समाचारं

बीजिंगनगरे सेकेण्ड हैण्ड् आवासमूल्यानि स्थिराः अभवन्! जुलैमासे प्रायः १५,००० यूनिट्-इत्येतत् ऑनलाइन-रूपेण हस्ताक्षरं कृतम्, क्रेतृ-विक्रेतृणां मध्ये सौदामिकी-स्थानं क्रमेण संकुचति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्णपाठस्य कुलम् २०७३ शब्दाः सन्ति, पठने प्रायः ६ निमेषाः भवन्ति ।

यदि प्रतिमासं १५,००० यूनिट् अधिकं भवति तर्हि विपण्यस्य ऊर्ध्वगामिप्रवृत्तिः दर्शयितुं सीमारेखा इति मन्यते ।

रिपोर्टर丨वांग यिनहाओ ली हान

नवीनसौदान्तरेण "सम्पत्त्याः विपण्यस्य बैरोमीटर्" इति प्रसिद्धस्य सेकेण्ड्-हैण्ड्-आवासस्य स्थिरीकरणं, पुनः उत्थानं च आरभ्यते । बीजिंग बिजनेस डेली-पत्रकारानाम् आँकडानां अनुसारं ३० जुलैपर्यन्तं बीजिंग-नगरे ऑनलाइन-रूपेण हस्ताक्षरितानां सेकेण्ड-हैण्ड्-आवास-एककानां संख्या १४,५७७ अभवत्, यत् पञ्चमासान् यावत् क्रमशः समृद्धि-क्षय-रेखायां वर्तते औसत दैनिकविक्रयः प्रायः ५०० यूनिट्, संख्या सम्पूर्णमासस्य कृते १५,००० अतिक्रान्तवती, एतत् कदमः प्रायः पूर्वनिर्णयः अस्ति, अपि च १६ मासस्य उच्चतमं स्तरं प्राप्तवान् ।

एकस्य प्रमुखस्य मध्यस्थस्य एजेन्सी-संस्थायाः अन्तःस्थः अवदत् यत् गतमासे “बीजिंग-नगरे सेकेण्ड्-हैण्ड्-आवासस्य मूल्यानि स्थिराः अभवन्” इति । उद्योगस्य निर्णयानुसारं यदि एषा प्रवृत्तिः निरन्तरं कर्तुं शक्नोति तर्हि सेकेण्डहैण्ड् आवासस्य स्थिरता नूतनगृहेषु पुनः फीड करिष्यति, नीतिसंयोजनस्य प्रभावः अपि अधिकः विस्तारितः भविष्यति

अऋतुः मन्दः न भवति

पारम्परिक-अभ्यासस्य अनुसारं प्रतिवर्षं मार्च-मासे "लिटिल् इण्डियन-वसन्तस्य" अनुभवं कृत्वा सम्पत्ति-बाजार-व्यवहारस्य जडता-क्षयः भविष्यति, परन्तु अस्मिन् वर्षे बीजिंग-सेकेण्ड-हैण्ड्-आवास-विपण्यं किञ्चित् भिन्नम् अस्ति: प्रवृत्ति-दृष्ट्या, यतः अस्मिन् वर्षे मार्चमासे बीजिंग-नगरस्य सेकेण्ड-हैण्ड्-आवासस्य मासिकविक्रयमात्रा A तुल्यकालिकरूपेण उच्चस्तरस्य १३,००० तः अधिकानां यूनिट्-मात्रायां निरन्तरं निर्वाहः अस्ति जून-जुलाई-मासपर्यन्तं बीजिंग-नगरे सेकेण्ड-हैण्ड्-गृहाणां संख्या प्रतिमासं प्रायः १५,००० यूनिट्-रूपेण स्थिरतां प्राप्नोति स्म ।

विशेषतः जुलैमासे अऋतुः मन्दः नास्ति । ३० जुलैपर्यन्तं बीजिंगनगरे जुलैमासे ऑनलाइन-रूपेण हस्ताक्षरितानां सेकेण्ड-हैण्ड्-आवास-एककानां संख्या १४,५७७ यावत् अभवत्, यत् पञ्चमासान् यावत् क्रमशः उल्लास-बस्ट-रेखायां वर्तते प्रायः निश्चितं यत् सम्पूर्णे मासे सेकेण्ड हैण्ड् आवासस्य संख्या १५,००० यूनिट् अतिक्रमयिष्यति एतत् अपि १६ मासस्य उच्चतमं स्तरं मारयति। एकः स्पष्टतमः तुलना अस्ति यत् २०२३ तमस्य वर्षस्य जुलैमासे बीजिंग-नगरे ऑनलाइन-सेकेण्ड-हैण्ड्-आवास-हस्ताक्षराणां संख्या केवलं ९,७१८ आसीत्, यत् १०,००० यूनिट्-तः न्यूनं जातम्

चीनसूचकाङ्कसंशोधनसंस्थायाः अनुसन्धानस्य उपनिदेशकस्य जू युएजिन् इत्यस्य मते सेकेण्डहैण्ड् आवासः "सम्पत्त्याः बाजारस्य बैरोमीटर्" इति नाम्ना प्रसिद्धः अस्ति यदा मासिकं ऑनलाइन-हस्ताक्षर-मात्रा ८,००० यूनिट्-तः न्यूनं भवति तदा तस्य अर्थः अस्ति यत् विपण्यं अतीव शीतलम् अस्ति । यदा ऑनलाइन-हस्ताक्षर-मात्रा प्रतिमासं १२,००० यूनिट्-पर्यन्तं भवति तदा एषा उल्लास-बस्ट-बैलेन्स-रेखा भवति, यत् सूचयति यत् मार्केट् तुल्यकालिकरूपेण स्थिरं भवति, क्रेतृविक्रेतृणां मध्ये तर्कसंगतव्यवहाराय उपयुक्तं च अस्ति यदि प्रतिमासं १५,००० यूनिट् अधिकं भवति तर्हि विपण्यस्य ऊर्ध्वगामिप्रवृत्तिः दर्शयितुं सीमारेखा इति मन्यते ।

जू युएजिन् इत्यनेन उक्तं यत् निरन्तरं सक्रियविपण्यव्यवहारैः अपेक्षाः स्थिरीकर्तुं सकारात्मका भूमिका अस्ति, भविष्ये अपि आवासमूल्यानां न्यूनता निरन्तरं संकुचिता भविष्यति, अल्पकालीनरूपेण आवासमूल्यानां वर्धनस्य अपेक्षाः पर्याप्ताः न सन्ति, येन गृहक्रेतारः भवन्ति दीर्घतरं व्यवहारचक्रम् ।

सेण्टालाइन रियल एस्टेट् इत्यस्य मुख्यविश्लेषकः झाङ्ग डावेइ इत्यस्य मतं यत् बीजिंगनगरे सेकेण्ड हैण्ड् हाउसिंग् ऑनलाइन हस्ताक्षरस्य संख्यायां हाले महत्त्वपूर्णवृद्धेः पृष्ठतः मूलकारकः "5·17" नवीनसौदानां अपेक्षा अस्ति। "यद्यपि बीजिंग-नगरेण केवलं जून-मासस्य २६ दिनाङ्के एव नीतिः कार्यान्विता, तथापि मार्केट्-देशेन पूर्वमेव पूर्व-भुगतान-व्याज-दरयोः न्यूनता अपेक्षिता अस्ति । एतादृशेषु परिस्थितिषु बीजिंग-नगरस्य सेकेण्ड-हैण्ड्-आवास-व्यवहारस्य मात्रा मे-मासस्य उत्तरार्धात् निरन्तरं वर्धमानं वर्तते, तत्रैव च अस्ति उच्चस्तरीयः।"

मूल्यानि दृढम्

वस्तुतः जूनमासस्य २६ दिनाङ्के नीतिसमायोजनात् पूर्वं बीजिंग-देशेन बहुवारं सम्पत्ति-विपण्य-अनुकूलन-नीतयः निर्गताः आसन् । बीजिंग बिजनेस डेली संवाददातृणां आँकडानां अनुसारं सितम्बर २०२३ तः आरभ्य बीजिंगस्य सम्पत्तिविपणनं कुलम् ९ वारं अनुकूलितं समायोजितं च कृतम्, यथा २०२३ तमस्य वर्षस्य सितम्बरमासे “गृहं मान्यतां दत्तुं किन्तु ऋणं न” इति कार्यान्वयनम्, “ double limits” in Tongzhou in February 2024, २०२४ तमस्य वर्षस्य एप्रिलमासस्य अन्ते पञ्चम-रिंग-मार्गात् बहिः अतिरिक्तं निवासस्थानं क्रेतुं शक्यते ।

स्थानिकवितरणस्य दृष्ट्या द्वितीयत्रिमासे बीजिंगस्य सेकेण्डहैण्ड् आवासव्यवहारेषु “प्रथमं बहिः ततः अन्तः” इति प्रक्रिया अभवत् ३० एप्रिल दिनाङ्के बीजिंग-नगरेण पञ्चम-रिंग-मार्गे क्रय-प्रतिबन्धेषु अनुकूलित-समायोजनं कृतम्, येन क्रय-सीमाम् अवाप्तवन्तः गृहाणि पञ्चम-रिंग-मार्गात् बहिः अतिरिक्तं गृहं क्रेतुं शक्नुवन्ति अतः एप्रिल-मासात् जुलाई-मासस्य प्रथमार्धपर्यन्तं पञ्चम-रिंग-मार्गात् बहिः नवीननगरविकासक्षेत्राणि तुल्यकालिकरूपेण उष्णानि आसन्, परिधीय-क्षेत्राणि च अनुपातः अपि वर्धितः अस्ति । जुलैमासात् आरभ्य प्रतिस्थापनशृङ्खलायाः स्थिरसञ्चालनेन बाह्यक्षेत्रे व्यवहारतापः आन्तरिकवलयस्य प्रसारणं आरब्धम् अस्ति

स्थानिकसंरचनायाः परिवर्तनस्य अनुरूपं बीजिंग-नगरस्य सेकेण्ड-हैण्ड्-गृहानां व्यवहार-संरचना "उभय-अन्तात् उद्भूतस्य" लक्षणं दर्शयति जुलाईमासात् आरभ्य बीजिंगनगरे न्यूनमूल्यानां उच्चमूल्यानां च सेकेण्डहैण्ड्-गृहाणां लेनदेनं तस्मिन् एव काले वर्धितम् अस्ति जूनं माह।

सेकेण्ड्-हैण्ड्-गृहाणां कृते सशक्तः ऑफ-सीजनः न केवलं लेनदेनस्य मात्रायां प्रतिबिम्बितः भवति प्रमुखमध्यस्थानां अन्तःस्थानां मते विगतमासे "मूल्यानि स्थिराः अभवन्" इति अस्य विपण्यस्य लक्षणम्

बीजिंग-लिआन्जिया-दत्तांशैः ज्ञायते यत् बीजिंग-नगरे सेकेण्ड-हैण्ड्-आवासस्य मूल्यप्रवृत्तिः द्वितीयत्रिमासे एव स्थिरा अस्ति, जूनमासे मासे मासे प्रायः ०.५% वृद्धिः अभवत् बीजिंग-लिआन्जिया-नगरे सेकेण्ड-हैण्ड्-आवासस्य औसत-व्यवहारमूल्ये मासे मासे ०.४% वृद्धिः अभवत् । मूल्यवृद्धिः मुख्यतया व्यवहारसंरचनायाः परिवर्तनात् आगच्छति, तुलनीयगृहमूल्यानां दृष्ट्या च तुल्यकालिकरूपेण स्थिरं भवति एतत् मुख्यतया नूतनग्राहकानाम् नूतनानां आवाससूचीनां च विपर्ययस्य कारणेन अस्ति यद्यपि आपूर्ति-माङ्ग-सम्बन्धः अद्यापि क्रेतृणां प्रति पक्षपातपूर्णः अस्ति तथापि प्रथमत्रिमासे अपेक्षया अधिकं सन्तुलितः अस्ति, यत् तुल्यकालिकरूपेण स्थिरमूल्यानां कृते अनुकूलम् अस्ति परिणामस्य दृष्ट्या अपि तथैव अस्ति

मूल्यानां स्थिरीकरणस्य पृष्ठतः नीतीनां सकारात्मकविमोचनप्रभावेन, आवासमूल्यानां तलीकरणेन, गृहक्रेतृणां विपण्यां विश्वासस्य पुनर्स्थापनेन च सम्बद्धम् अस्ति गृहक्रयणस्य सीमां न्यूनीकृत्य मासिकं पुनर्भुक्तिराशिं न्यूनीकृत्य गृहक्रेतृणां उपरि प्रतीक्षा-दृष्टि-भावना प्रभावीरूपेण न्यूनीकृता अस्ति, गृहक्रयणस्य इच्छा च महती वर्धिता अस्ति

समग्रसूचीनां संख्या २०,००० यूनिट् न्यूनीभूता

बीजिंग-नगरे वर्तमान-विपण्य-प्रतिक्रियायाः आधारेण द्वितीय-हस्त-आवास-स्थानस्य क्रमिक-संकोचनं, द्वितीय-हस्त-आवास-सूचीनां संख्यायां न्यूनता च इति द्वौ स्पष्टौ परिवर्तनौ स्तः सौदान्तरस्य क्रमेण संकोचनस्य अर्थः अस्ति यत् विक्रेतृणां क्रेतृणां च मूल्यापेक्षाः क्रमेण समीपं गच्छन्ति, यत् विपण्यस्य तलगमनस्य लक्षणम् अस्ति द्वितीयकगृहसूचीनां संख्यायां महती न्यूनता विपण्यविश्वासस्य पुनरुत्थानस्य लक्षणम् अस्ति ।

"समग्रसूचीनां संख्यायां प्रायः २०,००० यूनिट् न्यूनीभूता अस्ति, यत् २०२३ तमस्य वर्षस्य सितम्बरमासस्य अनन्तरं प्रथमवारं अस्ति।" अधुना १५५,००० यूनिट्-रूप्यकाणि सन्ति ।

पूर्वानुभवस्य आधारेण यावत् बीजिंग-नगरस्य सेकेण्ड-हैण्ड्-आवासः "उत्तिष्ठति" तावत् यावत् नूतन-आवास-विपण्यं निश्चितरूपेण उष्णं भविष्यति । द्वितीयहस्तस्य आवासविपण्यं प्रफुल्लितं वर्तते, यत् अधिकतया नूतनगृहविपण्ये पुनः फीड करिष्यति। बीजिंग-व्यापार-दैनिक-पत्रिकायाः ​​संवाददातृणा अद्यतन-अनुसन्धानेन ज्ञातं यत् नूतन-सौदानां अनन्तरं ३० दिवसेषु बीजिंग-नगरस्य केषाञ्चन नूतनानां सम्पत्तिनां भ्रमणस्य संख्या नूतन-सौदानां पूर्वस्य तुलने महतीं वृद्धिः अभवत्, तथा च केषाञ्चन लोकप्रिय-परियोजनानां वृद्धिः निरन्तरं प्राप्यते ४०% अधिकं ।

"वर्तमानदृष्ट्या बीजिंगस्य नियामकनीतयः क्रमेण सार्वभौमिक-व्यापक-पूर्व-भुगतान-कमीकरणात् व्याज-दर-कमीकरणात् च सटीक-विश्लेषणं प्रति गच्छन्ति with new ones" भूमिनिविदानियमानां समायोजनेन विपण्यस्य लेनदेनमागधा भूमिनिविदां कर्तुं स्थावरजङ्गमकम्पनीनां उत्साहं संयोजयिष्यति। स्रोततः आरभ्य भूमिस्य समग्रसञ्चारस्य परिसञ्चरणस्य च दृष्ट्या, नवीनगृहस्य, द्वितीयहस्तस्य आवासविपणनस्य च दृष्ट्या वयं सम्पत्तिविपण्यस्य, निवेशस्य, उपभोगस्य च सद्चक्रं प्राप्तुं शक्नुमः, विपण्यां तस्य भूमिका अधिका भविष्यति भविष्ये सकारात्मकम्।


सम्पादक丨लिन किन

चित्र丨बीजिंग व्यापार दैनिक