समाचारं

दलालीकार्यकारीणां प्रवीणतायाः परीक्षणार्थं मानकानां संशोधनं भविष्यति, यत्र वेतनव्यवस्था, परिमाणात्मकव्यापारः च समाविष्टाः पञ्च नवीनपरीक्षाबिन्दवः योजिताः भविष्यन्ति।

2024-07-28

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमियन न्यूज रिपोर्टर |

दलाली कार्यकारी प्रवीणतापरीक्षा नूतनानां आवश्यकतानां पूर्तिं करोति।

जिमियन न्यूजस्य संवाददातारः प्रतिभूतिसंस्थाभ्यः ज्ञातवन्तः यत् नूतनस्य "राष्ट्रस्य नवलेखानां" भावनां कार्यान्वितुं चीनस्य प्रतिभूतिसङ्घः अद्यतने वर्तमानस्य "वरिष्ठप्रबन्धकानां मूल्याङ्कनस्य परीक्षणस्य च परीक्षणरूपरेखायाः" समीक्षां कृतवती अस्ति प्रतिभूतिकम्पनयः" तथा "प्रतिभूतिकम्पनीनां अनुपालनप्रबन्धकानां स्तरस्य मूल्याङ्कनपरीक्षणाय परीक्षणरूपरेखा" इति । मसौदे संशोधनं कृत्वा टिप्पणीनां मसौदा निर्मितः, प्रतिभूतिसंस्थाभ्यः च मतं याच्यते। दलालीभिः अगस्तमासस्य द्वितीयदिनात् पूर्वं प्रतिक्रियाः सुझावः च दातव्याः।

चीनस्य प्रतिभूतिसङ्घेन उक्तं यत् प्रतिभूतिकम्पनीनां वरिष्ठप्रबन्धकानां पाठ्यक्रमः निगमशासनं, आन्तरिकनियन्त्रणं, जोखिमप्रबन्धनं, कर्तव्यनिष्पादनस्य आवश्यकताः तथा च संचालनस्य प्रबन्धनस्य च अन्येषु प्रासंगिकप्रणालीषु नियमेषु च केन्द्रितः अस्ति, यदा तु अनुपालनप्रबन्धकानां पाठ्यक्रमः कम्पनीयाः विषये केन्द्रितः अस्ति अनुपालनप्रबन्धनकार्यं गारण्टीं च, प्रत्येकं व्यावसायिकलिङ्कं, तथा च प्रत्येकं व्यावसायिकरेखानां कृते सारभूताः प्रक्रियात्मकाः च अनुपालनस्य आवश्यकताः। मुख्यसंशोधनेषु पञ्च पक्षाः सन्ति, मुख्यतया नवीनपरीक्षाबिन्दवः ।

संशोधितसामग्रीतः न्याय्यं चेत्, प्रतिभूतिसंस्थानां वरिष्ठप्रबन्धकानां कृते पाठ्यक्रमः निगमशासनं, आन्तरिकनियन्त्रणं, जोखिमप्रबन्धनं, कर्तव्यनिष्पादनस्य आवश्यकताः तथा च संचालनस्य प्रबन्धनस्य च कृते अन्येषु प्रासंगिकसंस्थागतनियमेषु केन्द्रितः अस्ति, यदा तु अनुपालनप्रबन्धकानां कृते पाठ्यक्रमः कम्पनीयाः अनुपालनप्रबन्धने केन्द्रितः अस्ति कार्याणि तथा गारण्टीः, विविधाः व्यावसायिकलिङ्काः, तथा च व्यावसायिकपङ्क्तयः कृते विविधाः सारभूताः प्रक्रियात्मकाः च अनुपालनस्य आवश्यकताः।

विशेषतः प्रथमं दलकेन्द्रीयसमितेः राज्यपरिषदः च प्रमुखनिर्णयव्यवस्थाः सक्रियरूपेण प्रसारयितुं, नूतनानां "नवराष्ट्रीयलेखानां" अन्यनीतिदस्तावेजानां च निपुणतायै आवश्यकताः योजिताः सन्ति, वरिष्ठकार्यकारी च सन्ति पूंजीविपण्यस्य राजनैतिकजनप्रधानप्रकृतेः विषये तेषां अवगमनं सुदृढं कर्तुं आग्रहः कृतः।

द्वितीयं "प्रथमश्रेणीनिवेशबैङ्कानां निवेशसंस्थानां च निर्माणं त्वरयितुं प्रतिभूतिकम्पनीनां सार्वजनिकनिधिनाञ्च पर्यवेक्षणस्य सुदृढीकरणस्य रायाः (परीक्षणम्)", "परिवेक्षणस्य सुदृढीकरणविषये विनियमाः सूचीबद्धप्रतिभूतिकम्पनयः", तथा च प्रतिभूतिकम्पनीनां पारिश्रमिकमार्गदर्शिकाः, द्वे अर्धसहायककम्पनीनां कृते प्रबन्धनविनियमानाम् इत्यादीनां प्रणालीनां नियमानाञ्च निर्गमनं वा पुनरीक्षणं वा रूपरेखाद्वये पूरकं कृतम् आसीत्।प्रतिभूतिकम्पनयः स्वस्य संस्थागतस्थानं सम्यक् कुर्वन्तु, सुधारं कुर्वन्तु निगमशासनं, आन्तरिकनियन्त्रणं जोखिमप्रबन्धनं च सुदृढं कर्तुं, कार्मिकप्रबन्धनं प्रोत्साहनं च सुदृढं कर्तुं, निवेशकसंरक्षणं भागधारकसंरक्षणं च स्थापयति सुधारयति च यथा रिटर्नतन्त्रं, सहायककम्पनीनां आन्तरिकनियन्त्रणं सुदृढं करणं, तथा च एकं सुदृढं क्षतिपूर्तिप्रणालीं स्थापयितुं वरिष्ठकार्यकारीणां मार्गदर्शनं करिष्यति समीचीनव्यापारसंकल्पनाः स्थापयन्तु।

तृतीयः सूचनासुरक्षा, जोखिमप्रबन्धन, आन्तरिकलेखापरीक्षा इत्यादिषु आवश्यकतासु सुधारः भवति, यत्र सद्यः एव विमोचिताः कार्यान्विताः च "प्रतिभूतिकम्पनी परिचालनजोखिमप्रबन्धनमार्गदर्शिकाः" अन्ये च नियमाः द्वयोः प्रकारयोः कार्यकारीणां परीक्षणव्याप्तिषु समाविष्टाः भवन्ति, तथा च समग्रतया वर्धयितुं शक्नुवन्ति प्रतिभूतिकम्पनीनां संजालस्य सूचनासुरक्षाप्रबन्धनस्य च आवश्यकताः प्रबन्धनदायित्वं, आपत्कालीनप्रतिक्रिया, निवेशकस्य व्यक्तिगतसूचनासंरक्षणं, तथैव परिचालनजोखिमप्रबन्धनं आन्तरिकलेखापरीक्षायाः आवश्यकताः इत्यादयः ज्ञानबिन्दवः, सूचनासुरक्षायाः जोखिमनिवारणस्य च विषये तेषां जागरूकतां वर्धयितुं वरिष्ठकार्यकारीणां मार्गदर्शनं कुर्वन्ति .

चतुर्थं कम्पनीयाः भागधारकाणां पूंजीयोगदानं, शेयरनिर्गमनं स्थानान्तरणं च, निदेशकानां, पर्यवेक्षकाणां, वरिष्ठप्रबन्धनस्य च निष्ठा-परिश्रमदायित्वं प्रतिबिम्बयति, कार्यान्वितस्य नूतनकम्पनीकानूनानुसारं द्वयोः रूपरेखायोः प्रासंगिकज्ञानबिन्दून् पूरकं सुधारणं च भवति , लघुमध्यमभागधारकाणां रक्षणं, सूचीकृतकम्पनीनां शासनं, कम्पनीनिर्गमनं च ।बन्धतथा पूंजीविपण्यसम्बद्धाः अन्ये नवीनकानूनसंशोधनाः।

पञ्चमम्, प्रतिभूतिकम्पनीनां अनुपालनप्रबन्धकानां कृते परीक्षणपाठ्यक्रमे प्रत्येकस्य व्यावसायिकरेखायाः नियमपरिवर्तनस्य आधारेण तत्सम्बद्धानि आवश्यकतानि अद्यतनं भवन्ति। "प्रतिभूतिदलालीव्यापारस्य प्रशासनार्थं उपायाः", "प्रतिभूति-भविष्यसंस्थानां निजीसंपत्तिप्रबन्धनव्यापारस्य प्रशासनार्थं उपायाः", "प्रतिभूतिबाजारे प्रोग्रामितव्यवहारस्य प्रशासनस्य नियमाः (परीक्षणम्)", "विनियमाः" इत्यस्य अनुसारं on the Administration of Securities Transaction Fees of Publicly Offered Securities Investment Funds" तथा अन्ये नियमाः गतवर्षात् जारीकृताः , प्रासंगिकज्ञानबिन्दून् योजयन्तु; उद्यम दिवालियापनकानूनम् इत्यादिभिः अनुपालनप्रबन्धनेन सह प्रत्यक्षतया सम्बद्धाः न सन्ति ज्ञानबिन्दवः विलोपयन्तु।

उद्योगस्य वरिष्ठाः अन्तःस्थजनाः जिमियन न्यूज इत्यस्मै अवदन् यत्, ""प्रतिभूतिकम्पनीनां वरिष्ठप्रबन्धकानां स्तरस्य मूल्याङ्कनस्य परीक्षणस्य च परीक्षणरूपरेखा" तथा च "प्रतिभूतिकम्पनीनां अनुपालनप्रबन्धकानां स्तरस्य मूल्याङ्कनपरीक्षणाय परीक्षणरूपरेखा" इति। प्रतिभूति उद्योगे वरिष्ठप्रबन्धकानां प्रबन्धकानां च गुणवत्तां सुधारयितुम् नियामकसंस्थानां महत्त्वं प्रकाशयति अनुपालनप्रबन्धकानां व्यावसायिककौशलस्य अत्यन्तं मूल्यं भवति।”.

"नव योजिताः परीक्षणबिन्दवः यथा वेतनप्रबन्धनम्, परिमाणात्मकव्यवहारः इत्यादयः सर्वे वरिष्ठकार्यकारीणां अनुपालनकर्मचारिणां च समग्रगुणवत्तायाः विपण्यस्य वर्धितां माङ्गं प्रतिबिम्बयन्ति। विशेषतः पूंजीबाजारस्य राजनैतिकजनप्रधानप्रकृतेः अवगमनं प्रकाशयति कार्यकारी पूंजीबाजारस्य महत्त्वं सामाजिकदायित्वं जोखिमनिवारणजागरूकता च सम्पूर्णस्य प्रतिभूति-उद्योगस्य प्रबन्धनस्तरं सुधारयितुम् अनुपालनजागरूकतां वर्धयितुं च अतीव महत्त्वपूर्णां भूमिकां निर्वहति” इति सः अवदत्।