समाचारं

वर्षस्य प्रथमार्धे प्रमुखनगरेषु गृहक्रेतृणां ग्राहकवर्गे परिवर्तनम्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे प्रथमार्धे आवासमाङ्गस्य समग्रपरिमाणं निरन्तरं संकुचति स्म ।

सीआरआईसी द्वारा निरीक्षितेषु २० प्रमुखनगरेषु प्राथमिक-सेकेण्ड्-हैण्ड्-आवासस्य कुललेनदेनमात्रायां वर्षे वर्षे २२% न्यूनता अभवत् ।

नूतनगृहविपण्यस्य परिमाणं त्वरितम् अभवत्, विपण्यभागः च सेकेण्डहैण्डगृहं प्रति अधिकं झुकितः अस्ति ।

व्यवहारसंरचनायाः दृष्ट्या बृहत्तराणां नवीनगृहाणां, उन्नतानां उत्पादानाम् प्रवृत्तिः अपरिवर्तिता एव तिष्ठति, प्रमुखनगरेषु बृहत्क्षेत्रस्य उत्पादानाम् लेनदेनस्य अनुपातः सामान्यतया वर्धितः अस्ति

प्रमुखनगरेषु प्राथमिक-द्वितीय-हस्त-गृहेषु व्यवहार-संरचनायाः पृष्ठतः, एतत् वस्तुतः प्रतिबिम्बयति यत् गृह-क्रेतृणां ग्राहक-आधारे तेषां क्रय-शक्तेः च केचन परिवर्तनानि भवन्ति

समग्रतया, बीजिंग, शङ्घाई, शेन्झेन्, हाङ्गझौ इत्यादिषु नगरेषु प्रथम-द्वितीय-हस्त-आवासस्य सशक्ताः पूरकगुणाः सन्ति द्वितीय-हस्त-आवासस्य ग्राहक-आधारः अधिकं सक्रियः अभवत्, तथा च नूतन-गृह-बाजारे क्रेतारः सामान्यतया एकः ग्राहकवर्गस्य उन्नतिः अभवत्। परन्तु तियानजिन्, वुहान, झेङ्गझौ इत्यादिषु नगरेषु सेकेण्डहैण्ड् गृहानाम्, नवीनगृहाणां च लेनदेनसंरचना समाना अस्ति तथा च विनिमयक्षमता स्पष्टा अस्ति अतः प्रतिस्थापनदक्षता प्रबलं नास्ति, तथा च प्रथमहस्तस्य द्वितीयहस्तस्य च मध्ये स्पर्धा। हस्तगृहाणि तीव्रताम् अवाप्तवन्तः।

वर्षस्य प्रथमार्धे सम्पत्तिविपण्ये गहनसमायोजनं निरन्तरं भवति स्म, सीआरआईसी-दत्तांशैः तत् दर्शितम्वर्षस्य प्रथमार्धे प्रमुखेषु २० नगरेषु प्रथमहस्तस्य द्वितीयहस्तस्य च आवासस्य कुलव्यवहारस्य परिमाणं १३ कोटिवर्गमीटर् आसीत्, वर्षे वर्षे २२% न्यूनता, मासे मासे ७% न्यूनता च ।

तेषु प्रमुखेषु २० नगरेषु नूतनगृहव्यवहारस्य परिमाणं ४९.२९ मिलियनवर्गमीटर्, वर्षे वर्षे ३८% न्यूनता, मासे मासे २१% न्यूनता च आसीत् कुलम् ८१.३६ मिलियन वर्गमीटर् द्वितीयहस्तगृहाणि विक्रीताः, वर्षे वर्षे ७.६% न्यूनता, मासे मासे ५% वृद्धिः च अभवत्

विपण्यभागः सेकेण्डहैण्ड् आवासं प्रति अधिकं झुकितः अस्ति ।

वर्षस्य प्रथमार्धे २० प्रमुखनगरेषु द्वितीयहस्तगृहव्यवहारस्य अनुपातः ६२% यावत् वर्धितः, वर्षे वर्षे ९ प्रतिशताङ्कानां वृद्धिः, मासे मासे ७ प्रतिशताङ्कानां च वृद्धिः अभवत्

सर्वेषु नगरेषु द्वितीयहस्तगृहव्यवहारस्य अनुपातः वर्धितः अस्ति, येषु बीजिंग, शङ्घाई, हेफेई, नानजिङ्ग् इत्यादिषु क्षेत्रेषु सेकेण्ड हैण्ड् आवासविपण्यभागः ७०% अधिकं यावत् वर्धितः अस्ति ।

लेनदेनसंरचनायाः आधारेण नूतनं गृहविपण्यं बृहत्तरक्षेत्राणां, उन्नतानां उत्पादानाम् च प्रवृत्तिं दर्शयति ।, प्रमुखनगरेषु बृहत्क्षेत्रस्य उत्पादानाम् लेनदेनस्य अनुपातः सामान्यतया वर्धितः अस्ति, येषु १४० वर्गमीटर् अधिकक्षेत्रस्य उत्पादानाम् विपण्यभागः विशेषतया विलासपूर्णगृहेषु व्यवहारस्य अनुपातः महतीं वर्धितः अस्ति १८० वर्गमीटर् अधिकं क्षेत्रं अन्तिमेषु वर्षेषु वर्धमानं वर्तते, २०२४ तमस्य वर्षस्य प्रथमार्धे च ८% अधिकं भविष्यति ।

द्वितीयकगृहव्यवहारस्य परिवर्तनशीलप्रवृत्तिः नूतनगृहेभ्यः महत्त्वपूर्णतया भिन्ना अस्ति यद्यपि ८० वर्गमीटर् तः न्यूनक्षेत्रं युक्ताः उत्पादाः अद्यापि द्वितीयहस्तगृहव्यवहारेषु मुख्यबलाः सन्ति, तथापि तेषां अनुपातः निरन्तरं वर्तते अस्वीकरोतु।, १००-१४० वर्गमीटर् उत्पादानाम् भागः निरन्तरं पुनः प्राप्तः अस्ति, येषु १००-१२० वर्गमीटर् १२% भागः अभवत्, २०२३ तमस्य वर्षस्य तुलने १ प्रतिशताङ्कस्य वृद्धिः, १२०-१४० वर्गमीटर् उत्पादानाम् लेनदेनस्य मात्रा १० च अभवत् %, यत् अपि 2023. प्रतिशताङ्कस्य तुलने प्रायः 1 प्रतिशताङ्केन वर्धितम्।

वर्तमानविपण्यवातावरणे गृहक्रेतारः मोटेन चतुर्णां वर्गेषु विभक्तुं शक्यन्ते ।

एकः वर्गः तत्कालीन आवश्यकताभिः सह ग्राहकसमूहः अस्ति ।सम्पत्तिक्रयणस्य उद्देश्यं विवाहः, निवेशः, निवेशः च भवति तेषां क्रयशक्तिः तुल्यकालिकरूपेण न्यूना भवति तथा च ते सहजतया सेकेण्डहैण्ड् आवासविपण्यं प्रति प्रेष्यन्तेद्वितीयं प्रथमवारं ग्राहकानाम् आधारं परिवर्तयितुं।मुख्यतया क्षेत्रस्य कार्यस्य च सुधारः, नगरस्य आन्तरिक-बाह्य-उपनगरेषु नूतनानां उप-नवीनानां च गृहानाम् परिचर्या ।तृतीयः चीनसुधारस्य ग्राहकवर्गः अस्ति, गृहप्रकारेषु सम्पत्तिसमर्थनसुविधासु च सुधारं अनुसरणं कुर्वन्ति, जीवनस्य गुणवत्तायां ध्यानं ददति, अधिकतया प्रतिस्थापनं कुर्वन्ति, नूतनगृहविपण्यं च प्रवृत्ताः भवन्ति।चतुर्थः विलासितागृहग्राहकवर्गः अस्ति, उच्चकिफायती, दुर्लभसम्पदां स्वामित्वं, नूतनगृहविपण्यं प्रति प्रवृत्तिः च।

विशिष्टनगरेभ्यः विशिष्टानि गृहक्रेतृणां आवश्यकताः महत्त्वपूर्णतया भिन्नाः सन्ति ।

बीजिंग, शाङ्घाई, शेन्झेन् च विशिष्टप्रतिनिधित्वेन सह, क्रयप्रतिबन्धनीते समायोजनस्य अनन्तरं प्रथमवारं क्रेतृणां क्रियाकलापः वर्धितः, अयं समूहः अपि सेकेण्डहैण्ड् गृहक्रेतृणां सक्रियः समूहः अस्ति अपि,एतादृशेषु नगरेषु उच्चस्तरीयसुधारस्य ग्राहकक्षमता तुल्यकालिकरूपेण स्थिरं भवति, मुख्यतया च नूतनगृहविपण्ये केन्द्रीकृता अस्ति ।

यथा बीजिंगनगरे . सम्प्रति द्वितीयहस्तगृहक्रेतृणां सक्रियसमूहे जनानां वर्चस्वं वर्तते येषां केवलं एकशय्यागृहस्य द्विशय्यागृहस्य च उत्पादानाम् क्रयणस्य आवश्यकता वर्तते तथा च ये अधुना एव उन्नयनं कृतवन्तः, येषां कुलम् ७५% भागः अस्ति तदनन्तरं प्रथमवारं त्रिशय्यागृहयुक्तानां उत्पादानाम् क्रेतारः, २२% भागं गृह्णन्ति ।

बीजिंगनगरे अपि वर्षस्य प्रथमार्धे नूतनगृहक्रेतृणां सक्रियसमूहे प्रथमवारं पुनर्निर्माणकर्तृणां वर्चस्वं आसीत् ये त्रिशय्याकक्षस्य उत्पादाः क्रीणन्ति स्म, येषां भागः ५०% आसीत् तदनन्तरं ये चतुःशय्यागृहाणि अपि च ततः परं उत्पादं क्रीणन्ति, तेषां कृते २९% भागः अस्ति । नूतनानां आवश्यकतानां नूतनपरिवर्तनानां च ग्राहकसमूहानां केवलं १५% भागः भवति । अस्य अर्थः अस्ति यत् वर्तमाननवगृहविपण्ये सक्रियः गृहक्रयणजनसमूहः सामान्यतया सुधारजनसमूहः एव भवति ।

हाङ्गझौ-जियान्-देशयोः गृहक्रयणग्राहकानाम् आधारे सुधारस्य माङ्गलिका वर्तते, उच्चस्तरीयसुधारस्य माङ्गल्यं च तुल्यकालिकरूपेण प्रचुरम् अस्ति

यथा, शीआन्-नगरस्य नूतन-आवास-विपण्यं माङ्गं संकुचितं, सुधारस्य अनुपातं वर्धमानं, सुधारस्य अनन्तरं बृहत्तरं वर्धनं च लक्षणं दर्शयति सीआरआईसी ग्राहकसमूहान् कुललेनदेनमूल्यखण्डानुसारं विभजति २०२४ तमे वर्षे शीआन्-देशे कठोरमागधग्राहकसमूहस्य २८% भागः भविष्यति, यत् २०२३ तमे वर्षात् ९ प्रतिशताङ्कस्य न्यूनता अस्ति, प्रथमवारं ग्राहकसमूहस्य ४३ प्रतिशतं बिन्दुः भविष्यति % तदतिरिक्तं द्वितीयवारं ग्राहकसमूहः उच्चस्तरीयः ग्राहकसमूहः च The proportions have increased.

ज्ञातव्यं यत् कोरक्षेत्रं आपूर्ति-अभावस्य + उल्टा-लाभांशस्य आधारेण भवति ।उच्चस्तरीयसुधारस्य माङ्गल्यं प्रबलं वर्तते, एषा घटना हाङ्गझौ-नगरे अधिकं स्पष्टा अस्ति ।

तियानजिन्, वुहान, झेङ्गझौ इत्यत्र निवासिनः गृहक्रयणं कठोरमागधग्राहकानाम् आधिपत्यं कुर्वन्ति, तथा च सेकेण्डहैण्ड् गृहानाम् समग्रलचीलता नूतनगृहाणां अपेक्षया अधिकं प्रबलं भवति , लघुक्षेत्रस्य, अल्पमूल्यानां गृहाणां विक्रयणं निरन्तरं भवति । तियानजिन् उदाहरणरूपेण गृहीत्वा सीआरआईसी-संशोधनस्य अनुसारं तियानजिन्-नगरस्य नूतन-गृह-क्रेतारः मोटेन त्रयः वर्गाः विभक्ताः भवितुम् अर्हन्ति: एकः कठोर-माङ्ग-ग्राहक-समूहः, यस्य भागः प्रायः ७०% भवति, अन्यः सुधार-ग्राहक-समूहः, यस्य भागः प्रायः भवति २७%, अन्तिमः च विलासिताग्राहकसमूहः, केवलं ३% ।

क्रयशक्तेः दृष्ट्या बीजिंग, शङ्घाई, शेन्झेन्, हाङ्गझौ च प्रथम-द्वितीय-हस्त-वस्तूनाम् अत्यन्तं पूरकौ स्तः । , नूतनगृहाणां द्वितीयहस्तगृहाणां च लेनदेनसंरचना सर्वथा भिन्ना अस्ति, नूतनगृहाणां ग्राहकवर्गः सुधारणे केन्द्रितः अस्ति, द्वितीयहस्तगृहाणि च तत्कालं माङ्गं गृह्णन्ति। सेकेण्ड्-हैण्ड्-आवास-निर्माणे वर्धिता गतिविधिः केषाञ्चन "पुराणानां विक्रयणं नूतनानां च क्रयणानां" क्रियाकलापानाम् उत्तेजनं कर्तुं शक्नोति तथा च उच्च-अन्त-माङ्गं मुक्तं कर्तुं शक्नोति अतः द्वितीय-हस्त-आवास-विपण्यात् नूतन-आवास-विपण्यं प्रति विपण्य-तापः क्रमेण प्रसारितः भवितुम् अर्हति

तियानजिन्, वुहान, झेङ्गझौ च नगरेषु प्राथमिक-माध्यमिक-आवासयोः मध्ये प्रबलं विनिमयक्षमता अस्ति, सेकेण्डहैण्ड् गृहेषु नवीनगृहेषु च व्यवहारसंरचने समानताः सन्ति, नूतनगृहाणां अल्पकालीनप्रदायः सीमितः, अथवा नूतनगृहप्रसवस्य सुरक्षाविषये संशयः इत्यादिषु गृहक्रेतारः सेकेण्डहैण्डे निपीडिताः भवन्ति गृहविपणनम् ।

बीजिंग, शङ्घाई, शेन्झेन्, हाङ्गझौ, शीआन् इत्यादीनां नगरानां कृते नूतनगृहविपण्यं सुधारस्य युगे प्रविष्टः अस्ति द्वितीयकगृहाणां गतिविधिः नूतनगृहाणां अपेक्षया अधिका अस्ति नूतनगृहविपण्यं प्रति स्थानान्तरितम्।मागधायाः विमोचनेन भविष्ये नूतनगृहविपण्ये सहायता भविष्यति, विशेषतः बीजिंग, शङ्घाई, शेन्झेन् इत्यादिषु प्रथमस्तरीयनगरेषु, यत्र उच्चस्तरीयग्राहकस्य क्षमता एककोटिभ्यः अधिकाः ग्राहकाः सन्ति इति समूहाः स्थिराः सन्ति तथा च तेषां क्रयशक्तिः अद्यापि अल्पकालीनरूपेण विमोचनस्य स्थानं वर्तते।

तियानजिन्, वुहान, झेङ्गझौ च कृते नूतनस्य द्वितीयहस्तस्य च आवासविपण्यस्य क्रयशक्तिः अभिसरणं कुर्वन् अस्ति, प्रथम-द्वितीयहस्तस्य च आवासस्य कृते "एकस्य उतार-चढावस्य" प्रवृत्तिः निरन्तरं भविष्यति परन्तु नूतनगृहविपण्ये केचन संरचनात्मकाः अवसराः अपि सन्ति लघुक्षेत्रखण्डेषु नूतनगृहाणां आपूर्तिः वर्धिता, अचलसम्पत्कम्पनीभिः प्रचारपद्धतीनां उन्नयनं, अभिनवः अपार्टमेण्टनिर्माणं च क्रमेण गृहक्रेतृणां विश्वासं पुनः स्थापयिष्यति , तस्मात् नूतनगृहव्यवहारस्य एकं चक्रं चालयति।