समाचारं

इन्डोनेशियादेशस्य विद्युत्वाहनविपण्ये चीनदेशस्य, जापानीदेशस्य, कोरियादेशस्य च कारकम्पनयः सर्वे व्यापारस्य अवसरान् पश्यन्ति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[इण्डोनेशिया-दक्षिणकोरिया-देशयोः ग्लोबल-टाइम्स्-संवाददाता ली पेइसोङ्ग्, माङ्ग-जिउचेन्-ग्लोबल-टाइम्स्-सम्वादकः ली मेङ्गः, ली-हाओ च] सम्पादकस्य टिप्पणी: ११ दिवसीयः इन्डोनेशिया-अन्तर्राष्ट्रीय-वाहन-प्रदर्शनस्य आरम्भः १८ तमे दिनाङ्के अभवत् दक्षिणपूर्व एशिया, चीन, जापान, दक्षिणकोरियादेशानां वाहननिर्मातृभिः सर्वैः स्वस्य प्रतिस्पर्धात्मकतमानां विद्युत्वाहनानां मॉडलानां अनावरणं कृतम् अस्ति । थाई-विपण्ये चीनीयकार-कम्पनीनां "नवीन-ऊर्जा-आक्रामकं" पूर्वमेव अनुभूतानां बहवः जापानी-कोरिया-कार-ब्राण्ड्-समूहानां कृते इन्डोनेशिया-विपण्यं त्यक्तुं न शक्यते समृद्धानि निकेल-अयस्क-संसाधनाः, विशालाः उपभोक्तृसमूहाः च जापानी-कोरिया-कम्पनीभ्यः अवसरान् द्रष्टुं शक्नुवन्ति ।

जापानीकम्पनयः अद्यापि स्थानीयतया विद्युत्वाहनकारखानम् न स्थापितवन्तः

"निहोन् केइजाई शिम्बुन्" इत्यनेन २६ तमे दिनाङ्के उक्तं यत् विगत २० वर्षेषु आसियानव्यापारे जापानस्य भागः आर्धेन न्यूनीकृतः, चीनस्य भागः तु प्रायः त्रिगुणः अभवत् अधुना आसियानदेशेभ्यः न्यूनकार्बन-उद्योगाः अधिकाधिकं ध्यानं आकर्षितवन्तः नूतन-विकास-प्रतिरूपस्य अन्तर्गतं वर्षेषु जापानी-कम्पनीभिः अनेकक्षेत्रेषु सञ्चिताः लाभाः खतरे सन्ति यथा, दक्षिणपूर्व एशियायां जापानीकाराः सर्वदा उच्चं विपण्यभागं धारयन्ति, परन्तु अधुना चीनदेशे विद्युत्वाहनानि (EV) अधिकाधिकं लोकप्रियाः अभवन्

जापानस्य एशियाई आर्थिकसमाचारपत्रेण ज्ञापितं यत् इन्डोनेशियादेशस्य नूतनकारविपण्यस्य ९०% भागः जापानीकारब्राण्ड्-समूहः अस्ति, अस्मिन् इन्डोनेशिया-अन्तर्राष्ट्रीय-वाहनप्रदर्शने न्यूनातिन्यूनं १० चीनीयकार-ब्राण्ड्-संस्थाः प्रादुर्भूताः, येषु GAC Eon, Beijing Automotive Group इत्यादयः सन्ति, तेषु मुख्यतया इलेक्ट्रिक-काराः प्रदर्शिताः,... विक्रयः । जापानीकारकम्पनीभिः इन्डोनेशियादेशे प्रबलविरोधिनां प्रवर्तनं कृतम् इति समाचाराः मन्यन्ते । "निहोन् केइजाई शिम्बुन्" इति प्रतिवेदनानुसारं इन्डोनेशियादेशः सर्वदा जापानीकारनिर्मातृणां गृहाधारः एव अस्ति । सहायककम्पनीसहितं इन्डोनेशियादेशस्य वाहननिर्मातृसङ्घस्य आँकडानुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे इन्डोनेशियादेशस्य वाहनविक्रयणस्य ५०% अधिकं भागं टोयोटा इत्यस्य कृते अभवत्, यत्र होण्डा, मित्सुबिशी च क्रमशः द्वितीयं तृतीयं च स्थानं प्राप्तवन्तौ

इन्डोनेशियादेशे चीनीयकारकम्पनीनां विकासस्य विस्तारस्य च प्रतिक्रियारूपेण जापानीकारकम्पनीनां संकटस्य भावः वर्तते, ते नवीनतमसंकरवाहनैः इन्डोनेशियादेशस्य विपण्यां स्वस्य उपस्थितिं निर्वाहयितुं प्रयतन्ते। अस्मिन् वाहनप्रदर्शने टोयोटा-कम्पनी स्वस्य नवीनतमं प्रियस्-संकरं प्रदर्शितवती । जापानीकारकम्पनयः मन्यन्ते यत् संकरवाहनानि अद्यापि इन्डोनेशियादेशस्य उपभोक्तृभ्यः आकर्षकाणि सन्ति यतोहि स्थानीयचार्जिंगमूलसंरचना अद्यापि व्यापकं नास्ति । "निहोन् केइजाई शिम्बुन्" इति प्रतिवेदनानुसारं सम्प्रति इन्डोनेशियादेशे केवलं प्रायः १४०० चार्जिंगस्थानकानि सन्ति, नगरेभ्यः बहिः चार्जिंगस्थानकानि विशेषतया दुर्लभानि सन्ति सिङ्गापुर-नगरस्य शोध-संस्थायाः एनवायरनमेण्टल् इन्साइट्स्-संस्थायाः इन्डोनेशिया-देशे कृते सर्वेक्षणे ज्ञातं यत् ४२% जनाः अवदन् यत् "कतिचन चार्जिंग-स्थानकानि" विद्युत्-वाहनानां क्रयणं न कुर्वन्ति परन्तु अद्यापि जापानीकारकम्पनीनां विद्युत्वाहनविपण्ये दावस्य सम्भावना वर्तते । १७ दिनाङ्के होण्डा-संस्थायाः इन्डोनेशिया-देशस्य सहायककम्पनी होण्डा-विजन-मोटर-कम्पनी "e:N1" इति विद्युत्कारं विमोचितवती, ततः २०२५ तमे वर्षे इन्डोनेशियादेशे एतत् कारं प्रक्षेपणं भविष्यति इति प्रकटितवती

चीनी सामाजिकविज्ञानस्य अकादमीयाः एशिया-प्रशांत-वैश्विक-रणनीति-संस्थायाः शोधकर्त्ता जू लिपिङ्ग्-इत्यनेन ग्लोबल-टाइम्स्-पत्रिकायाः ​​समीपे उक्तं यत्, यथा यथा अर्थव्यवस्थायाः विकासः भवति तथा तथा मध्यमवर्गस्य आकारः निरन्तरं वर्धते वृद्धिः भवति, येन वाहनविपण्यस्य निरन्तरवृद्धिः गतिः प्राप्यते । अन्तिमेषु वर्षेषु इन्डोनेशियादेशे आधारभूतसंरचनानिर्माणे महती प्रगतिः अभवत्, येन वाहनविपण्यस्य विकासः अधिकं प्रवर्धितः । इन्डोनेशिया नूतन ऊर्जा-उद्योगस्य विकासं अपि सक्रियरूपेण प्रवर्धयति तथा च तत्र प्रचुराणि निकेल-संसाधनाः सन्ति, यस्य नूतन-ऊर्जा-वाहनानां कृते आवश्यकानां प्रमुखसामग्रीणां प्रसंस्करणं परिष्कारं च महत्त्वपूर्णाः तुलनात्मकाः लाभाः सन्ति एकत्र गृहीत्वा इन्डोनेशिया वैश्विककारकम्पनीनां मध्ये स्पर्धायाः केन्द्रं भवति ।

पूर्वं जापानी-वाहन-कम्पनीनां कार्यकारीणां कथनमस्ति यत् ते इन्डोनेशिया-देशे विद्युत्-वाहन-उत्पाद-पङ्क्ति-प्रक्षेपणं वर्धयिष्यन्ति, स्थानीय-उत्पादनस्य विषये च विचारं करिष्यन्ति इति परन्तु जापानी-वाहननिर्मातारः विद्युत्वाहननिर्माणं प्रति गन्तुं मन्दं कृतवन्तः, अद्यापि इन्डोनेशियादेशे विद्युत्वाहननिर्माणस्य आधारं न स्थापितवन्तः ।

कोरियादेशस्य कम्पनयः औद्योगिकशृङ्खलायाः उपरि अधः च परिनियोजनं कुर्वन्ति

इन्डोनेशियादेशस्य विद्युत्वाहनउद्योगशृङ्खलायां सावधानाः जापानीकारकम्पनीभिः सह तुलने कोरियादेशस्य कम्पनयः स्थानीयनवीनऊर्जावाहनउद्योगशृङ्खलायाः सर्वेषु पक्षेषु सशक्ततया प्रवेशं कुर्वन्ति।

दक्षिणकोरियादेशस्य "दैनिकव्यापार" इति पत्रिकायाः ​​२३ दिनाङ्के ज्ञापितस्य अनुसारं दक्षिणकोरियादेशस्य हुण्डाई मोटर इत्यनेन इन्डोनेशियायाः ऑटो शो इत्यस्य समये षट् स्थानीयनिजीचार्जिंग् कम्पनीभिः सह "हुण्डाई ईवी चार्जिंग एलायन्स्" इति संस्था स्थापिता अस्मिन् गठबन्धने भागं गृह्णन्ति स्थानीयकम्पनयः इन्डोनेशियादेशस्य ४२९ स्थानेषु प्रायः ७०० विद्युत्वाहनचार्जिंगमूलसंरचनानां संचालनं कुर्वन्ति, येषु इन्डोनेशियादेशस्य निजीविद्युत्वाहनचार्जिंगसुविधानां अधिकांशः भागः अस्ति गठबन्धनस्य विचारः अस्ति यत् उभयदेशानां कम्पनीभिः बैटरीतः वाहननिर्माणपर्यन्तं मूल्यशृङ्खलायां चार्जिंगसुविधाः इत्यादीनां विद्युत्वाहनपारिस्थितिकीतन्त्रं युगपत् आलिंगयन्तु।

प्रतिवेदनानुसारं, संघस्य स्थापनायाः अनन्तरं, ये ग्राहकाः इन्डोनेशियादेशे कोरिया-ब्राण्ड्-विद्युत्-वाहनानि क्रियन्ते, तेषां प्रत्येकस्य कम्पनीयाः आवेदनसदस्यतायाः निपटन-विधिना च पृथक् पृथक् पञ्जीकरणस्य आवश्यकता न भविष्यति, तथा च "माय हुण्डाई"-अनुप्रयोगस्य माध्यमेन चार्जिंग-सुविधानां उपयोगं कर्तुं शक्नुवन्ति वैश्विकवाहननिर्मातृषु हुण्डाई मोटरः प्रथमः इन्डोनेशियादेशे एतादृशं चार्जिंगसङ्घं निर्माति । हुण्डाई मोटर् इत्यनेन एकवर्षपर्यन्तं प्रतिमासं ५० किलोवाट् घण्टानां निःशुल्कचार्जिंग् इत्यनेन सह "ईवी चार्जिंग् सेवा" इति क्रियाकलापः अपि आरब्धः अस्ति । तस्मिन् एव काले वयं निःशुल्कं मन्दचार्जरं प्रदामः, आधारभूतसंरचनानिवेशं सुदृढं कर्तुं स्थानीयबृहत् शॉपिंग मॉलेषु अति-उच्चगति-चार्जिंग-सुविधाः च संचालयामः |.

कोरियादेशस्य कम्पनयः अपि औद्योगिकशृङ्खलायाः उपरि सक्रियरूपेण नियोजयन्ति । निकेलः विद्युत्वाहनस्य बैटरी-उत्पादनार्थं प्रमुखा सामग्री अस्ति . इन्डोनेशियादेशस्य लक्ष्यं अस्ति यत् २०२५ तमे वर्षे कुलघरेलुकारविक्रयस्य २०% भागं विद्युत्वाहनानां कृते भवतु, २०३० तमे वर्षे च स्वदेशीयरूपेण ६,००,००० विद्युत्वाहनानां उत्पादनं करणीयम्

जुलैमासस्य आरम्भे इन्डोनेशिया-दक्षिणपूर्व-एशिया-देशयोः प्रथमः विद्युत्-बैटरी-कारखानः दक्षिणकोरिया-देशस्य हुण्डाई-मोटर-एलजी-एनर्जी-योः संयुक्तरूपेण निर्मितः, आधिकारिकतया इन्डोनेशिया-देशस्य पश्चिमजावा-प्रान्ते कार्यान्वितः अस्य संयंत्रस्य वार्षिकं उत्पादनक्षमता १० गीगावाट् घण्टाः अस्ति, तत्र १५०,००० विद्युत्वाहनानां बैटरी प्रदातुं शक्यते । दक्षिणकोरियादेशस्य स्थानीयहुण्डाईमोटरकारखानेन सह "विशुद्धरूपेण इन्डोनेशियादेशे निर्मितम्" विद्युत्-एसयूवी-इत्येतत् प्रक्षेपणार्थं कारखानम् एकं सहायकप्रणालीं निर्मास्यति इति कथ्यते इन्डोनेशियादेशस्य राष्ट्रपतिः जोको इत्यनेन उक्तं यत् इन्डोनेशिया वैश्विकविद्युत्वाहनप्रदायशृङ्खलायां प्रमुखः खिलाडी भविष्यति। इन्डोनेशिया-सर्वकारस्य अधिकारिणः अवदन् यत् एतत् कारखानम् इन्डोनेशिया-देशस्य प्रथमः दक्षिणपूर्व-एशिया-देशः भवितुम् साहाय्यं करिष्यति यत्र विद्युत्-वाहनानां कृते पूर्ण-पारिस्थितिकी-तन्त्रम् अस्ति ।

दक्षिणकोरियादेशस्य हुण्डाई-एलजी-कम्पनी च इन्डोनेशियादेशे सम्पूर्णं विद्युत्वाहन-उद्योगशृङ्खलां निर्मातुं ११ अरब-अमेरिकीय-डॉलर्-निवेशं कर्तुं योजनां करोति इति कथ्यते । हुण्डाई मोटरस्य अध्यक्षः चुङ्ग यूई-सुन् इत्यनेन उक्तं यत् सः इन्डोनेशियादेशस्य समृद्धनिकेल-लोह-आदिखनिजसम्पदां उपरि अवलम्ब्य कोटिस्तरीयं इन्डोनेशिया-विद्युत्-वाहन-विपण्यं निर्मास्यति तथा च सम्पूर्ण-दक्षिण-पूर्व-एशिया-विद्युत्-वाहन-बाजारस्य कृते एकं मानदण्डं निर्धारयिष्यति। सम्प्रति कारखानस्य द्वितीयचरणस्य सज्जता अस्ति, यत्र २ अरब अमेरिकीडॉलरस्य अतिरिक्तनिवेशः, विद्यमानक्षमतायाः २ गुणा अथवा २० GWh अतिरिक्तवार्षिकनिर्माणक्षमता च अस्ति विश्लेषकाः मन्यन्ते यत् दक्षिणकोरियादेशः दक्षिणपूर्व एशियायां इन्डोनेशियादेशं स्वस्य विद्युत्वाहननिर्माणकेन्द्रं कृतवान्, यस्य वार्षिकं उत्पादनक्षमता २५०,००० वाहनानां यावत् भवति

विशेषज्ञः - चीनदेशस्य कम्पनीभिः प्रतिस्पर्धायां सुधारं कर्तुं मिलित्वा कार्यं कर्तव्यम्

अन्तिमेषु वर्षेषु अधिकाधिकाः चीनीयविद्युत्वाहननिर्मातारः स्वस्य प्रमुखपदार्थानाम् इन्डोनेशियायाः विपण्यां प्रक्षेपणं कृतवन्तः, येन स्थानीयनिर्माणपङ्क्तौ बृहत्निवेशः त्यक्तः इन्डोनेशियायाः जालपुटे बेरिटासातु इत्यस्य अनुसारं “इन्डोनेशियादेशे चीनदेशस्य विद्युत्वाहनानि अधिकाधिकं लोकप्रियाः भवन्ति इति सर्वेक्षणेन ज्ञातं यत् ६६% उपभोक्तृणां तेषां प्रति सकारात्मकं दृष्टिकोणं वर्तते मुख्यकारणं चीनीयविद्युत्वाहनानि किफायतीनि सन्ति, नवीनकार्यं च भवति अधिकं आरामदायकाः सन्ति।

इन्डोनेशियायाः विपण्यां प्रविश्य तत्र कारखानस्य निर्माणं कृत्वा प्रथमा चीनीयकारकम्पनी इति नाम्ना SAIC-GM-Wuling इत्यनेन इन्डोनेशियादेशस्य नूतन ऊर्जावाहनविपण्ये शीर्षस्थानं प्राप्तम्। इन्डोनेशियादेशे वुलिंगस्य विपण्यप्रबन्धकः ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् २०१५ तमे वर्षे एव वुलिंग् इत्यनेन १६ घरेलु-अपस्ट्रीम-पार्ट्स्-आपूर्तिकर्तृभिः सह मिलित्वा इन्डोनेशिया-देशं गन्तुं समूहः निर्मितः, एक-अर्ब-अमेरिकीय-डॉलर्-निवेशः कृतः, केवलं वर्षद्वये एव वाहन-निर्माण-सुविधा स्थापिता च कारखानानि, पार्ट्स् पार्क् च, तथैव १२०,००० पूर्णवाहनानां वार्षिकं उत्पादनक्षमतायुक्तः उत्पादनमूलः । सम्प्रति अस्य प्रायः १५० विक्रय-सेवा-विक्रय-स्थानानि सन्ति । २०२४ तमस्य वर्षस्य जनवरीतः जूनमासपर्यन्तं वुलिंग् इत्यनेन कुलम् ११,४४७ वाहनानि विक्रीताः, येषु ५,९६९ नूतनानि ऊर्जावाहनानि अपि सन्ति ।

२०२४ तमस्य वर्षस्य उत्तरार्धे इन्डोनेशियादेशः अपि स्थानीयतया स्थापनीयस्य अधिकानि चीनीयविद्युत्वाहननिर्माणक्षमतायाः स्वागतं करिष्यति । अस्मिन् वर्षे जनवरीमासे BYD इत्यादयः पञ्च चीनदेशस्य वाहननिर्मातारः इन्डोनेशियादेशस्य यात्रीकारविपण्ये प्रविष्टाः । ग्लोबल टाइम्स् इति पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् पश्चिमजावाप्रान्ते १.०८ वर्गकिलोमीटर् भूमिभागे BYD एकबिलियन अमेरिकीडॉलर् मूल्यस्य कारखानम् निर्मास्यति। अगस्तमासे अस्य कारखानस्य निर्माणं आरभ्यते, २०२६ तमस्य वर्षस्य जनवरीमासे च कार्यं प्रारभ्यते इति अपेक्षा अस्ति । तदतिरिक्तं नेझा आटोमोबाइल इत्यादयः नूतनाः घरेलुकारनिर्माणबलाः अपि इन्डोनेशियादेशे उत्पादनं आरभन्ते ।

चीनसोसाइटी आफ् ऑटोमोटिव् इन्जिनियर्स् इत्यस्य मानदाध्यक्षः फू युवु इत्यनेन ग्लोबल टाइम्स् इति पत्रिकायाः ​​संवाददात्रे उक्तं यत् चीनस्य वाहन-उद्योगस्य कृते आसियान-देशं प्रति विदेशेषु विस्तारं कर्तुं महत्त्वपूर्णा अन्तर्राष्ट्रीय-बाजार-रणनीतिः अस्ति। पूर्वं अस्मिन् विपण्ये मुख्यतया जापानी-कोरिया-देशयोः काराः आसन् । परन्तु चीनस्य वाहन-उद्योगस्य तीव्र-विकासेन, विशेषतः नूतन-ऊर्जा-वाहनानां क्षेत्रे प्रगतेः च कारणेन अस्माकं अन्तर्राष्ट्रीयकरणस्य गतिः महतीं त्वरिता अभवत्, अतः अस्माभिः विपण्यं जितुम् उत्तम-उत्पाद-सेवा-ब्राण्ड्-शक्तिः च अवलम्बितव्या |.

अधुना दक्षिणपूर्व एशियायाः विपण्यां चीनदेशस्य बहवः कारकम्पनयः मूल्याक्रमणं कृतवन्तः, येन केचन विवादाः उत्पन्नाः । केचन थाई-माध्यमाः चीनदेशस्य कारकम्पनयः थाईलैण्ड्देशे मूल्ययुद्धं आरब्धवन्तः इति ज्ञापयन्ति, तस्य प्रवृत्तिः च अधिका तीव्रा भवति । चीनदेशस्य बहवः नूतनाः ऊर्जावाहनानि गतवर्षे प्रक्षेपणात् आरभ्य अनेकानि मूल्यकटाहानि अनुभवन्ति, तथा च तेषां प्रारम्भिकविक्रयमूल्यानां अपेक्षया पूर्वमेव २०% अधिकं सस्ताः सन्ति केचन कारकम्पनयः सीमितसमये ग्रीष्मकालीनकारक्रयणस्य नगदछूटं प्रारब्धवन्तः एतेन केचन उपभोक्तारः ये पूर्वमेव कारं क्रीतवन्तः तेषां विश्वासः अभवत् यत् तेषां "मूल्येन पृष्ठच्छेदः" कृतः अस्ति तथा च तेषां कारऋणं परिशोधयितुं नकारयन्ति, येन चीनदेशे नूतनानां ऊर्जावाहनानां समग्रऋणव्याजदरे वृद्धिः अभवत्

"अन्तर्राष्ट्रीयविपण्ये चीनीयकारानाम् प्रतिबिम्बं प्रतिस्पर्धां च वर्धयितुं सर्वैः विदेशेषु कारकम्पनीभिः मिलित्वा कार्यं कर्तव्यम्। एकस्मिन् एव विपण्ये चीनीयकारकम्पनयः दुष्टप्रतिस्पर्धां परिहरन्ति, येन न केवलं ब्राण्डप्रतिबिम्बस्य क्षतिः भविष्यति, अपितु विकासः अपि प्रभावितः भवितुम् अर्हति of the Chinese auto industry. विलम्बेन आगच्छन्तः इति नाम्ना चीनीयकारकम्पनीनां औद्योगिक-अन्तर्राष्ट्रीयीकरणस्य तुल्यकालिकः अल्पः समयः भवति, तेषां ब्राण्ड्-जागरूकतायाः, विपण्य-प्रभावस्य च सुधारस्य आवश्यकता वर्तते ।

फू युवु इत्यनेन पत्रकारैः उक्तं यत् एशियादेशे विपण्यस्य अन्वेषणकाले जापानी-कोरिया-कार-कम्पनीनां केचन प्रथाः चीनीय-कम्पनीभ्यः शिक्षितुं योग्याः सन्ति। यथा - यदा टोयोटा इत्यादयः जापानीकारकम्पनयः चीनीयविपण्यं प्रविष्टवन्तः तदा ते प्रशिक्षणकेन्द्राणि अन्यपद्धतीश्च स्थापयित्वा निगमसंस्कृतेः निर्यातं कृतवन्तः । चीनीयकम्पनीभिः न केवलं स्थानीयसांस्कृतिकरीतिरिवाजानां अध्ययनं करणीयम्, अपितु सामाजिकदायित्वं स्वीकृत्य स्थानीयग्राहकानाम् आवश्यकतानुसारं अनुकूलनं करणीयम्।