समाचारं

गाओ याण्डोङ्गः - कृत्रिमबुद्धेः युगे कानूनीदृष्ट्या आँकडासंप्रभुतायाः रक्षणं कुर्वन्तु

2024-07-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

अधुना एव माइक्रोसॉफ्ट-कार्यकारी सुलेमानः मन्यते यत् मानवजातेः उत्तमसेवायै कृत्रिमबुद्धि-प्रतिरूपं प्रशिक्षितुं अन्तर्जालस्य किमपि सामग्रीं स्क्रैप् करणं न्याय्यः उपयोगः अस्ति, प्रतिलिपिधर्मस्वामिने धनं दातुं वा प्रतिलिपिधर्मस्वामिनं सहमतिम् आग्रहयितुं वा आवश्यकता नास्ति . तस्य मतेन मुक्तजालस्य सामग्री "मुक्तसॉफ्टवेयर" अस्ति तथा च कोऽपि तस्याः प्रतिलिपिं कृत्वा निर्माणार्थं पुनरुत्पादनार्थं च उपयोक्तुं शक्नोति । माइक्रोसॉफ्ट-कार्यकारीणां एषा दृष्टिः, उपरिष्टात्, सार्वजनिकदत्तांशस्य उचितप्रयोगस्य विषयः अस्ति, परन्तु सारतः एतत् एल्गोरिदमिकशक्त्या दत्तांशसार्वभौमत्वस्य आव्हानं वर्तते

कृत्रिमबुद्धेः विकासः बौद्धिकसम्पत्त्याः अधिकारस्य रक्षणं च अन्तर्जालस्य सार्वजनिकदत्तांशस्य उपयोगः एआइ-प्रशिक्षणार्थं कर्तुं शक्यते, परन्तु प्रतिलिपिधर्मस्य उल्लङ्घनं कर्तुं न शक्यते एआइ-इत्यस्य व्यापकप्रयोगः मानवसमाजस्य विकासाय महत् मूल्यं धारयति, तस्य विकासं च अस्माभिः प्रोत्साहयित्वा उष्णतालीवादनीया इति न संशयः |. परन्तु तत्सह तस्य विकासप्रक्रिया बौद्धिकसम्पत्तिरक्षणव्यवस्थायाः अवहेलनां कर्तुं न शक्नोति । बृहत् एआइ मॉडल् प्रशिक्षितुं बहुमात्रायां दत्तांशं पोषयितुं आवश्यकं भवति, तेषु उच्चगुणवत्तायुक्तानि आँकडानि सर्वाणि मनुष्यैः निर्मिताः सन्ति । त्वक् गता चेत् कथं केशाः संलग्नाः भविष्यन्ति। कृत्रिमबुद्धेः आधारः "कृत्रिमः" अस्ति । यदि बौद्धिकसम्पत्तिरक्षणव्यवस्था नास्ति तर्हि उत्तमकार्यनिर्माणार्थं मानवानाम् प्रेरणा, संख्या च तीव्ररूपेण न्यूनीभवति, एआइ-विकासे च अनिवार्यतया बाधा भविष्यति स्पष्टतया अस्माभिः कृत्रिमबुद्धिविकासस्य आवश्यकतानां बौद्धिकसम्पत्तिरक्षणस्य आवश्यकतानां च सन्तुलनं करणीयम्। कृत्रिमबुद्धिविकासार्थं बौद्धिकसम्पत्तिसंरक्षणव्यवस्थायाः स्थापनस्य महत्त्वं न उपेक्षितुं शक्यते Microsoft कार्यकारीणां मतस्य सारः उद्यमानाम् उत्पादनव्ययस्य न्यूनीकरणाय वाणिज्यिकदृष्ट्या एकपक्षीयटिप्पणी अस्ति, तथा च प्रौद्योगिकीयस्य उपयोगस्य रक्षणम् अस्ति अन्येषां हितं लुण्ठयितुं लाभाः .

माइक्रोसॉफ्ट इत्यादयः एआइ-विशालकायः कृत्रिमबुद्धेः प्रशिक्षणार्थं विशालमात्रायां आँकडानां क्रॉलं कुर्वन्ति, यत् "उचितप्रयोगस्य" व्याप्तेः दूरं गच्छति । वस्तुतः व्यावसायिकप्रयोजनार्थं एआइ-माडल-प्रशिक्षणार्थं विशालमात्रायां आँकडानां क्रॉल-करणस्य व्यवहारः अधिकांशेषु देशेषु न्याय्य-उपयोगरूपेण स्वीकारः कठिनः अस्ति अमेरिकी प्रतिलिपिधर्मकायदे न्याय्यप्रयोगः प्रथमं "कार्यस्य उपयोगस्य उद्देश्यं लक्षणं च विचारणीयम्: किं तत् व्यावसायिकप्रकृत्या अस्ति वा अलाभकारीशिक्षणप्रयोजनार्थं वा" इति। एतदपि कारणं यत् न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​२०२३ तमे वर्षे ओपनएआइ-माइक्रोसॉफ्ट-योः विरुद्धं मुकदमा कृतः - प्रतिलिपिधर्मयुक्तानां वार्तालेखानां उपयोगेन एआइ-चैट्बोट्-प्रशिक्षणं विना अनुमतिः चीनस्य प्रतिलिपिधर्मकानूनस्य अन्तर्गतं प्रासंगिकव्यवहारः अपि न्याय्यप्रयोगः न मन्यते यत्र प्रतिलिपिधर्मस्वामिनः अनुमतिं विना तथा च प्रतिलिपिधर्मस्वामिने पारिश्रमिकस्य भुक्तिं विना कार्याणां उपयोगः स्पष्टतया निर्धारितः अस्ति मानकानि सन्ति: विशेषपरिस्थितौ निर्मिताः सन्ति, कार्यस्य सामान्यप्रयोगेन सह विग्रहं न कुर्वन्ति; न्यायपूर्णप्रयोगस्य कुञ्जी "विशेषपरिस्थितयः" निर्धारयितुं भवति । प्रतिलिपिधर्मकानूनस्य अनुच्छेदः २४, अनुच्छेदः १३ "उचितं उद्धरणं", "अपरिहार्यम्", "अल्पमात्रायां प्रतिलिपिकरणं" "लाभार्थं न" च "विशेषपरिस्थितयः" इति निर्धारयति स्पष्टतया माइक्रोसॉफ्ट-व्यापार-प्रथाः "विशेष-परिस्थितयः" इति न गणयितुं शक्यन्ते

अस्माकं देशः दत्तांशसार्वभौमत्वं धमकीकृत्य एल्गोरिदमिकशक्तितः सावधानः भवेत्। अन्तिमेषु वर्षेषु अमेरिकादेशे एआइ-क्षेत्रस्य तीव्रगत्या विकासः अभवत्, तस्य महत् तान्त्रिकलाभान् च अस्ति । माइक्रोसॉफ्ट-कार्यकारीणां मतं कृत्रिमबुद्धेः क्षेत्रे वर्तमानस्य दत्तांश-उपनिवेशवादस्य अपि प्रतिनिधित्वं करोति । केचन एआइ दिग्गजाः एल्गोरिदम्स् तथा कम्प्यूटिंग् शक्तिषु स्वस्य लाभस्य उपयोगं कृत्वा बृहत् एआइ मॉडल् प्रशिक्षितुं विशालमात्रायां वैश्विकदत्तांशं क्रॉल कुर्वन्ति, ततः प्रशिक्षितान् एआइ उत्पादान् अन्येभ्यः देशेभ्यः विक्रयन्ति नौकायानयुगं वा, औद्योगिकयुगं वा, द्वितीयविश्वयुद्धस्य अनन्तरं वा इतिहासे सर्वदा एतादृशाः परिस्थितयः सन्ति यत्र अन्यदेशानां संसाधनानाम् विभिन्नरीत्या लुण्ठनं कृतम् अस्ति कृत्रिमबुद्धेः युगे अस्मिन् शोषणपद्धत्या अन्यदेशेभ्यः विशालमात्रायां दत्तांशं निःशुल्कं प्राप्तुं शक्यते । अस्य नूतनप्रकारस्य दत्तांश-उल्लङ्घनस्य सम्मुखे अस्माकं देशः सक्रियरूपेण प्रतिक्रियां दातव्यः यत् सः दत्तांश-उपनिवेशः न भवेत् |

सर्वप्रथमं प्रौद्योगिकीशोषणं निवारयितुं सर्वोत्तमः उपायः प्रौद्योगिकीप्रतिकाराः एव । अन्तिमेषु वर्षेषु मम देशस्य कृत्रिमबुद्धि-उद्योगस्य तीव्रगत्या विकासः अभवत्, परन्तु अद्यापि सर्वेषु पक्षेषु प्रौद्योगिकी-विकासस्य गतिं त्वरयितुं, प्रौद्योगिकी-विकासं प्रवर्धयति इति कानूनी-व्यवस्थायां निरन्तरं सुधारं कर्तुं च आवश्यकता वर्तते |. अन्तिमेषु वर्षेषु यूरोपदेशेन क्रमशः सामान्यदत्तांशसंरक्षणविनियमः (GDPR) प्रवर्तते, एआइ-नियन्त्रणार्थं कृत्रिमबुद्धिकायदा च पारितः । परन्तु एतादृशः प्रबलः नियामकवादः यूरोपीय-अङ्कीय-उद्योगस्य विस्फोटं न कृतवान्, यदा तु अमेरिका-देशस्य शिथिल-विधानं, अङ्कीय-दिग्गजानां संरक्षणनीतिः च देशस्य कम्पनीभ्यः वैश्विक-अङ्कीय-लाभान् निरन्तरं लब्धुं साहाय्यं कृतवती अतः प्रथमं विकसितुं ततः नियमनं कर्तुं कृत्रिमबुद्धिविधायिका नीतिः सर्वथा प्रौद्योगिकी-लाभेषु निपुणतां प्राप्य एव अस्माकं देशः अमेरिकी-दत्तांश-आक्रमणस्य प्रतिकारं कर्तुं शक्नोति |.

द्वितीयं, आँकडा सार्वभौमता समानतायाः सक्रियरूपेण वकालतम् करणीयम्, आँकडा-चौविनिज्मस्य प्रतिरोधः करणीयः च। कृत्रिमबुद्धेः युगे देशानाम् सामान्यानि आवश्यकतानि सन्ति किन्तु मम देशे वैश्विक-आह्वानेन सह डिजिटल-सहमतिः प्रस्ताविता, सर्वेषां देशानाम् आँकडा-सार्वभौमत्वस्य रक्षणार्थं अन्तर्राष्ट्रीय-कानूनी-मान्यतानां समुच्चयस्य स्थापनां प्रवर्धनीया इति विषये एकीकृत-कार्याणि न करणीयाः | . कार्यान्वयनस्य मार्गे अस्माभिः मैत्रीपूर्णपरामर्शस्य सिद्धान्तस्य पालनम् करणीयम्, एतस्य अवधारणायाः वकालतम् करणीयम् यत् आँकडानां सार्वभौमव्याप्तिः अस्ति तथा च एल्गोरिदम्स् "बेल्ट् एण्ड् रोड्" तन्त्रस्य "मित्रवृत्ते" तथा च ब्रिक्स् सहकार्यतन्त्रे राष्ट्रियहितं सम्मिलितं करोति , तथा च सर्वेषां देशानाम् हितस्य अनुरूपं अन्तर्राष्ट्रीयव्यवस्थां स्थापयति, यथा आँकडा-मध्यस्थता न्यायालयः, अन्तर्राष्ट्रीय-डिजिटल-न्यायालयः च इत्यादयः संस्थाः एल्गोरिदमिक-शक्तिविषये सम्भाव्य-भविष्यत्-विवादानाम् कानूनी-तत्परतां कुर्वन्ति

दत्तांशः कोऽपि लघुः विषयः नास्ति, एल्गोरिदम्-विषये युद्धम् अपि राष्ट्रिय-शक्तेः स्पर्धा अस्ति । कृत्रिमबुद्धेः युगे अस्माभिः देशस्य भविष्यस्य विकासे ध्यानं दातव्यं नीतेः दृष्ट्या अस्माभिः सक्रियरूपेण कृत्रिमबुद्धिप्रौद्योगिक्याः विकासः करणीयः तथा च प्रौद्योगिकी-लाभैः सह कम्प्यूटिंग-शक्ति-प्रतियोगितायां विजयः करणीयः समावेशीत्वस्य विवेकपूर्णस्य च पर्यवेक्षणस्य तथा अन्तर्राष्ट्रीयस्य दृष्ट्या प्रौद्योगिकी-अनुकूल-कायदानानां प्रवर्तनं , आँकडा-संप्रभुता-समतावादस्य वकालतम्, तथा च आँकडा-विवाद-निराकरणाय अन्तर्राष्ट्रीय-संस्थायाः निर्माणम् विकासवादस्य पालनेन एव वयं दत्तांश-आधिपत्य-युगे राष्ट्रिय-कायाकल्पस्य मार्गे प्रवृत्ताः भवितुम् अर्हति | (लेखकः झेजियांग डिजिटल विकासः शासनं च शोधकेन्द्रे शोधकः अस्ति)