क्रीमेण्ट् १" योजनां प्रवर्तयितुं जनरल् एटॉमिक्स्, एण्डुरिल् च चयनितौ इति घोषितवती । अमेरिकी रक्षा उन्नतसंशोधनपरियोजनासंस्थायाः (DARPA) वायुयुद्धविकासस्य (ACE) कार्यक्रमः सहितः अन्ये बहवः प्रयासाः प्रत्यक्षतया CCA कार्यक्रमे समाविष्टाः सन्ति

"युद्धक्षेत्रस्य" अनुसारं जनरल् एटोमिक्सस्य प्रथमं सीसीए-युद्धविमानं संयोजितं भवति । कार्याणि शीघ्रं कर्तुं मूलतः MQ-9 Reaper इत्यस्य कृते निर्मिताः केचन घटकाः प्रयत्नस्य गतिं कर्तुं सहायतार्थं उपयुज्यन्ते । जनरल् एटॉमिक्सस्य सीसीए-निर्माणं मुख्यतया XQ-67A UAV इत्यस्य आधारेण अस्ति, यत् अमेरिकीवायुसेनासंशोधनप्रयोगशालायाः Offboard Sensor Station (OBSS) कार्यक्रमस्य अन्तर्गतं विकसितम् आसीत् XQ-67A तथा तस्य CCA डिजाइनः कम्पनीयाः Gambit श्रृङ्खलायाः UAVs इत्यस्य कार्यस्य लाभं लभते । अण्डुरिलस्य सीसीए फ्यूरी ड्रोन् डिजाइन इत्यस्य आधारेण अस्ति ।

झाङ्ग ज़ुफेङ्ग इत्यस्य मते XQ-67A इत्यनेन जनरल् एटॉमिक्स इत्यनेन अमेरिकी वायुसेनायाः अनुसन्धानप्रयोगशालायाः च संयुक्तरूपेण कार्यान्वितस्य विमानस्य जीनस/प्रजातिसंकल्पनायाः सत्यापनम् अस्ति, यत् अत्यन्तं मॉड्यूलर अवधारणा अस्ति एकस्मिन् कोर-चेसिस्-आधारितं विमानस्य भिन्न-भिन्न-माडल-निर्माणं कर्तुं शक्यते इति कल्प्यते । चेसिस् मध्ये त्रिसाइकिल-अवरोहण-गियर, एवियोनिक्स-प्रणाली, कृत्रिम-बुद्धि-मस्तिष्कं, इञ्जिनं च इत्यादीनि मूल-उपतन्त्राणि सन्ति । ततः अस्य चेसिस् इत्यस्य आधारेण भिन्नाः पक्षाः, धडः, नियन्त्रणप्रणाली च भिन्नानि विमानानि निर्मातुं निर्मिताः भवन्ति । इदं किञ्चित् एकस्मिन् एव चेसिस् अथवा मञ्चे आधारितं भिन्नानि मॉडल् विकसितुं इव अस्ति ।

अग्रिमचरणस्य योजना प्रचलति

"रक्षासमाचार" इति उक्तं यत् अमेरिकीवायुसेना २०२६ तमे वर्षे एव सीसीए-उत्पादनस्य प्रथमचरणस्य अनुबन्धं दातुं योजनां करोति । तथा च वायुसेना उभयोः आपूर्तिकर्ताभ्यः विमानं वा प्रणालीं वा क्रेतुं चयनं कर्तुं शक्नोति। यदि अन्ते बहुप्रकारस्य विमानं चयनं भवति तर्हि क्रयभागः ५०:५० न भवेत् ।

वायुसेना अपि अपेक्षां करोति यत् सीसीए ड्रोन् कार्यक्रमस्य द्वितीयः चरणः, यः इन्क्रीमेण्ट् २ इति नाम्ना प्रसिद्धः, वित्तवर्षे २०२५ तमे वर्षे आरभ्यते, यत्र मूलभूताः आवश्यकताः अद्यापि बहुधा अनिर्धारिताः सन्ति किन्तु विदेशीयानां सहभागिता अपि अन्तर्भवति इति द वॉर् जोन् इत्यनेन उक्तम्। तस्मिन् एव काले अमेरिकीवायुसेना अमेरिकी-नौसेना-समुद्री-सेनायाः सह सीसीए-कार्यक्रमस्य सर्वेषु पक्षेषु तथा तत्सम्बद्धेषु प्रौद्योगिकीषु सक्रियरूपेण सहकार्यं कृतवती अस्ति, यत्र भविष्येषु कार्येषु सेवानां मध्ये ड्रोन्-नियन्त्रण-अधिकारस्य निर्विघ्न-आदान-प्रदानं च अस्ति "युद्धक्षेत्रम्" इति उक्तं यत् अमेरिकीवायुसेनायाः वर्तमानयोजना प्रथमचरणस्य १०० सीसीए-विमानानाम् क्रयणम् अस्ति इति अपेक्षा अस्ति यत् एते अत्यन्तं स्वायत्ताः ड्रोन्-विमानाः मानवयुक्तैः युद्धविमानैः सह निकटतया कार्यं करिष्यन्ति, विशेषतः चुपके-पञ्चम-पीढीयाः, अन्ते च षष्ठ-पीढीयाः विमानैः सह योद्धा ।

झाङ्ग ज़ुएफेङ्ग इत्यस्य मतं यत् जनरल् एटॉमिक्स् इत्यनेन स्वस्य मानवरहितपक्षस्य नामकरणं "गैरिसन" इति कृतम्, यत् सीसीए विमानानाम् उपयोगस्य मार्गस्य संकेतं ददाति: सीसीए ड्रोन् इत्यस्य महत्त्वपूर्णा भूमिका खतरनाकेषु खतरनाकेषु कार्याणि कर्तुं मानवयुक्तविमानानाम् "स्टैण्ड-इन्" इत्यस्य कार्यं कर्तुं भवति क्षेत्राणि कार्यम् । अमेरिकी-सीसीए-ड्रोन्-इत्यस्य भविष्यस्य महत्त्वपूर्णः अनुप्रयोगक्षेत्रः एशिया-प्रशांतक्षेत्रे अस्ति । परन्तु एशिया-प्रशांतक्षेत्रे अमेरिकी-आधारसमूहः विशालेन प्रशान्तमहासागरेन पृथक् कृतः अस्ति, येन विमानस्य परिधिषु उच्चाः आवश्यकताः सन्ति व्ययस्य बाधायाः अन्तर्गतं सीमितविमानस्य च परिधिः, युक्त्या, भारः, गतिः च कथं सम्झौतां कर्तुं शक्यते इति अमेरिकीवायुसेनायाः सम्मुखे महत्त्वपूर्णः विषयः अस्ति अमेरिकादेशेन इष्टतमं समाधानं प्राप्तुं प्रयत्नरूपेण मानवरहितपक्षिणां श्रृङ्खला विकसिता, या स्वयं अमेरिकीसैन्यस्य द्वन्द्वात्मकतां प्रतिबिम्बयति