समाचारं

विदेशीयमाध्यमाः : मैक्रों पश्चिमसहारा स्वायत्ततायोजनायाः समर्थनं करोति, अल्जीरियादेशः च फ्रान्स्देशे स्वस्य राजदूतस्य तत्कालं पुनः आह्वानस्य घोषणां करोति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] एजेन्स फ्रांस्-प्रेस् इत्यस्य अनुसारं ३० जुलै दिनाङ्के स्थानीयसमये फ्रान्सदेशेन पश्चिमसहारास्वायत्ततायाः मोरक्कोदेशस्य योजनायाः समर्थनं प्रकटितस्य अनन्तरं अल्जीरियादेशेन फ्रान्सदेशे स्वस्य राजदूतस्य “तत्कालं पुनः आह्वानस्य” घोषणा कृता समाचारानुसारं फ्रांसदेशस्य राष्ट्रपतिः मैक्रोन् इत्यनेन पूर्वमेव मोरक्कोदेशस्य राजा मोहम्मदषष्ठं प्रति पत्रं प्रेषितम् यत् पेरिस् पश्चिमसहारा स्वायत्ततायोजनां स्वीकृतवती, “संयुक्तराष्ट्रसङ्घस्य अनुरूपं सम्यक्, स्थायि, वार्ताकारितराजनैतिकसमाधानस्य एकमात्रं आधारं च मन्यते संकल्पाः” इति । मोरक्कोदेशस्य राजपरिवारेण पत्रे मैक्रोन् इत्यस्य वचनस्य स्वागतं कृत्वा एतत् "पश्चिमसहारादेशे मोरक्कोदेशस्य सार्वभौमत्वस्य समर्थने महत्त्वपूर्णं सोपानम्" इति उक्तम्

मैक्रों, डेटा मानचित्र, स्रोत: ThePaper Image

एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् मैक्रों इत्यस्य वचनेन पश्चिमसहारा-देशस्य स्वातन्त्र्यस्य आग्रहं कुर्वन्तः पश्चिमसहारा-देशस्य लोकप्रियमुक्तिमोर्चा, संस्थायाः समर्थनं कुर्वतः अल्जीरिया-देशस्य च क्रोधः उत्पन्नः अल्जीरियादेशस्य विदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् फ्रान्सदेशः "अन्तर्राष्ट्रीयकानूनस्य अवहेलनां करोति, पश्चिमसहारादेशस्य जनानां स्वनिर्णयस्य अधिकारं च वंचयति" इति, मोरक्कोदेशं फ्रान्सदेशं च "पुराणानि नवीनं च औपनिवेशिकशक्तयः" इति उक्तवान् अल्जीरियादेशस्य विदेशमन्त्रालयेन अपि उक्तं यत् अल्जीरियासर्वकारः "फ्रांस्-देशस्य निर्णयस्य सर्वान् परिणामान्" विचारयिष्यति इति ।

पश्चिमसहारा वायव्य आफ्रिकादेशे स्थितः अस्ति, पूर्वं स्पेनदेशस्य उपनिवेशः अस्ति अयं विवादितसार्वभौमत्वयुक्तः क्षेत्रः अस्ति । मोरक्को-देशः, पश्चिमसहारा-विमोचनार्थं लोकप्रियमोर्चा च १० वर्षाणाम् अधिकं कालात् पश्चिमसहारा-देशस्य स्वामित्वार्थं युद्धं कुर्वतः सन्ति, १९९१ तमे वर्षे संयुक्तराष्ट्रसङ्घस्य मध्यस्थतायां युद्धविरामस्य सम्झौता अभवत् संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषद् अस्मिन् एव वर्षे एकं प्रस्तावम् अङ्गीकृतवती, यत्र युद्धविरामस्य निरीक्षणार्थं MINURSO इति संस्थायाः स्थापनायाः निर्णयः कृतः, भविष्ये यदि सम्भवं भवति तर्हि पश्चिमसहारादेशे जनमतसंग्रहस्य आयोजनं करणीयम् इति

एजेन्स फ्रान्स्-प्रेस् इत्यनेन उत्तर-आफ्रिका-देशस्य विशेषज्ञस्य अबिडी इत्यस्य उद्धृत्य उक्तं यत् मैक्रों इत्यस्य टिप्पण्या पश्चिमसहारा-देशस्य सार्वभौमत्वस्य विषये फ्रान्स-देशस्य स्थितिः "ऐतिहासिक-परिवर्तनं" दृश्यते इति फ्रान्स्-देशः अल्जीरिया-मोरक्को-देशयोः सह पारम्परिकसम्बन्धं चिरकालात् निर्वाहयति । अबिडी इत्यनेन उक्तं यत् मैक्रोनस्य निर्णयः फ्रांसदेशस्य दक्षिणपक्षस्य दबावेन कृतः, यस्य मतं यत् "पेरिस् कदापि अल्जीरियादेशं न जिगीषति, मुख्यसहयोगिनः मोरक्कोदेशं च हातुं जोखिमः अस्ति" इति।

मैक्रों इत्यस्य टिप्पणीभिः क्षेत्रे संप्रभुतायाः विवादः परिवर्तयितुं न शक्यते, परन्तु मोरक्कोदेशेन सह फ्रान्सस्य सम्बन्धं गभीरं कर्तुं शक्नोति, यया चिरकालात् फ्रान्सदेशे औपनिवेशिकसीमाः आकर्षिताः इति आरोपः कृतः यत् सः द्वन्द्वस्य स्रोतः इति पश्यति

समाचारानुसारं फ्रान्सदेशः अवदत् यत् सः "अल्जीरियादेशस्य स्वराजदूतं पुनः आहूतुं निर्णयस्य संज्ञानं गृहीतवान्" तथा च अल्जीरियादेशेन सह सम्बन्धं गभीरं करिष्यति इति च अवदत्। एकः राजनयिकः अवदत् यत् - "अल्जीरियादेशेन सह अस्माकं द्विपक्षीयसम्बन्धं निरन्तरं गभीरं कर्तुं प्रतिबद्धाः स्मः।"