समाचारं

पेरुदेशस्य सर्वकारेण वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचनस्य परिणामस्य सार्वजनिकरूपेण विरोधः कृतः, वेनेजुएलादेशः पेरुदेशेन सह कूटनीतिकसम्बन्धं विच्छेत्तुं निश्चयं कृतवान्

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Times Comprehensive Report] ३० जुलै दिनाङ्के स्थानीयसमये पेरु-सर्वकारेण वेनेजुएला-देशस्य राष्ट्रपतिनिर्वाचनस्य परिणामस्य मुक्तविरोधः कृतः इति कारणतः वेनेजुएला-सर्वकारेण पेरु-देशेन सह कूटनीतिकसम्बन्धं विच्छिद्य इति घोषितम्

२०२४ तमे वर्षे जुलैमासस्य २९ दिनाङ्के स्थानीयसमये वेनेजुएलादेशस्य कराकस्-नगरे वर्तमानराष्ट्रपतिः मदुरो वेनेजुएलादेशस्य २०२४ तमे वर्षे राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान् । (दृश्य चीन) २.

तस्मिन् दिने वेनेजुएलादेशस्य विदेशमन्त्री हिल् इत्यनेन पत्रकारसम्मेलने उक्तं यत् वेनेजुएलादेशेन १९६१ तमे वर्षे वियनादेशे कूटनीतिकसम्बन्धसन्धिस्य अनुच्छेदस्य ४५ अनुसारं पेरुदेशेन सह कूटनीतिकसम्बन्धं विच्छिन्नं कर्तुं निर्णयः कृतः। हिल् इत्यनेन सामाजिकमञ्चेषु अपि प्रकाशितं यत् पेरुदेशस्य विदेशमन्त्री गोन्जालेज् वेनेजुएलादेशस्य जनानां इच्छां संविधानं च अवहेलयति स्म, वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचनस्य परिणामस्य विरोधं कृत्वा लापरवाहीपूर्वकं वक्तव्यं प्रकाशितवान् यत् "वयं एतत् निर्णयं कर्तुं बाध्यन्ते" इति।

पेरुदेशस्य "व्यापार दैनिक" इति प्रतिवेदनानुसारं पेरुदेशस्य राष्ट्रपतिः बोरुआर्ते इत्यनेन ३० जुलै दिनाङ्के सामाजिकमाध्यमेन वेनेजुएलादेशस्य कूटनीतिकसम्बन्धविच्छेदस्य निर्णयस्य विषये "प्रश्नाः" प्रकटिताः यत् एतेन कदमेन वेनेजुएला केवलं पेरुदेशं अन्येषां च कतिपयानां लैटिन-अमेरिकादेशानां राजनयिकानां निष्कासनं करिष्यति इति official इत्यस्य "मनमाना निर्णयः" औपचारिकः भवति ।

ब्रिटिशप्रसारणनिगमेन (BBC) विश्लेषितं यत् पेरुदेशः न केवलं वेनेजुएलादेशस्य राष्ट्रपतिनिर्वाचनस्य परिणामानां विरोधं कृतवान्, अपितु वेनेजुएलाविपक्षगठबन्धनस्य लोकतान्त्रिकएकतामञ्चस्य उम्मीदवारं एडमण्डो गोन्जालेज् इत्येतम् अपि प्रथमः देशः अस्ति यः वेनेजुएलादेशस्य विपक्षीयगठबन्धनस्य निर्वाचितराष्ट्रपतित्वेन मान्यतां दत्तवान् वेनेजुएला, तथा च उक्तवान् यत् " बहवः देशाः, सर्वकाराः, अन्तर्राष्ट्रीयसंस्थाः च एतत् स्थानं साझां कुर्वन्ति ।

एल पेरुवियन् इत्यस्य ३१ जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पेरुदेशस्य विदेशमन्त्री गोन्जालेज् वेनेजुएलादेशस्य निर्वाचनपरिणामसम्बद्धे अमेरिकनराज्यसङ्गठनस्य स्थायीपरिषदः विशेषसभायां भागं ग्रहीतुं अमेरिकादेशस्य वाशिङ्गटननगरम् आगतः

वेनेजुएलादेशस्य दक्षिणदूरदर्शनेन ३१ जुलै दिनाङ्के ज्ञापितं यत् कूटनीतिकसम्बन्धविच्छेदस्य निर्णयः वेनेजुएलादेशस्य अधिकारिणां २९ तमे दिनाङ्के सप्तलैटिन-अमेरिकादेशानां राजनयिकानां पुनः आह्वानस्य निर्णयस्य अनुरूपः अस्ति: पेरु, अर्जेन्टिना, चिली, कोस्टा रिका, पनामा, डोमिनिका, उरुग्वे, तथा वेनेजुएलादेशे एतेभ्यः देशेभ्यः कूटनीतिज्ञानाम् निष्कासनस्य प्रक्रिया सुसंगता भवतु। समाचारानुसारं वेनेजुएला-देशस्य अधिकारिणः मन्यन्ते यत् एते देशाः "हस्तक्षेपवादस्य" अभ्यासं कुर्वन्ति, लैटिन-अमेरिकादेशे "वाशिङ्गटन-सम्बद्धानां दक्षिणपक्षीय-सरकारानाम्" मनोवृत्त्या च सङ्गताः सन्ति (ताङ्ग या) ९.