समाचारं

“अर्धं परियोजना ग्राहकैः न्यूनतया पूर्वभुक्तिं कृत्वा सम्पन्नानि”!बीजिंग-नगरस्य नूतनानां नीतीनां प्रभावः सम्पत्तिविपण्ये दृश्यते

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

 


नीतिप्रोत्साहनस्य धन्यवादेन जुलैमासे, विक्रयणस्य पारम्परिकः अऋतुः, परियोजनानां अनुबन्धमात्रायां महती वृद्धिः अभवत् ।

काङ्ग वी/बीजिंगतः

पूर्व-भुगतान-कमीकरणं, व्याज-दर-कमीकरणं, “पुराण-नवीन-”-नीतिः इत्यादीनां नीतीनां कार्यान्वयनात् आरभ्य बीजिंग-नगरस्य सम्पत्ति-विपण्य-क्रियाकलापः महतीं वर्धितः अस्ति
चीनसूचकाङ्कसंशोधनसंस्थायाः आँकडानि दर्शयन्ति यत् २७ जूनतः २३ जुलैपर्यन्तं बीजिंगनगरे ४,०६३ नवीनगृहाणि विक्रीताः, यत् १ जूनतः २६ जूनपर्यन्तं औसतदैनिकवृद्धिः ४७.९%, गतवर्षस्य समानकालात् ११.४% न्यूनता च ; जुलैमासस्य तृतीयसप्ताहे (१५ जुलैतः २१ जुलैपर्यन्तं) ७७३ नवीनगृहाणि विक्रीताः, पूर्वसप्ताहस्य अपेक्षया २२.९% न्यूनता, ३,५६२ सेकेण्डहैण्ड् गृहाणि विक्रीताः, मूलतः पूर्वसप्ताहस्य समानानि
परियोजनां विशेषतया दृष्ट्वा बीजिंगस्य टोङ्गझौमण्डले स्थितस्य गेमडेल् बीजिंग १ खण्डस्य परियोजनाविक्रयप्रबन्धिका सुश्री लियू इत्यनेन ज्ञातं यत् नीतिप्रोत्साहनस्य कारणात् जुलाईमासे विक्रयणार्थं पारम्परिकः अऋतुकाले परियोजनायाः अनुबन्धितलेनदेनमात्रा महत्त्वपूर्णं प्राप्तवती growth She is responsible for ग्राहकसमूहेषु, पूर्वभुक्ति-अनुपातस्य अनुकूलनस्य समायोजनस्य च कारणेन गृहक्रयण-अनुबन्धं प्रायः अर्धं सफलतया सम्पन्नवान् यथा - जुलै-मासस्य २२ दिनाङ्के परियोजना-दलेन एकस्मिन् दिने १२ अपार्टमेण्ट्-सङ्ग्रहः सम्पन्नः । लघु अपार्टमेण्ट्, उत्तमस्थानानि च सन्ति इति बहवः गृहाणि न अवशिष्टानि सन्ति ।
अन्यस्य परियोजनायाः वन्के डोङ्गलु इत्यस्य विक्रयप्रबन्धकः ली महोदयः अपि अवदत् यत् परियोजनायाः ग्राहकानाम् आगमनस्य संख्या निरन्तरं स्थिरं वर्तते, परन्तु जूनमासस्य २६ दिनाङ्के नूतननीतेः कार्यान्वयनात् आरभ्य भ्रमणानाम् संख्या एकं दर्शितवती अस्ति ऊर्ध्वगामिनी प्रवृत्तिः । विगतचतुःसप्ताहेषु प्रत्येकस्य सप्ताहान्ते द्वयोः दिवसयोः ग्राहकानाम् औसतसंख्या १५० समीपे आसीत्, यत् नूतननीतेः कार्यान्वयनात् पूर्वं ९० ग्राहकानाम् अपेक्षया ४०% अधिका वृद्धिः अभवत् अधिकांशः नूतनः ग्राहकः पूर्वभुक्ति-अनुपातस्य समायोजनानन्तरं गृहं क्रेतुं निर्णयं करोति । नूतनानां नीतीनां प्रवर्तनेन विपण्यां विश्वासः प्रविष्टः अस्ति यत् ग्राहकानाम् प्रतीक्षा-दर्शन-भावना पूर्वापेक्षया न्यूनीकृता अस्ति, अचल-सम्पत्-विपण्ये तेषां विश्वासः अपि वर्धितः अस्ति
अस्मिन् विषये चीनसूचकाङ्कसंशोधनसंस्थायाः विपण्यसंशोधननिदेशकः चेन् वेन्जिंग् इत्यस्य मतं यत् जूनमासस्य अन्ते केन्द्रीकृतस्य ऑनलाइनहस्ताक्षरस्य प्रभावेण सह नूतनानां द्वितीयानां च लेनदेनस्य मात्रा वर्धिता अस्ति। नूतनसौदानां पूर्वं तुलने बीजिंगनगरे हस्तगृहाणि वर्धितानि सन्ति। तेषु द्वितीयहस्तगृहेषु अपि मूल्य-मात्रा-विनिमयस्य कारणेन वर्षे वर्षे बृहत्तरः वृद्धिः अभवत्, यदा तु नूतन-गृह-व्यवहाराः अद्यापि वर्षे वर्षे न्यूनाः अभवन्, अल्पकालीन-समायोजनस्य दबावः अपि अस्ति
तस्मिन् एव काले वर्तमानस्य नूतनगृहविपण्ये "२८ तमे घटना" अधिकाधिकं स्पष्टं भवति । एकस्य विकासकस्य विपणननिदेशकः स्पष्टतया अवदत् यत् विपण्यां वर्तमानाः अचलसम्पत्त्याः परियोजनाः मुख्यतया द्वयोः वर्गयोः विभक्ताः सन्ति: एकः अन्तर्जाल-प्रसिद्धानां यातायात-सूचीः यः बहु ध्यानं आकर्षितवान्, अपरः च तुल्यकालिकरूपेण सामान्यः अ-अन्तर्जाल-प्रसिद्ध-यातायात-सूची ज्ञातव्यं यत् व्यवहारप्रकरणानाम् अत्यधिकभागः तेषु अन्तर्जालप्रसिद्धानां यातायातडिस्केषु केन्द्रितः भवति ।
देशस्य शीर्ष-२० स्थावरजङ्गम-कम्पनीषु एकस्याः विपणिकः अपि अवदत् यत् विपण्यप्रतिस्पर्धा तीव्रा अस्ति तथा च उत्पादानाम् अद्यतनीकरणस्य गतिः त्वरिता अस्ति, एतावत् यत् सः विपण्यप्रवृत्तीनां अध्ययनेन स्वविरामं यापयति।
चीनसूचकाङ्कसंशोधनसंस्थायाः प्रदत्तस्य ऑनलाइनहस्ताक्षरदत्तांशस्य अनुसारं २७ जूनतः २८ जुलैपर्यन्तं बीजिंगनगरस्य टोङ्गझौमण्डले कुलम् ३७२ यूनिट् साधारणव्यापारिकआवासानाम् लेनदेनं कृतम् तेषु गेमडेल् बीजिंग वन स्ट्रीट्, वैन्के डोङ्गलु, मन्युन् वन इत्येतयोः त्रयाणां ब्राण्ड्-व्यवहारानाम् संख्या क्रमशः ५७, ४७, २० च अभवत्, यत् टोङ्गझौ-मण्डले समग्र-व्यवहारस्य संख्यायाः प्रायः ३३% भागं भवति
टोङ्ग्से रिसर्च इन्स्टिट्यूट् इत्यस्य शोधनिदेशकः सोङ्ग होङ्ग्वेइ इत्यनेन उक्तं यत् सम्पत्तिबाजारे वर्तमानभेदभावः अधिकं तीव्रः भविष्यति, यत् नगरानां मध्ये भेदः, नगरेषु क्षेत्रीयभेदः, क्षेत्रेषु परियोजनानां भेदः च इति रूपेण प्रकटितः अस्ति। अस्य अर्थः अस्ति यत् भविष्ये अग्रणीनगरेषु, प्रमुखेषु अचलसम्पत्कम्पनीषु, प्रमुखपरियोजनासु च अधिकस्पष्टलाभाः भविष्यन्ति तत्सह, विपण्यां वर्तमानस्य सुधारस्य माङ्गल्याः प्रवृत्तिः अधिका स्पष्टा भविष्यति, सुधारलक्षणयुक्तानां परियोजनानां लाभः अपि भविष्यति वृद्धिः, विशेषतः न्यूनघनत्वस्य कृते, बृहत्-आकारस्य, उच्चगुणवत्तायुक्तानां उत्पादानाम् अधिकप्रतिस्पर्धा भवति।
कर्तव्यपर सम्पादक : सु ज़ियोंग
प्रभारी सम्पादकः : मा लिन् वेन होंगमेई
समीक्षक : दाई शिचाओ

चीन रियल एस्टेट न्यूज द्वारा सर्वाधिकार सुरक्षित
प्राधिकरणं विना कस्मिन् अपि रूपेण पुनरुत्पादनं वा उपयोगः वा अनुमतः नास्ति