समाचारं

एजेन्सी : जनवरीतः जुलैमासपर्यन्तं देशस्य शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयः वर्षे वर्षे ४०% न्यूनः अभवत्, तस्य न्यूनता च संकुचिता ।

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के चीनसूचकाङ्कसंशोधनसंस्थायाः प्रकाशितदत्तांशैः ज्ञातं यत् २०२४ तमस्य वर्षस्य जनवरीतः जुलैपर्यन्तं TOP100 अचलसम्पत्कम्पनीनां कुलविक्रयः २.३९०९४ अरब युआन् आसीत्, यत् वर्षे वर्षे ४०.१% न्यूनता अभवत् पूर्वमासात् १.५ प्रतिशताङ्केन सञ्चितवर्षे वर्षे न्यूनता पञ्चवर्षेषु क्रमशः संकुचिता अस्ति।

आँकडा दर्शयति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु विक्रयस्य दृष्ट्या शीर्षदश अचलसम्पत्कम्पनयः सन्ति: पोली डेवलपमेण्ट्, चाइना ओवरसीज रियल एस्टेट्, ग्रीनटाउन चाइना, वन्के, चाइना रिसोर्सेस् लैण्ड्, चाइना मर्चेंट्स् शेकोउ, सी एण्ड डी रियल एस्टेट्, बिन्जियाङ्ग ग्रुप् , Yuexiu Real Estate, तथा Longfor Group. समग्रतया जनवरीतः जुलैमासपर्यन्तं ६ अचलसम्पत्कम्पनयः आसन् येषां विक्रयः १०० अरब युआन् अधिकः आसीत्, गतवर्षस्य समानकालात् ४ न्यूनः, ५१ अचलसम्पत्कम्पनयः च १० अरब युआन् विक्रयणं कृतवन्तः, गतवर्षस्य समानकालात् ३४ न्यूनाः TOP100 अचलसम्पत्कम्पनीनां इक्विटीविक्रयः १,६७७.१२ अरब युआन्, इक्विटीविक्रयक्षेत्रं च ९२.१०६ मिलियनवर्गमीटर् आसीत् ।

जुलैमासे चीनसूचकाङ्कस्य प्रारम्भिकसांख्यिकीयानां अनुसारं विक्रयक्षेत्रं वर्षे वर्षे प्रायः १०% न्यूनीकृतम्। वर्षस्य प्रथमार्धस्य तुलने वर्षस्य न्यूनता संकीर्णा अभवत् तथापि मूलनगरेषु द्वितीयहस्तस्य आवासस्य सामना अद्यापि भवति मूल्यानां/प्रदर्शनस्य अनुपातः अधिकं प्रमुखः अभवत्, यस्य कारणम् अपि अभवत् नूतनगृहविपण्ये विपथनम्। सेकेंड-हैण्ड्-आवासः "मूल्य-मात्रा"-प्रवृत्तिं निरन्तरं कृतवती, यत्र कोर-नगरेषु सेकेंड-हैण्ड्-आवासस्य लेनदेन-मात्रायां मासे मासे किञ्चित् न्यूनता अभवत्, वर्षे वर्षे च विस्तारः अभवत् केवलं जुलैमासे शीर्षशत-अचल-सम्पत्-कम्पनीनां विक्रयः वर्षे वर्षे १९.४%, मासे मासे ३५.२% च न्यूनः अभवत् उत्पादाः।

२१ जुलै दिनाङ्के चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षां कृत्वा अनुमोदितस्य "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः यत् सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं चीनीयशैल्याः आधुनिकीकरणं च प्रवर्धयितुं" इति उल्लेखः कृतः यत् - नगरीयग्रामीणनिवासिनां विविधानां, उन्नतानां च आवासानाम् आवश्यकतानां समर्थनं करणम्। प्रत्येकं नगरसर्वकारं पूर्णतया स्वायत्ततां ददातु यत् सः अचलसम्पत्विपणनस्य नियमनं कर्तुं, नगरविशिष्टनीतयः कार्यान्वितुं शक्नोति, तथा च प्रासंगिकनगरेभ्यः आवासक्रयणप्रतिबन्धनीतीः रद्दीकर्तुं न्यूनीकर्तुं वा, साधारण-असामान्यनिवासस्थानानां कृते मानकानि रद्दीकर्तुं वा अनुमतिं ददातु।

चीनसूचकाङ्कसंशोधनसंस्थायाः विश्लेषणं मन्यते यत् समग्रतया, यथा यथा वर्षस्य उत्तरार्धे उच्चविपण्य आधारस्य प्रभावः दुर्बलः भवति तथा तथा राष्ट्रव्यापिरूपेण नूतनगृहविक्रये वर्षे वर्षे न्यूनता संकुचिता भविष्यति, परन्तु विपण्यं अद्यापि वर्तते तलपदे । तस्मिन् एव काले २० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रे कृतानां वक्तव्यानां आधारेण अचलसम्पत्बाजारस्य कृते अल्पकालिकनीतिव्यवस्थाः दीर्घकालीनसुधारनिर्देशाः च सन्ति तेषु प्रवर्धनार्थं प्रासंगिकनीतयः सन्ति release of demand are expected to be further implemented in the second half of the year, and local governments will gein more regulatory autonomy , यथाशीघ्रं अचलसम्पत्बाजारस्य स्थिरीकरणं प्रवर्धयितुं नगरविशिष्टनीतयः कार्यान्विताः भविष्यन्ति।

तदतिरिक्तं राज्यस्वामित्वयुक्तानां उद्यमक्रयणभण्डारणनीतीनां कार्यान्वयनस्य प्रगतिः अपि विपण्यपुनरुत्थानस्य गतिनिर्धारणे महत्त्वपूर्णं कारकं भवति अचलसम्पत्कम्पनयः सम्पत्तिविपण्यं स्थिरीकर्तुं, सूचीं न्यूनीकर्तुं प्रचारक्रियाकलापं सुदृढं कर्तुं, विक्रयक्षमतासु सुधारं कर्तुं, "सुवर्णनव-रजतदश" इत्यस्य सज्जतां च कर्तुं नीतयः प्रति ध्यानं दद्युः

पाठः चित्राणि च |सम्वादकः Xu Weilun