समाचारं

असमाप्तभवनस्य प्रथमं सामूहिकपरीक्षणं प्रशंसायाः अर्हति, परन्तु अनुवर्तनकार्यक्रमाः अधिकं महत्त्वपूर्णाः सन्ति ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.चेन शी तथा लियू जियानझोंग

सम्पादक|लियू जियानझोंग

नानजिङ्ग्-नगरे जियांग्सु-नगरे प्रायः वर्षद्वयं यावत् स्थगितायाः परियोजनायाः अद्यैव सामाजिकं ध्यानं आकृष्टम् अस्ति । अस्याः परियोजनायाः नाम "Pearl River Four Seasons Joy City" इति अस्ति तथा च देशस्य प्रथमा परियोजना अस्ति यत्र एकया रियल एस्टेट् कम्पनी आधिकारिकसमन्वयेन चेक आउट् कर्तुं धनवापसी च कर्तुं सहमतवती अस्ति।

पर्ल् रिवर फोर सीजन्स् जॉय सिटी नानजिंग्-नगरे प्रवेशं कृतवती पर्ल रिवर इन्वेस्टमेण्ट् ग्रुप् (अतः परं "परल् रिवर इन्वेस्टमेण्ट्" इति उच्यते) इत्यस्य प्रथमा परियोजना अस्ति ज़ुजियाङ्ग इन्वेस्टमेण्ट् इत्यस्य आधिकारिकजालस्थले प्रासंगिकः परिचयः अस्ति : झूजियाङ्ग फोर सीजन्स् जॉय सिटी इत्यत्र पञ्च भूखण्डाः सन्ति येषां कुलक्षेत्रं प्रायः ६००,००० वर्गमीटर् अस्ति अस्मिन् प्रायः ४० वर्गमीटर् आवासीयभवनानि, प्रायः ९०,००० वर्गमीटर् कार्यालयस्य आधारः, प्रायः ६५,००० वर्गमीटर् स्वस्वामित्वयुक्ताः शॉपिंग मॉलः, प्रायः ३०,००० वर्गमीटर् यावत् तारा-मूल्याङ्कितानि होटलानि च सन्ति

उपरि उल्लिखितानां पञ्चानां भूमिपार्सलानां कृते मूलभूमिक्रयणकम्पनयः सर्वाणि नानजिंग् जियाङ्गनिङ्गजिल्ह्याः सर्वकारनियन्त्रितकम्पनयः सन्ति । पञ्च भूखण्डाः सन्ति : वेस्ट् रोड् एण्ड् ब्रिज जी९६, जियांगनिङ्ग अर्बन् कन्स्ट्रक्शन् जी९७, हुइनिङ्ग् म्युनिसिपल गवर्नमेंट जी९८, जियांग्निङ्ग् अर्बन् कन्स्ट्रक्शन् जी१०४ तथा वेस्ट् वेस्ट् रोड् एण्ड् ब्रिज जी१०५ सर्वाणि नीलामानि २०१९ तमस्य वर्षस्य दिसम्बरमासे भविष्यन्ति तस्मिन् समये लेनदेनतलमूल्यानि आसन् : ६८८४ युआन्/वर्गमीटर्, ९३१८ युआन्/वर्गमीटर्, ९५९१ युआन्/वर्गमीटर्, ६७४६ युआन्/वर्गमीटर्, ६८९० युआन्/वर्गमीटर् च पञ्चानां भूभागानाम् कुलमूल्यं ४.५२ अरब युआन् अस्ति ।

चीनदेशस्य नानजिंगनगरे २०२० तमे वर्षे गोल्डन् ऑटम आर्थिकव्यापारमेलायां पर्ल् रिवर इन्वेस्टमेण्ट् तथा जियांगनिङ्ग् जिलासर्वकारेण औपचारिकरूपेण अनुबन्धः कृतः जियांग्निङ्ग् जिलासर्वकारेण उपर्युक्तपञ्च भूमिपार्सल् समग्रविकासाय पर्ल् रिवर इन्वेस्टमेण्ट् इत्यस्मै समर्पितं

जूनतः जुलाई २०२० पर्यन्तं ज़ुजियांग इन्वेस्टमेण्ट् इत्यनेन उपर्युक्तपञ्चभूमिपार्सलानां विकासाय पञ्च परियोजनाकम्पनयः स्थापिताः: नानजिंग डिंगुए रियल एस्टेट् (अज्ञातभूमिपार्सल), नानजिंग डिंग्ताई रियल एस्टेट् (G97), नानजिंग डिंगमिंग रियल एस्टेट् (G98) , नानजिंग डिंग्रुई रियल एस्टेट (G104), नानजिंग डिंगटेंग रियल एस्टेट (भूमि अज्ञात)। उपर्युक्तपञ्चसु कम्पनीषु ज़ुजियाङ्ग इन्वेस्टमेण्ट् इत्यस्य ५१% भागाः नियन्त्रिताः सन्ति, तथा च नानजिङ्ग् एयरपोर्ट् न्यू सिटी, यत् राज्यस्वामित्वयुक्तानां सम्पत्तिनां प्रतिनिधित्वं करोति, तस्य ४९% भागाः सन्ति

यद्यपि पञ्च भूमिभागाः सन्ति तथापि ये वास्तवतः विकासपदे प्रविष्टाः सन्ति ते G98 (परियोजनापञ्जीकरणनाम: Yueming Jiayuan) तथा G104 (परियोजना पञ्जीकरणनाम: Dingrui Jiayuan) च सन्ति G98 प्रथमवारं जुलै 2021 तमे वर्षे प्रक्षेपणं भविष्यति।भवन 3, 5, 6 च प्रथमवारं प्रक्षेपणं भविष्यति, यत्र कुलम् 154 यूनिट् सन्ति, जनवरी 2022 तमे वर्षे भवनानि 1, 2, 7 च प्रक्षेपितानि भविष्यन्ति, सह कुलम् १२८ यूनिट् । षट् भवनेषु कुलम् २८२ सुइट्-गृहाणि सन्ति, यस्य औसतमूल्यं प्रायः २०,००० युआन्/वर्गमीटर् अस्ति ।

२०२२ तमस्य वर्षस्य एप्रिलमासे जी१०४-भूखण्डस्य १, २, ८, ९ च भवनानां विक्रयणं आरभ्यते, यत्र कुलम् २३१ यूनिट्-स्थानानि सन्ति । अस्य यूनिट् प्रकारः मूल्यं च मूलतः जी९८ प्लॉट् इत्यस्य समानम् अस्ति, तथा च २०२४ तमस्य वर्षस्य जूनमासे वितरितं भविष्यति ।

तत्कालीनविक्रये सम्बद्धानां जनानां मते उपर्युक्तयोः भूखण्डयोः परियोजनानां विक्रयः उत्तमः नासीत्, २०२२ तमस्य वर्षस्य जूनमासस्य अनन्तरं परियोजनायाः प्रगतिः मन्दः भवितुम् आरब्धा

२०२३ तमस्य वर्षस्य जनवरीमासे एकेन स्वामिना आक्रोशितम् यत् जी९८ इत्यस्य भूखण्डः २०२२ तमस्य वर्षस्य जुलैमासे स्थगितः अस्ति, सः स्थगितः एव अस्ति । तस्मिन् समये विकासकेन प्रदत्तं समाधानं G98 स्वामिनः स्थाने G104 परियोजनायाः स्थापनम् आसीत् । परन्तु बहुकालं न व्यतीतः, G104 कथानकं अपि स्थगितम् ।

अधुना यावत् यद्यपि जी९८, जी१०४ इत्येतयोः अनेकभवनानां टोपी कृता अस्ति तथापि समग्रस्थितिः वितरितुं दूरम् अस्ति । निम्नलिखितचित्रेषु २०२४ तमस्य वर्षस्य जुलै-मासस्य २९ दिनाङ्के बैडु-उपग्रहनक्शे प्रदर्शितयोः भूखण्डयोः स्थितिः दृश्यते ।

पीपुल्स डेली ऑनलाइन इति पत्रिकायाः ​​सन्देशः त्यक्तः, अधिकारिणः च सक्रियरूपेण हस्तक्षेपं कृतवन्तः

२०२३ तमस्य वर्षस्य मार्चमासस्य २६, २८, एप्रिल-मासस्य ७ दिनाङ्केषु जी९८-भूमिपार्सल् क्रीतवन्तः नेटिजनाः पीपुल्स डेली ऑनलाइन इत्यस्य नेतृत्वसन्देशफलके स्थितिं ज्ञापयन्ति स्म २६ मार्च दिनाङ्के सन्देशे उक्तं यत् सः झुजियाङ्ग सिजियुए-नगरे गृहं क्रीतवन् मूलतः २०२३ तमस्य वर्षस्य जून-मासस्य अन्ते यावत् गृहं समर्पयितुं सहमतः, परन्तु विकासकः परियोजना स्थगितम् इति तथ्यं गोपितवान्

जियाङ्गनिङ्ग-जिल्ला-आवास-सुरक्षा-अचल-सम्पत्-ब्यूरो-संस्थायाः प्रतिक्रियारूपेण १७ अप्रैल-दिनाङ्के उक्तं यत् सत्यापनस्य अनन्तरं भवनानां १, २, ३, ५, ६, ७ च सीमां कृत्वा, अनुबन्ध-वितरणस्य समयः च ३० जून-२०२३ अस्ति २५ मार्च दिनाङ्के अस्माकं ब्यूरो विमानस्थानकप्रबन्धनसमित्या सह मिलित्वा स्वामिभिः विकासकम्पनीभिः सह साक्षात्कारस्य आयोजनं कृतवान् यत् कम्पनीभ्यः आग्रहः कृतः यत् ते निर्माणसामान्यठेकेदारेन (सुझोङ्गनिर्माणम्) सह द्वन्द्वस्य समाधानं शीघ्रं कुर्वन्तु, कार्यं पुनः आरभन्ते च यथाशीघ्रं। चेक-आउट् रिफण्ड् इत्यस्य विषये कम्पनी उक्तवती यत् सा स्वामिभिः सह पूर्णतया संवादं करिष्यति, वार्तालापं च करिष्यति।

यथा उपर्युक्तटिप्पणीभ्यः दृश्यते, चेक-आउट्-रिफण्ड्-विषये वार्ता २०२३ तमस्य वर्षस्य एप्रिल-मासस्य पूर्वमेव आरब्धा अस्ति ।

२०२३ तमस्य वर्षस्य जूनमासस्य, २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य, २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य च मासे अद्यापि गृहक्रेतारः जनाः दैनिक-अनलाईन-सन्देशफलके एतादृशीनां समस्यानां सूचनां ददति स्म ।

एतेषां सन्देशानां प्रतिक्रियारूपेण नानजिङ्ग् जियाङ्गनिङ्ग आर्थिकप्रौद्योगिकीविकासक्षेत्रं (अतः परं "विकासक्षेत्रम्" इति उच्यते) प्रतिक्रियाम् अददात् ।

२०२४ तमस्य वर्षस्य फरवरीमासे सन्देशस्य प्रतिक्रियारूपेण विकासक्षेत्रेण २७ फरवरी दिनाङ्के प्रतिक्रिया दत्ता यत् न्यायालयेन २०२३ तमस्य वर्षस्य नवम्बरमासे निर्णयः कृतः यत् झुजियाङ्ग-सुझोङ्ग-निर्माणं (मूलसामान्यठेकेदारः) च अनुबन्धं समाप्तं कृतवन्तौ, तथा च नूतनः सामान्यठेकेदारः अन्तिमबोलीपुष्टिं प्रविष्टवान् मञ्च। क्रेतुः निवृत्त्यर्थं अनुरोधस्य प्रतिक्रियारूपेण विकासक्षेत्रं अनुशंसति यत् क्रेता विकासकेन सह संवादं कृत्वा वार्तालापं करोतु अथवा कानूनी कार्यवाहीद्वारा तस्य समाधानं करोतु।

उपर्युक्तटिप्पणीभ्यः द्रष्टुं शक्यते यत् विकासक्षेत्रेण अस्मिन् समये विकासकं धनं प्रतिदातुं वा चेक आउट् कर्तुं वा आग्रहः न कृतः।

२०२४ तमस्य वर्षस्य जूनमासस्य ३ दिनाङ्के विकासक्षेत्रं पीपुल्स डेली ऑनलाइन इत्यत्र सन्देशस्य प्रतिक्रियां दत्तवान् यत् विकासक्षेत्रेण ३० जूनतः पूर्वं जी१०४ प्लॉट् इत्यस्य पर्यवेक्षणलेखानिधिं सक्रियं कृत्वा चेक-आउट् प्रक्रिया आरभ्यत इति स्पष्टतया प्रस्तावितं, तथा च ज़ुजियाङ्ग इत्यनेन तत् विशिष्टं कार्यान्वयनम् उक्तम् १० जून योजनायाः पूर्वं प्रदत्तं भविष्यति।

२०२४ तमस्य वर्षस्य जुलै-मासस्य ११ दिनाङ्के विकासक्षेत्रेण पीपुल्स डेली-ऑनलाइन्-पत्रिकायां उत्तरं दत्तम् यत्, "२०२४ तमस्य वर्षस्य जून-मासस्य ४ दिनाङ्के अस्माकं समितिः अन्यां झुजियाङ्ग जी१०४ गृहक्रयण-द्वन्द्व-समन्वय-समागमं कृतवती । सभायां विकासकं चेक-आउट्-विषये आगन्तुं आग्रहः कृतः योजनां कुर्वन्ति तथा च तत्सम्बद्धं समयनोडं स्पष्टयन्ति, सभायाः अनन्तरं झूजियाङ्ग कम्पनी मुख्यालये चर्चायाः अनन्तरं विकासकेन उक्तं यत् ते केवलं गृहस्य भुक्तिं प्रतिदास्यन्ति तथा च बंधकव्याजस्य क्षतिपूर्तिं न करिष्यन्ति विकासकः” इति ।

एतावता चीनदेशस्य प्रथमः केन्द्रीकृतः सामूहिकः "असमाप्तभवनानां" जाँचः व्यावहारिकपदे प्रविष्टः अस्ति । विकासक्षेत्रप्रबन्धनसमितेः ध्यानं समन्वयः च प्रशंसनीयः अस्ति । तथापि चेक-आउट् एकः जटिलः प्रणाली परियोजना अस्ति, तदनन्तरं विशिष्टानि कार्याणि अपि महत्त्वपूर्णानि सन्ति ।

चीनस्य प्रथमः सामूहिकः चेक-आउट्-प्रकरणः इति नाम्ना ज़ुजियाङ्ग-चतुःऋतु-नगरं भविष्ये अपि एतादृशीनां परिस्थितीनां कृते आदर्शरूपेण कार्यं करिष्यति ।

तदनन्तरं प्रक्रियां कथं संचालितव्या इति अतीव महत्त्वपूर्णम्

प्राकृतिकसंसाधनमन्त्रालयेन उक्तं यत् सः स्थानीयसरकारानाम् समर्थनं करोति यत् ते "आवश्यकतानुसारं क्रयणम्" इति सिद्धान्तस्य अनुसारं यथायोग्यं पुनः गृहीत्वा, क्रयणम् इत्यादिभिः स्थानान्तरितस्य निष्क्रियस्य आवासीयभूमिस्य सम्यक् निपटनं कुर्वन्तु। जी९६, जी९७, जी१०५ इति त्रयः भूखण्डाः तुल्यकालिकरूपेण सुलभाः यतः भूमिः प्रायः अविकसिता अस्ति ।

तथापि जी९८, जी१०४ च भूखण्डेषु प्रायः दश भवनानि पर्यवेक्षणलेखे विद्यमानेन धनेन गृहक्रेतृभ्यः प्रतिदातुं निश्चितरूपेण पर्याप्तं न भविष्यति अतः अपर्याप्तं धनं कः वहति। कस्मिन् अनुपाते ? लेखकः अस्मिन् विषये पर्ल् रिवर इन्वेस्टमेण्ट् तथा नानजिंग जियांगनिङ्ग आर्थिक-प्रौद्योगिकी-विकास-क्षेत्र-प्रबन्धन-समित्या सह सम्पर्कं कृतवान्, परन्तु द्वयोः पक्षयोः स्पष्टं उत्तरं न दत्तम्

गृहक्रेता चेक आउट् कृत्वा G98 तथा G104 प्लॉट् तथा भूमौ संलग्नसम्पत्त्याः सम्यक् निपटनं आवश्यकम्। यदि विकासकः गृहक्रेतृणां पूर्णतया वित्तपोषणं करोति, सम्यक् च निवासं करोति तर्हि भूमौ भवनैः सह भूखण्डाः विकासकस्य एव भवेयुः । परन्तु एतादृशेषु परिस्थितिषु विकासकानां निवेशहानिः भवितुमर्हति ।

२०२४ तमस्य वर्षस्य एप्रिलमासात् आरभ्य सर्वकारेण अनेकाः नवीनाः अचलसम्पत्नीतयः प्रवर्तन्ते, येषु द्वयोः प्रमुखयोः लक्ष्ययोः केन्द्रीकरणं कृतम् अस्ति : अचलसम्पत्त्याः भण्डारस्य पचनं, आवासस्य वितरणं सुनिश्चितं च प्रासंगिकप्रमाणिकस्रोतानां अनुसारं अचलसम्पत्-सञ्चयस्य पचनस्य उद्देश्यं मुख्यतया आवासस्य वितरणं सुनिश्चितं कर्तुं भवति । एकः विचारः अस्ति यत् स्थानीयसरकाराः केचन वाणिज्यिकगृहाणि उचितमूल्येन क्रियन्ते ततः तेषां उपयोगं किफायती आवासरूपेण कुर्वन्ति । वर्तमान समये किफायती आवासस्य "निर्माणस्य स्थाने क्रयणम्" निःसंदेहं "डिस्टॉकिंग्" इत्यस्य बुद्धिमान् विकल्पः अस्ति ।

अतः किफायती आवासार्थं जी९८, जी१०४ इति द्वौ भूखण्डौ क्रेतुं अपि सर्वकारः विचारयितुं शक्नोति । एतस्य पद्धतेः उपयोगं कुर्वन् न्याय्यविपण्यमूल्यस्य अतिरिक्तं विकासकस्य आंशिकं क्षतिपूर्तिः कर्तव्या वा?

यदि क्षतिपूर्तिः दीयते तर्हि क्षतिपूर्तिः कः मानकः ? अस्याः परियोजनायाः विशिष्टाः परिचालनपदार्थाः परिचालनविधयः च भविष्ये अपि एतादृशीनां समस्यानां समाधानार्थं महत्त्वपूर्णः सन्दर्भः भवितुम् अर्हन्ति ।

परन्तु नानजिङ्ग् सिजियुए-नगरस्य परियोजनायाः केचन विशेषताः सन्ति इति स्वीकारणीयम् । सर्वप्रथमं विकासकस्य ज़ुजियाङ्ग इन्वेस्टमेण्ट् इत्यस्य उत्तमं तुलनपत्रं अस्ति तथापि सः किञ्चित् धनं प्रदातुं समर्थः अस्ति। द्वितीयं, उच्चस्तरीयनगरत्वेन नानजिङ्ग्-नगरे अद्यापि भूमौ महती माङ्गलिका वर्तते ।

अतः नानजिङ्ग् सिजियुए-नगरस्य परियोजनायाः विविधसमस्यानां पूर्णतया समाधानं कृत्वा अपि अस्माकं "असमाप्तभवनानां" उचितसमाधानस्य अध्ययनं, चर्चां, अन्वेषणं च करणीयम् अस्ति

नानजिङ्ग् सिजियुए-नगरस्य केन्द्रीकृतं चेक-आउट्, सामूहिक-चेक-आउट् च उत्तमं पूर्वानुमानम् अस्ति । स्थानीयसर्वकारेण सक्रियरूपेण समन्वयः कृतः, विकासकः च अन्ते उत्तरदायित्वं न परिहरति स्म एते सर्वे प्रशंसनीयाः सन्ति। अन्ततः एषा परियोजना कथं निश्चिन्ता भवति इति समग्रसमाजस्य सक्रियं ध्यानं अर्हति।