समाचारं

अमेरिकीमाध्यमाः : चीनदेशः अमेरिकादेशस्य अपेक्षया एआइ-प्रौद्योगिकीम् अधिकं साझां कर्तुं इच्छति

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​लेखः जुलै-मासस्य २४ दिनाङ्के, मूलशीर्षकः : कृत्रिमबुद्धेः क्षेत्रे चीनदेशः अमेरिका-देशेन सह अन्तरं संकुचितं कुर्वन् अस्ति अस्मिन् मासे शङ्घाईनगरे विश्वकृत्रिमबुद्धिसम्मेलने स्टार्टअपसंस्थापकः Qu Dongqi इत्यनेन अद्यतनं विडियो ऑनलाइन दर्शितम्: एकस्याः महिलायाः पुरातनः फोटो यः द्वयोः बालकयोः नेतृत्वं करोति ततः, तत् फोटो जीवन्तं जातम् इव आसीत्, सा महिला लघुबालद्वयं स्वबाहुयुग्मे धारयति स्म, बालकाः च आश्चर्येन स्मितं कृतवन्तः। चीनीय-अन्तर्जाल-कम्पनी कुआइशौ इत्यस्य कृत्रिम-बुद्धि-प्रौद्योगिक्याः (AI) प्रौद्योगिक्याः उपयोगेन एतत् भिडियो निर्मितम् । एतत् अमेरिकी-स्टार्टअप-संस्थायाः OpenAI-इत्यनेन अस्मिन् वर्षे प्रारब्धस्य विडियो-जनरेटर्-सोरा-इत्यस्य स्मरणं जनयति । परन्तु सोरा इत्यस्य विपरीतम् अयं सर्वेषां कृते उद्घाटितः अस्ति । "मम केचन अमेरिकनमित्राः अद्यापि सोरा इत्यस्य उपयोगं कर्तुं न शक्नुवन्ति, अत्र अस्माकं कृते उत्तमः समाधानः अस्ति" इति क्यू अवदत् ।

एआइ विकासे अमेरिकादेशस्य प्रथमगतिलाभः अस्ति, परन्तु चीनदेशः तत् गृह्णाति । अन्तिमेषु सप्ताहेषु चीनदेशस्य अनेकाः कम्पनयः एआइ-प्रौद्योगिकीम् विमोचितवन्तः यत् अमेरिकी-प्रमुख-प्रणालीनां प्रतिस्पर्धां करोति । एतानि प्रौद्योगिकीनि विश्वस्य अनेके उपभोक्तृभिः, उद्यमैः, ISV-संस्थाभिः च उपयुज्यन्ते । अनेकाः अमेरिकनकम्पनयः चिन्तिताः सन्ति यत् कृत्रिमबुद्धिप्रौद्योगिक्याः कारणात् मिथ्यासूचनायाः प्रसारः त्वरितः भविष्यति अथवा अन्यहानिः भविष्यति चीनीयकम्पनयः उपभोक्तृभ्यः स्वप्रौद्योगिकीम् उद्घाटयितुं अधिकं इच्छुकाः सन्ति तथा च अन्यकम्पनीभिः सॉफ्टवेयरविकासकैः सह अपि अन्तर्निहितं सॉफ्टवेयरसङ्केतं साझां कर्तुं इच्छन्ति।

सङ्गणकसङ्केतस्य साझाकरणस्य एषः मार्गः, यः मुक्तस्रोतः इति प्रसिद्धः, अन्येषां कृते समानप्रौद्योगिक्याः उपयोगेन स्वस्य उत्पादानाम् निर्माणं, विमोचनं च शीघ्रतरं कर्तुं शक्नोति । सङ्गणकसॉफ्टवेयरस्य, अन्तर्जालस्य, अधुना एआइ-इत्यस्य च विकासस्य आधारशिला मुक्तता सर्वदा एव अस्ति । मुक्तस्रोतस्य पृष्ठतः विचारः अस्ति यत् यदा सङ्गणकसङ्केतः केनापि निरीक्षणाय, उपयोगाय, सुधाराय च स्वतन्त्रः भवति तदा प्रौद्योगिकी शीघ्रं उन्नता भवति । यथा यथा एआइ-प्रौद्योगिक्याः विकासः निरन्तरं भवति तथा तथा चीनस्य दृष्टिकोणस्य महत् प्रभावः भवितुम् अर्हति । एषा प्रौद्योगिकी उत्पादकतायां सुधारं कर्तुं, भविष्यस्य नवीनतां चालयितुं, इत्यादीनि च अधिकं कर्तुं शक्नोति ।

२०२२ तमे वर्षे ओपनएआइ इत्यनेन ऑनलाइन-चैट्-रोबोट् ChatGPT इति विमोचितम्, येन एआइ-उन्मादः आरब्धः । तस्मिन् समये चीनदेशस्य कृते ओपनएआइ इत्यादिभिः अमेरिकनकम्पनीभिः सह स्पर्धा कर्तुं कठिनम् आसीत् । परन्तु चीनीयकम्पनीनां प्रगतिः त्वरिता भवति। चीनीयप्रौद्योगिकीकम्पनीनां एकदर्जनाधिकाः विशेषज्ञाः शोधकर्तारः च अवदन् यत् चीनस्य एआइ इत्यस्य विकासस्य मुख्यकारणं मुक्तस्रोतप्रौद्योगिकी अस्ति, तथा च मुक्तस्रोतप्रौद्योगिक्याः चीनस्य अग्रणीस्थानं प्राप्तुं अवसरः अस्ति इति। न सुकरम्। एआइ-संशोधनस्य विषये अमेरिकादेशः अग्रणीः अस्ति । व्हाइट हाउस् इत्यनेन चीनीयकम्पनयः एआइ-निर्माणार्थं महत्त्वपूर्णानां शक्तिशालिनां चिप्स्-इत्यस्य उपयोगं निवारयितुं प्रयतन्ते, अन्ये तु मुक्तस्रोत-प्रौद्योगिक्याः विकासं सीमितं कर्तुं प्रयतन्ते चीनस्य टेक् उद्योगे बहवः मन्यन्ते यत्, प्रतिबन्धानां अभावेऽपि चीनदेशः महत्त्वपूर्णं लाभं प्राप्तुं शक्नोति यदि अमेरिकी नियामकाः अमेरिकी मुक्तस्रोतपरियोजनानां प्रगतिम् अवरुद्धयन्ति। यदि सर्वोत्तमः मुक्तस्रोतप्रौद्योगिकी चीनदेशात् आगच्छति तर्हि अमेरिकनविकासकाः चीनीयप्रौद्योगिक्याः उपरि स्वप्रणालीं निर्माय अन्ते भवितुम् अर्हन्ति । मुक्तस्रोतमाडलपुस्तकालयकम्पन्योः हग्गिंग् फेस् इत्यस्य मुख्यकार्यकारी क्लेमेण्ट् डी लैङ्गे इत्यनेन उक्तं यत् अमेरिकादेशेन कम्पनीनां शोधकर्तृणां च सहकार्यं कृत्वा एआइ-क्षेत्रे अग्रणीस्थानं स्थापितं, "चीनदेशः अपि तथैव कर्तुं शक्नोति इव दृश्यते

केचन चिन्तयन्ति यत् चीनदेशः अधिकाधिकशक्तिशालिनः प्रौद्योगिक्याः निर्माणार्थं आवश्यकानि चिप्स् सञ्चयितुं संघर्षं करिष्यति। परन्तु एतेन चीनीयकम्पनयः अमेरिकीव्यवस्थायाः सह स्पर्धां कर्तुं शक्नुवन्ति शक्तिशालिनः नूतनाः प्रौद्योगिकीः विकसितुं न बाध्यन्ते । एआइ-प्रणालीषु बहु संसाधनानाम् आवश्यकता भवति: प्रतिभा, आँकडा, कम्प्यूटिंग्-शक्तिः च । अत्याधुनिक एआइ प्रौद्योगिकी निःशुल्कं प्रदातुं चीनस्य टेक् दिग्गजाः देशस्य समग्रप्रौद्योगिकीप्रगतेः योगदानं दातुं स्वस्य इच्छां प्रदर्शितवन्तः। स्वातन्त्र्यस्य लक्ष्यं प्राप्तुं टेक् उद्योगस्य शक्तिः लाभः च उपयुज्यते इति बीजिंग-नगरस्य कथनम् अस्ति । (लेखिका मेगन टोबिन् इत्याख्यः, किआओ हेङ्ग इत्यनेन अनुवादितः)