समाचारं

सैन्यवित्तपोषणस्य ५० कोटिरूप्यकाणां अभूतपूर्वं भवति, वर्षस्य अन्ते यावत् गुप्तचरसाझेदारीसम्झौता भवति, अमेरिका-देशस्य फिलिपिन्स्-देशयोः च साझेदारी दक्षिणचीनसागरे अनिश्चिततां वर्धयति!

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् व्यापकप्रतिवेदनम्] २९ जुलै दिनाङ्के अमेरिकीविदेशसचिवः ब्लिङ्केन् रक्षासचिवः ऑस्टिन् च मनिलानगरं गतवन्तौ, तथा च ३० दिनाङ्के फिलिपिन्स्-देशस्य विदेशमन्त्री मनारो-रक्षासचिवः टिओडोरो च सह "२+२"-समागमं कृतवन्तौ फिलिपिन्स्-देशस्य मीडिया-माध्यमेन उक्तं यत् राष्ट्रपति-मार्कोस्-महोदयस्य कार्यकाले द्वयोः देशयोः मध्ये एषा द्वितीया "२+२"-समागमः, अपि च फिलिपिन्स्-देशे एतादृशी समागमः प्रथमवारं अपि अभवत् वार्तायां अनन्तरं अमेरिकादेशः घोषितवान् यत् सः फिलिपिन्स्-देशाय विदेशीयसैन्यवित्तपोषणरूपेण ५० कोटि-अमेरिकीय-डॉलर्-प्रदानं करिष्यति यत् "मनिला-देशस्य सैन्य-तट-रक्षकस्य आधुनिकीकरणे साहाय्यं कर्तुं" पृथक् पृथक्, द्वयोः देशयोः वास्तविकसमयसूचनासाझेदारी, रक्षाप्रौद्योगिकीसहकार्यं च विषये नूतनं प्रमुखं सम्झौतां प्राप्तुं अपि प्रयतते। फिलिपिन्स्-देशस्य जीएमए न्यूज नेटवर्क् इत्यनेन दावितं यत् यथा दक्षिणचीनसागरे विवादास्पदक्षेत्रेषु चीन-फिलिपिन्सयोः मध्ये घर्षणं निरन्तरं वर्तते तथा "२+२" वार्तायां ब्लिन्केन्-ऑस्टिन्-योः उपस्थित्या वाशिङ्गटनस्य मित्रराष्ट्रेभ्यः उच्चस्तरीयसमर्थनं प्रकाशितम् ३० तमे दिनाङ्के ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृतवन्तः विशेषज्ञाः मन्यन्ते यत् अमेरिका-देशस्य अभिप्रायः तुल्यकालिकरूपेण स्पष्टः अस्ति, अर्थात् “इण्डो-पैसिफिक-क्षेत्रे” विशेषतया दक्षिणे चीन-देशस्य सम्मुखीकरणाय फिलिपिन्स्-देशं “एजेण्ट्” इति कर्तुं चीनसागरस्य विषयः, तथा च तस्य अधिकं सुदृढं कर्तुं फिलिपिन्सदेशस्य नियन्त्रणं कृत्वा मित्रराष्ट्रेभ्यः संकेतं प्रेषयितुं यत् तस्य प्रतिबद्धताः "सार्थकाः" सन्ति। ३० तमे दिनाङ्के रूसी उपग्रहसमाचारसंस्थायाः मास्कोराज्यविश्वविद्यालयस्य प्राच्य-आफ्रिका-अध्ययनविद्यालयस्य डीनस्य अलेक्सी-मास्लोवस्य उद्धृत्य उक्तं यत् अमेरिका-देशः पूर्व-दक्षिणपूर्व-एशिया-देशेषु विविधान् खण्डान् स्थापयति, यस्मिन् फिलिपिन्स्-देशस्य महत्त्वं वर्तते भूमिका। संयुक्तराज्यसंस्थायाः फिलिपिन्स्-देशयोः च सैन्यसम्बन्धं सुदृढं कृत्वा न केवलं उत्तरस्य "रक्षाक्षमता" न वर्धयिष्यति, अपितु वर्षेषु क्षेत्रे स्थापितायाः व्यापकसुरक्षाव्यवस्थायाः क्षतिः भविष्यति

Blinken data map source: दृश्य चीन

“वित्तपोषणस्य एषः स्तरः अपूर्वः अस्ति” ।

३० तमे दिनाङ्के फिलिपिन्स्-देशस्य रैप्लर-समाचारजालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं तस्मिन् दिने फिलिपिन्स्-देशस्य राष्ट्रपतिः मार्कोस्-महोदयः ब्लिङ्केन्-ऑस्टिन्-इत्यनेन सह राष्ट्रपतिभवने मलाकानाङ्ग्-इत्यत्र मिलितवान् "अहं प्रसन्नः अभवम् यत् ताः संचाररेखाः अतीव मुक्ताः सन्ति" इति मार्कोस् अवदत्, "यथा वयं गठबन्धनपक्षे, पश्चिम-फिलिपिन्स-सागरस्य, भारत-प्रशांत-प्रदेशस्य च विशिष्टतासु यत् किमपि एकत्र कुर्मः, तत् निरन्तरं सूचितं भवति .

मार्कोस् इत्यनेन सह मिलित्वा ब्लिन्केन्, ऑस्टिन् च फिलिपिन्स्-देशस्य कैम्प एगुइनाल्डो-नगरं गत्वा मनारो-टिओडोरो-इत्यनेन सह वार्तालापं कृतवन्तौ । ३० तमे दिनाङ्के फिलिपिन्स्-देशस्य मनिला-बुलेटिन-पत्रिकायाः ​​प्रतिवेदनानुसारं वार्ता-पश्चात् अमेरिका-देशेन फिलिपिन्स्-देशस्य सशस्त्रसेनायाः तट-रक्षकस्य च कृते ५० कोटि-डॉलर्-रूप्यकाणां नूतन-सैन्य-वित्तपोषणस्य घोषणा कृता ऑस्टिनः अवदत् यत् - "वित्तपोषणस्य एषः स्तरः अभूतपूर्वः अस्ति - "मनिला बुलेटिन्" इत्यनेन दावितं यत् यदा सः उपर्युक्तं कृतवान् तदा सः फिलिपिन्स्-देशस्य तथाकथितान् दावान् स्वीकृतवान् पत्रकारसम्मेलने टिप्पणीं कृतवान् "संप्रभुता" खतरे अस्ति। सः अवदत् यत् अमेरिका यथास्थितिं निर्वाहयितुम् मित्रराष्ट्रान् "उत्तमस्थाने" स्थापयितुम् इच्छति।

जीएमए न्यूज नेटवर्क् इत्यस्य अनुसारं एतस्य धनस्य उपयोगः फिलिपिन्सदेशे विद्यमानसैन्यकेन्द्राणां निर्माणाय, विकासाय, सुधारणाय च भविष्यति, येषां उपयोगः अमेरिकीसैन्येन कर्तुं शक्यते। तदतिरिक्तं अमेरिका-देशः, फिलिपिन्स्-देशश्च अपि घोषितवन्तौ यत् "GSOMIA"-सम्झौतां प्राप्तुं वार्तायां "प्रगतिः" कृता, यत् वर्षस्य समाप्तेः पूर्वं भविष्यति समाचारानुसारं GSOMIA द्वयोः देशयोः मध्ये सूचनासाझेदारी सुदृढां करिष्यति तथा च अमेरिकादेशः अधिकानि रक्षाप्रौद्योगिकीं गुप्तचरं च फिलिपिन्स्देशं प्रति स्थानान्तरयितुं शक्नोति। तदतिरिक्तं ब्लिङ्केन्, ऑस्टिन् च आश्वासनं दत्तवन्तौ यत् आगामिनि अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामं यथापि भवतु, फिलिपिन्सदेशस्य प्रति अमेरिकीप्रतिबद्धता परिवर्तनं न भविष्यति।

"अमेरिका-फिलिपिन्स्-देशयोः मध्ये '२+२'-वार्तायां प्राप्तः सम्झौता द्वयोः देशयोः सामरिकविषयेषु गहनतया बद्धस्य, गठबन्धनसुधारार्थं समन्वयस्य, वास्तविकधनस्य निवेशस्य च यथार्थं प्रतिबिम्बम् अस्ति in promoting regional militarization." संस्थायाः समुद्रीयकानूननीतिसंस्थायाः उपनिदेशकः दक्षिणचीनसागरदीनयुगलः ३० तमे दिनाङ्के ग्लोबलटाइम्स्-पत्रिकायाः ​​संवाददातृणा सह साक्षात्कारे अवदत् यत् ५० कोटि अमेरिकीडॉलर्-रूप्यकाणि न अभवन् इति ज्ञातव्यम् अमेरिकादेशेन फिलिपिन्स्-देशाय निःशुल्कं प्रदत्तम्, तस्य भागः अमेरिकादेशे निवेशितः च । फिलिपिन्सदेशः तस्य कियत् नियन्त्रणं, उपयोगं, "लाभं" च कर्तुं शक्नोति इति उत्तरं स्वयमेव स्पष्टम् अस्ति । "अतिरिक्तं अन्यवित्तपोषणं बाधारहितं न भविष्यति। अमेरिकादेशः फिलिपिन्स्-देशे विविधाः विशिष्टाः प्रतिबन्धात्मकाः च शर्ताः आवश्यकताश्च आरोपयिष्यति।"

अमेरिकी-भारत-प्रशांत-नियोजनस्य हृदये फिलिपिन्स्-देशः अस्ति

जुलैमासस्य २२ दिनाङ्के चीनदेशस्य विदेशमन्त्रालयेन चीनदेशेन सेकेण्ड् थॉमस शोल् इत्यत्र स्थितिं नियन्त्रयितुं फिलिपिन्स्-देशेन सह अस्थायीव्यवस्था कृता इति घोषणा कृता इति वार्ता प्रकाशिता २७ दिनाङ्के चीनीयतटरक्षकस्य पूर्णनिरीक्षणेन फिलिपिन्स्-देशः रेन्'आइ-रीफ्-इत्यत्र "समुद्रतटे उपविष्टस्य" युद्धपोतस्य आपूर्तिं कृतवान् चीनदेशं पूर्वमेव सूचितं कृत्वा प्रेषणं पूरकं च कृतम् ।

अनेके अमेरिकन-फिलिपीन-माध्यमाः "२+२"-वार्तायाः विषये प्रतिवेदनं कुर्वन्तः उपर्युक्तस्य घटनायाः उल्लेखं कृतवन्तः, परन्तु तत्सहकालं दक्षिण-चीन-सागरे चीन-फिलिपिन्स-देशयोः विवादानाम् अपि प्रचारं कृतवन्तः, विशेषतः द्वितीय-थोमस-शोल्-प्रकरणस्य विषये . डिण्डुओ इत्यस्य मतं यत् अमेरिका-फिलिपीन्सयोः मध्ये "2+2" वार्तायां दक्षिणचीनसागरे विवादानाम् प्रबन्धनार्थं फिलिपिन्स्-देशस्य इच्छायां नकारात्मकः प्रभावः भवितुम् अर्हति यत् एतेन फिलिपिन्स्-देशः स्ववचने पुनः गमिष्यति वा इति दीर्घकालं यावत् चीन-फिलिपिन्सयोः मध्ये अस्थायीव्यवस्थानां पालनम् निरन्तरं कर्तुं आवश्यकम् अस्ति। ३० तमे दिनाङ्के मनिला-टाइम्स्-पत्रिकायाः ​​प्रतिवेदनानुसारं एशिया-शताब्द्यां फिलिपिन्स्-संस्थायाः रणनीतिक-अध्ययन-संस्थायाः अध्यक्षः हरमन-लॉरेल्-इत्यनेन उक्तं यत् फिलिपिन्स्-जनाः चिन्तिताः सन्ति यत् ब्लिङ्केन्-ऑस्टिन्-योः भ्रमणं निःसंदेहं अमेरिका-देशस्य नवीनदबावस्य अपरं सोपानं भविष्यति इति on the Marcos government.दक्षिणचीनसागरे तनावानां निवारणाय चीनदेशेन सह सम्झौतां त्यक्तुं फिलिपिन्सदेशं बाध्यं कर्तुं अवसरः।

"मार्कोस् कार्यभारं स्वीकृत्य यदा फिलिपिन्स्-अमेरिका-देशयोः सम्बन्धः 'उच्चगतिविकासस्य' अवस्थायां अस्ति bring the Philippines closer “पूर्व उपनिवेशक” संयुक्तराज्यसंस्थायाः सह सम्बन्धः। मार्कोस् इत्यस्य नेतृत्वे फिलिपिन्स्-देशः चत्वारि नूतनानि फिलिपिन्स्-सैन्य-अड्डानि योजयितुं सहमतः यत् अमेरिकी-सैन्यं वर्धित-रक्षा-सहकार-सम्झौतेः अन्तर्गतं प्रवेशं कर्तुं शक्नोति, तथा च द्वयोः देशयोः नवीनतमाः द्विपक्षीय-रक्षा-मार्गदर्शिकाः अपि निर्गताः

प्रतिवेदने इदमपि उक्तं यत् मनिलानगरम् आगमनात् पूर्वं ब्लिन्केन्, ऑस्टिन् च जापानीविदेशमन्त्री योको कामिकावा, रक्षामन्त्री मिनोरु किहारा च सह टोक्योनगरे "२+२" इति समागमं कृतवन्तौ, यत्र जापानदेशे स्थितं अमेरिकीसैन्यं "एकीकृतसैन्यकमाण्डं" स्थापयिष्यति इति पुष्टिः कृता ." कतिपयानि सप्ताहाणि पूर्वं फिलिपिन्स-जापान-देशयोः अपि "२+२" वार्ता कृता, "परस्पर-प्रवेश-सम्झौते" हस्ताक्षरं च कृतम् । एप्रिलमासे आयोजिते फिलिपिन्स्-अमेरिका-जापान-नेतृसभायां त्रयाणां देशानाम् सहकार्यस्य औपचारिकरूपेण पुष्टिः अभवत् ।

अमेरिकी "वाशिङ्गटन पोस्ट्" इत्यनेन ३० तमे दिनाङ्के उक्तं यत् बाइडेन् प्रशासनेन घोषितं यत् "इण्डो-पैसिफिक क्षेत्रम्" तस्य प्राथमिकता अस्ति, चीनदेशः च तस्य मुख्यं दीर्घकालीनभूरणनीतिकचुनौत्यम् अस्ति “जापान, फिलिपिन्स्, आस्ट्रेलिया इत्यादिषु अस्माकं सैन्यनियोजनानां उन्नयनं संशोधनं च अस्मिन् क्षेत्रे अस्माकं सैन्यनियोजनानां आधुनिकीकरणाय अस्माकं समग्रप्रयत्नस्य भागः अस्ति” इति अमेरिकी-रक्षा-अधिकारी वरिष्ठः ३० दिनाङ्के अवदत्, “तथा च फिलिपिन्स्-देशः निश्चितरूपेण अस्ति तस्य हृदये” इति ।

अमेरिका-जापान-फिलिपीन्स-देशयोः मध्ये अद्यतन-त्वरित-साझेदारी-सम्बद्धे टिण्डल्-महोदयस्य मतं यत् भविष्ये बाइडेन्-प्रशासनं, किशिडा-सर्वकारः, मार्कोस्-सर्वकारः च सर्वे आन्तरिक-निर्वाचनानां सामनां करिष्यन्ति निर्वाचनात् पूर्वं विण्डो विशिष्टसुरक्षा-रक्षा-उपायान् विचारेण स्थापयितुं सहकार्य-विषयान् अन्तिमरूपेण निर्धारयितुं वा घरेलु-प्रक्रियाः यथाशीघ्रं पूर्णं कर्तुं तात्कालिकता अस्ति। "उद्देश्यम् अपि अतीव स्पष्टम् अस्ति, यत् चीनविरुद्धं समूहसङ्घर्षं कर्तुं चीनस्य परितः सामरिकवातावरणस्य पुनः आकारं दातुं च यत् अमेरिका, जापानादिदेशेभ्यः लाभप्रदं भवति। यथा यथा समयः गच्छति तथा तथा अमेरिकादेशस्य चिन्ता , जापानं फिलिपिन्सं च अधिकं बलिष्ठं बलिष्ठं च भविष्यति ." इति टाइण्डल् अवदत्।

फिलिपिन्स्-देशस्य प्रमुखपरियोजना अमेरिकीनिर्वाचनं प्रति दृष्टिपातं करोति

केचन जनाः चिन्तिताः सन्ति यत् फिलिपिन्स्-देशस्य "अमेरिका-देशस्य पक्षे झुकावः" इति कदमः फिलिपिन्स्-देशे चीनस्य निवेशं प्रभावितं करिष्यति इति । कतारस्य अलजजीरा-टीवी-स्थानकस्य अनुसारं फिलिपिन्स्-देशस्य पूर्वराष्ट्रपतिः रोड्रीगो-डुटेर्टे-इत्यस्य पूर्वप्रवक्ता हैरी रोक्-इत्यनेन उक्तं यत्, फिलिपिन्स्-देशस्य अमेरिका-देशं प्रति प्रत्यागमनस्य कारणेन चीन-देशात् निवेशस्य न्यूनता अभवत् "अवश्यं, प्रत्येकस्य राष्ट्रपतिस्य स्वकीयाः विचाराः सन्ति," रोक् अल जजीरा इत्यस्मै अवदत् "यदि राष्ट्रपतिः एतां नीतिं इच्छति तर्हि चीनेन सह अस्माकं सम्बन्धः एषः एव। परन्तु सामान्यतया राष्ट्रपतिः दुतेर्ते इत्यस्य नीतिः अस्ति , यत्र वयं शक्नुमः तत्र विषयेषु प्रगतिः कुर्मः व्यापारे निवेशे च प्रगतिः करणीयः, तथा च एतादृशाः समस्याः पार्श्वे स्थापयन्तु, येषां समाधानं वयं अस्मिन् जीवने कर्तुं न शक्नुमः।" प्रतिवेदनानुसारं २०२३ तमे वर्षे एशियादेशे चीनस्य निवेशः ३७% वर्धितः, यस्य आधा भागः दक्षिणपूर्व एशियादेशं गतः। परन्तु निहोन् केइजाई शिम्बन् प्रतिवेदनानुसारं फिलिपिन्सदेशे चीनदेशात् नूतननिवेशः निर्माणपरियोजना वा सर्वथा न दृष्टा।

२९ तमे दिनाङ्के निक्केई एशिया इत्यस्य प्रतिवेदनानुसारं फिलिपिन्स्-देशस्य पूर्व-रक्षा-सचिवः वर्तमान-निदेशकः च बेस-रूपान्तरण-विकास-प्राधिकरणस्य (BCDA) डेल्फिन् लोरेन्जाना-इत्यनेन उक्तं यत् चीनेन पूर्व-अमेरिका-सैन्य-अड्ड-द्वयं सम्बद्धं मालवाहक-रेलमार्गं "निवृत्तम्" अस्ति परियोजनायां, फिलिपिन्सदेशः जापानं अमेरिकां च अस्य परियोजनायाः कृते ५० अरब फिलिपिन्स् पेसो (लगभग ६.२ अरब युआन्) मूल्यस्य धनं प्रदातुं याचते

समाचारानुसारं सुबिक्-क्लार्क् मालवाहकरेलपरियोजना फिलिपिन्स्-देशस्य प्रमुखमूलसंरचनायोजनायाः लुजोन् आर्थिकगलियारस्य भागः अस्ति । परन्तु यदा फिलिपिन्स्-देशः वाशिङ्गटन-नगरेण सह आर्थिक-रक्षा-सम्बन्धं गभीरं कर्तुं प्रयतते तदा अमेरिकी-राष्ट्रपतिः जो बाइडेन् पुनः निर्वाचन-अभियानात् निवृत्तः अस्ति, येन फिलिपिन्स्-देशे चिन्ता उत्पन्ना तेषां चिन्ता अस्ति यत् यदि पूर्वराष्ट्रपतिः ट्रम्पः नवम्बरमासस्य निर्वाचने विजयं प्राप्नोति तर्हि अमेरिकादेशः फिलिपिन्स्-देशस्य विषये स्वस्य स्थितिं परिवर्तयितुं शक्नोति। बीसीडीए आशास्ति यत् निर्वाचनपरिणामेन लुजोन् आर्थिकगलियारस्य निर्माणे प्रभावः न भविष्यति।

[फिलिपीन्से ग्लोबल टाइम्स् संवाददाता प्रशंसकप्रशंसकः ग्लोबल टाइम्स् संवाददाता गुओ युआण्डन चेन् शीन् लियू युपेङ्गः]