समाचारं

सुवर्णस्य तैलस्य च मूल्यं तीव्रगत्या वर्धते!हमासस्य नेता हनियेहस्य हत्या

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये ३१ जुलै दिनाङ्के ज्ञातं यत् इराणस्य इस्लामिक रिवोल्यूशनरी गार्डकोर् इत्यस्य जनसम्पर्कविभागेन तस्मिन् दिने विज्ञप्तौ घोषितं यत्,इराणस्य राजधानी तेहरान्-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) पोलिट्ब्यूरो-नेता इस्माइल-हनीयेः, एकः अंगरक्षकः च आक्रमणं कृत्वा मारितवान्

【अद्यतनं ११:५०】

वार्ता घोषितस्य अनन्तरं भूराजनीतिकसङ्घर्षाणां विषये विपण्यचिन्ता शीघ्रमेव उष्णतां प्राप्तवती । अल्पकालीनरूपेण स्पॉट् सुवर्णस्य अन्तर्राष्ट्रीयतैलस्य च मूल्येषु तीव्रगत्या वृद्धिः अभवत् । सुवर्णं पतनेन उदयं प्रति परिणतम्, अल्पकालीनरूपेण प्रायः ३ डॉलरं वर्धितम् । ब्रेण्ट्-तैलस्य, डब्ल्यूटीआई-इत्यस्य च लाभः १.५% यावत् विस्तारितः ।

अल्पकालीनरूपेण स्पॉट्-सुवर्णस्य मूल्यं ०.२% वर्धमानं प्रति औंसं २,४१५.३५ अमेरिकी-डॉलर् यावत् अभवत्, यत् एकसप्ताहे नूतनं उच्चतमम् अस्ति ।

अमेरिकी-कच्चे तैलेन स्वस्य पुनरुत्थानस्य विस्तारः कृतः, प्रतिबैरल् ७५.८४ डॉलरं यावत्, प्रायः १.४९% वृद्धिः ।

ब्रेण्ट् कच्चे तैलस्य मूल्यं ७९.१३ डॉलरं यावत् वर्धितम्, यत् १.३६% वृद्धिः अभवत् ।

११:१४ वादने सन्देशः निम्नलिखितः अस्ति ।

सीसीटीवी न्यूज इत्यस्य अनुसारं ३१ जुलै दिनाङ्के स्थानीयसमये इराणस्य इस्लामिक रिवोल्यूशनरी गार्डकोर् इत्यस्य जनसम्पर्कविभागेन तस्मिन् दिने विज्ञप्तौ घोषितं यत्,इराणस्य राजधानी तेहरान्-नगरे प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) पोलिट्ब्यूरो-नेता इस्माइल-हनीयेः, एकः अंगरक्षकः च आक्रमणं कृत्वा मारितवान्

वक्तव्ये उक्तं यत् घटनायाः कारणं अन्वेषणं क्रियते, अन्वेषणस्य परिणामः पश्चात् घोषितः भविष्यति।

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं हमास-संस्थायाः ३१ तमे दिनाङ्के एकं वक्तव्यं प्रकाशितम् यत् इराणस्य राजधानी तेहरान्-नगरे इजरायल्-देशस्य वायु-आक्रमणेन हमास-नेता इस्माइल-हनीयेहः मृतः इति

हनीयेः १९६३ तमे वर्षे गाजापट्टे शरणार्थीशिबिरे जन्म प्राप्य गाजापट्टे हमास-सङ्घस्य नेतारूपेण कार्यं कृतवान् । २००६ तमे वर्षे विधानपरिषद्निर्वाचने हमास-सङ्घस्य विजयस्य अनन्तरं हनीयेहः प्रधानमन्त्री अभवत् । २००७ तमे वर्षे जनवरीमासे हमास-सङ्घस्य राष्ट्रपति-अब्बास-नेतृत्वेन प्यालेस्टिनी-राष्ट्रीय-मुक्ति-आन्दोलनस्य (फतह) च द्वन्द्वस्य अनन्तरं अब्बासः हनीयेह-महोदयस्य प्रधानमन्त्रीपदस्य निष्कासनस्य घोषणां कृतवान् २००७ तमे वर्षे जूनमासे हमास-सङ्घटनेन फतह-संस्थायाः गाजा-पट्टिकायाः ​​नियन्त्रणं बलात् जप्तम् ।