समाचारं

हनीयेह, हमासस्य "शीर्षः आकृतिः" ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् इत्यस्य विशेषसंवाददाता लियू हाओरान् इजिप्ट्देशे ग्लोबल टाइम्स् इत्यस्य विशेषसम्वादकः हुआङ्ग पेइझाओ] ३१ जुलै दिनाङ्के प्यालेस्टिनी इस्लामिक रेजिस्टेंस मूवमेण्ट् (हमास) इत्यस्य राजनीतिकब्यूरो इत्यस्य नेता इस्माइल हनीयेह इत्यस्य हत्या इराणस्य तेहराननगरे हमास इत्यनेन विज्ञप्तौ उक्तम् इजरायलस्य प्रबलनिन्दां प्रकटितवान्। इजरायलस्य पुरातनशत्रुत्वेन हमासस्य नेतृत्वस्य केचन प्रमुखसदस्याः आक्रमणं कृतवन्तः अथवा हत्यां कृतवन्तः।

हनिया, डेटा मानचित्र, स्रोत: विदेशी मीडिया

शरणार्थीतः प्रधानमन्त्रीपर्यन्तं

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​अनुसारं १९६० तमे दशके गाजा-पट्टिकायाः ​​उत्तरदिशि कतिपयेषु किलोमीटर्-दूरे स्थिते अश्केलोन्-नगरे शरणार्थी-कुटुम्बे हनियेः जन्म प्राप्नोत् । हनीयेः प्रारम्भिकेषु वर्षेषु संयुक्तराष्ट्रसङ्घेन चालिते जनकल्याणकारीविद्यालये अध्ययनं कृतवान् पश्चात् स्वस्य प्रयत्नेन सः गाजा-नगरस्य इस्लामिक-विश्वविद्यालये प्रवेशं प्राप्य अरबी-साहित्ये स्नातकपदवीं प्राप्तवान् ।

ब्रिटिशप्रसारणनिगमेन (बीबीसी) ज्ञापितं यत् यदा सः प्रथमवारं विद्यालयं त्यक्तवान् तदा सः उत्साहितः आसीत् तथा च विभिन्नेषु इजरायलविरोधिषु विरोधेषु सक्रियरूपेण भागं गृहीतवान् सः १९८० तमे दशके अन्ततः १९९० तमे दशके आरम्भपर्यन्तं बहुवारं गृहीतः। दीर्घतमं "वाक्यं" ३ वर्षाणि यावत् अचलत् । १९९२ तमे वर्षे कारागारात् मुक्तः सन् हनीयेहः अनेकेषां हमास-नेतृभिः सह अनेकेषां प्यालेस्टिनी-आन्दोलनकारिणां च सह इजरायल्-देशेन लेबनान-देशं निष्कासितः नेतृत्वपदं गृह्णन्ति।

१९९७ तमे वर्षे हमास-सङ्घस्य संस्थापकः शेख-अहमद-यासिन् इजरायल्-देशात् मुक्तः अभवत्, अनन्तरं हनियेः तस्य मुख्याधिकारीरूपेण नियुक्तः । ब्रिटिश "गार्जियन" इत्यनेन उक्तं यत् तौ नाममात्रेण श्रेष्ठौ अधीनस्थौ च स्तः, परन्तु वस्तुतः हनिया यासिन् इत्यस्य "व्यक्तिगतशिष्यः" इति गणयितुं शक्यते । द्वितीयप्यालेस्टिनी-इन्तिफादा-काले हमास-सङ्घस्य अन्तः हनीयेहस्य स्थितिः तीव्रगत्या वर्धिता, सः च एकः शक्तिशाली व्यक्तिः अभवत् यस्य न्यूनानुमानं कर्तुं न शक्यते । मीडिया विश्लेषकाः मन्यन्ते यत् एकतः यासिन् तस्य मार्गं प्रशस्तं कुर्वन् आसीत्, अपरतः च तत्कालीनस्य हमासस्य नेतृत्वं IDF इत्यनेन रक्तस्नानम् अभवत् २००६ तमे वर्षे हानिये गाजा-देशे हमास-सङ्घस्य नेता आसीत् ।

तुर्कीदेशस्य "दैली मॉर्निंग न्यूज" इति वृत्तपत्रे उक्तं यत् हनियायाः राजनैतिकबोधः तीक्ष्णः अस्ति तथा च सः हमास-सङ्घस्य राजनीतिषु सम्मिलितुं आह्वानस्य प्रारम्भिकपक्षधरानाम् एकः आसीत् । तस्य प्रचारस्य अन्तर्गतं हमासस्य प्रचारमञ्चः "परिवर्तनं सुधारश्च" इति व्यापकतया स्वीकृतः, २००६ तमे वर्षे प्यालेस्टिनीसंसदीयनिर्वाचने हनीयेहः प्यालेस्टिनीप्रधानमन्त्री नियुक्तः तथापि तस्य कार्यकालः केवलं प्रायः एकवर्षं यावत् अभवत्

हमासस्य “मध्यमपक्षीयाः” २.

२०१७ तमे वर्षे हनीयेहः हमास-राजनैतिकब्यूरो-सङ्घस्य अध्यक्षः निर्वाचितः, तस्य कार्यालयं गाजा-नगरात् कतार-देशं स्थानान्तरितम् । अन्तर्राष्ट्रीयजनमतस्य दृष्टौ यद्यपि हनियेहः इजरायलविरुद्धं बहु "कठोरवचनानि" उक्तवान्, यथा "इजरायलसेना गाजा-देशस्य पीतवालुकाभिः व्याप्तं भवतु" इति दावान् कृतवान् तथापि बहवः राजनयिकाः मन्यन्ते यत् एतत् इजरायल्-देशस्य विरुद्धम् अस्ति अधिकं कठोर हमासः श्रीलङ्का सदस्यैः सह तुलने सः "मध्यमवादी" अस्ति तथा च अधिकव्यावहारिकशैली अस्ति ।

बीबीसी-पत्रिकायाः ​​समाचारः अस्ति यत् हनीयेः २००६ तमे वर्षे एव "इजरायल-देशेन सह संवादस्य" मुक्ततां प्रकटितवान् । हमासस्य नेतृत्वकाले हनीयेहः बहुधा मध्यपूर्वस्य विभिन्नदेशेषु गच्छति स्म, व्यापकं कूटनीतिकजालं स्थापयितुं च प्रतिबद्धः आसीत् "गार्डियन"-रिपोर्ट्-अनुसारं हनिया-संस्थायाः अपि हमास-सङ्घस्य सैन्य-शक्तेः कृते बहु योगदानं दत्तम्, २०२२ तमे वर्षे अल-जजीरा-सङ्घस्य साक्षात्कारे सः अवदत् यत् हमास-सङ्घस्य केवलं इरान्-देशात् ७ कोटि-डॉलर्-पर्यन्तं सैन्यसहायता प्राप्ता

हनीयेहः अनेकानां महत्त्वपूर्णवार्तालापानां मध्यस्थतां अपि कृतवान् अस्ति । प्यालेस्टाइन-इजरायल-योः मध्ये द्वन्द्वस्य नवीनतमस्य दौरस्य प्रारम्भानन्तरं हनीयेहः अन्तर्राष्ट्रीयवार्तालापस्य श्रृङ्खलायां प्रमुखां भूमिकां निर्वहति स्म, बन्धकानाम् मुक्तिः, अन्तर्राष्ट्रीयसहायतायाः युद्धम् इत्यादिषु महत्त्वपूर्णेषु विषयेषु बहु योगदानं दत्तवान् गार्जियन-पत्रिका तस्य हत्यां मासान् यावत् चलितानां वार्तायां "बृहत् आघातः" इति उक्तवती, गाजा-देशे युद्धविरामस्य आशा अल्पा एव ।

प्रमुखव्यक्तिनां हत्या अभवत्

इजरायल्-देशैः अन्यैः देशैः च "आतङ्कवादीसङ्गठनम्" इति मन्यते, विगतदशकेषु अनेके हमास-नेतारः "उन्मूलनार्थं लक्षिताः" सन्ति । २००३ तमे वर्षे एव हनियाहः इजरायलसेनायाः "शिरःच्छेदन"-कार्यक्रमस्य शिकारः अभवत्, परन्तु वायुप्रहारात् पलायितः । गतवर्षस्य अक्टोबर् मासे हमास-सङ्घस्य इजरायल्-देशे आक्रमणं कृत्वा हनियाहः अवदत् यत् अरब-देशैः इजरायल्-देशेन च हस्ताक्षरिताः सर्वे सामान्यीकरण-सम्झौताः द्वन्द्वस्य समाप्तिम् न करिष्यन्ति इति। इजरायल्-देशेन हमास-सङ्घस्य नेतृत्वस्य विरुद्धं अपि स्वस्य कार्याणि वर्धितानि सन्ति । हमासस्य आध्यात्मिकनेता यासिन् २००४ तमे वर्षे इजरायलस्य वायुप्रहारेन मृतः । ततः शीघ्रमेव हमास-सङ्घस्य अन्यः संस्थापकः "प्यालेस्टाइन-सिंहः" इति नाम्ना प्रसिद्धः अब्दुल अजीज-अल्-रान्तिसी आक्रमणे मृतः । द्वयोः नेतारयोः क्रमशः प्रस्थानस्य परिणामेण हमास-देशे संक्षिप्तरूपेण "शक्तिशून्यता" अभवत्, येन संस्थायाः संचालनक्षमतायाः भृशं क्षतिः अभवत् ।

बीबीसी-संस्थायाः अनुसारं यासिन्-रन्टिसी-योः पूर्वं इजरायल्-प्रधानमन्त्री नेतन्याहू १९९७ तमे वर्षे एव हमास-पोलिट्ब्यूरो-सङ्घस्य पूर्व-अध्यक्षस्य खालिद् मेशाल्-इत्यस्य हत्यायै मोसाद्-एजेण्ट्-जनाः जॉर्डन्-देशे नियुक्ताः आसन् गाजा-पट्ट्यां हमास-सङ्घस्य नेता, पूर्व-प्यालेस्टिनी-विदेशमन्त्री च महमूद-जहरः अपि इजरायल्-देशेन लक्षित-वायु-आक्रमणानां शिकारः अभवत् यद्यपि सः जीवितः अभवत् तथापि सः पुत्रद्वयं त्यक्तवान् इजरायलसेनायाः "मोस्ट वांटेड् मेन्" इति नाम्ना हमासस्य "कस्सम ब्रिगेड्" इत्यस्य नेता मोहम्मद डेव् इत्यस्य बहुवारं हत्या अभवत्, परन्तु सः संकीर्णतया जीवितः अभवत्, अतः "कैट् विद नाइन लाइव्स्" इति नाम अभवत्