समाचारं

अमेरिकादेशे राजदूतः ज़ी फेङ्गः - युक्रेन-संकटः चीन-अमेरिका-देशयोः मध्ये विषयः नास्ति, न च भवितुमर्हति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशे चीनदेशस्य दूतावासस्य जालपुटस्य अनुसारं २०२४ तमस्य वर्षस्य जुलैमासस्य २५ दिनाङ्के सायंकाले चीनदेशस्य जनमुक्तिसेनायाः स्थापनायाः ९७ वर्षाणि पूर्णानि इति आयोजयितुं अमेरिकादेशे चीनदेशस्य दूतावासेन स्वागतसत्कारः कृतः अस्मिन् कार्यक्रमे राजदूतः ज़ी फेङ्गः तस्य पत्नी च, मन्त्री जिंग् क्वान्, रक्षा-अटैचे लियू झान्, अमेरिकी-सर्वकारस्य सैन्य-अधिकारिणः, सर्वेषां वर्गानां मित्रवतः जनाः, अमेरिका-देशस्य विभिन्नदेशानां दूताः, सैन्य-अटैचः च सन्ति , विदेशेषु चीनदेशीयाः तथा अमेरिकादेशे चीनीयसंस्थानां प्रतिनिधिः। ज़ी फेङ्गस्य भाषणस्य पूर्णः पाठः यथा अस्ति ।

शान्तिघातं क्रैक कृत्वा शान्तिलाभांशं विस्तारयन्तु - चीनीयजनमुक्तिसेनायाः स्थापनायाः ९७ वर्षाणि पूर्णानि इति स्वागतसमारोहे राजदूतस्य ज़ी फेङ्गस्य भाषणम्

माननीय अतिथयः, २.

महोदयाः, महोदयाः, मित्राणि : १.

शुभसन्ध्या! चीनीजनमुक्तिसेनायाः स्थापनायाः ९७ वर्षाणि पूर्णानि आयोजयितुं चीनदूतावासे स्वागतम्। अत्र अहं जनमुक्तिसेनायाः अवकाशदिवसस्य अभिवादनं कर्तुम् इच्छामि तथा च चीन-अमेरिका-सम्बन्धानां चीन-राष्ट्ररक्षाकारणानां च चिन्तां कुर्वन्तः मित्राणि हृदयेन धन्यवादं प्रकटयितुं इच्छामि!

विगत ९७ वर्षेषु चीनस्य साम्यवादीदलस्य नेतृत्वे जनसेना न केवलं चीनीयजनस्य मुक्तिं सुखं च, चीनराष्ट्रस्य स्वातन्त्र्यं कायाकल्पं च अन्विषत्, अपितु अन्तर्राष्ट्रीयसमुदायस्य कृते सहकार्यं शान्तिं च अन्विषत् न केवलं राष्ट्रियसार्वभौमत्वस्य, सुरक्षायाः, विकासहितस्य च रक्षणार्थं इस्पातं भवति महाप्राचीरः चीनीयजनानाम् हृदयेषु "सर्वतोऽपि प्रियः व्यक्तिः" अस्ति, शान्तिस्य, न्यायस्य, सभ्यतायाः च प्रतिध्वनितशिक्षकः अभवत्, मेरुदण्डः च अस्ति विश्वशान्तिं शान्तिं च निर्वाहयितुम्।

अद्यतनं जगत् अशान्तिस्य परिवर्तनस्य च नूतनं कालखण्डं प्रविष्टवती अस्ति शान्तिघातं दारयितुं अन्तर्राष्ट्रीयसमुदायस्य कार्यं तस्मादपि कठिनं भवति शान्तिलाभांशं निरन्तरं कर्तुं कार्यम् अस्ति The cries growed louder. शान्तिः वा युद्धं वा, समृद्धिः वा मन्दता वा, एकतायाः वा सम्मुखीकरणस्य ऐतिहासिकविकल्पानां सम्मुखीभूय चीनदेशः शान्तिस्य, संवादस्य, सहकार्यस्य च पक्षे दृढतया तिष्ठति, विश्वशान्तिस्य स्थिरलंगरस्य, अन्तर्राष्ट्रीयसुरक्षायाः सकारात्मकशक्तिः, तथा च... शान्तिं निर्वाहयितुम् एकः कार्यकर्ता।

शान्तिपूर्णविकासस्य अनुसरणं कुर्वन् चीनदेशः अशांतविश्वस्य स्थिरतां योजयति। शान्तिः, सद्भावः, सौहार्दः च एतादृशाः अवधारणाः सन्ति, येषां उत्तराधिकारः चीनराष्ट्रस्य बहुमूल्यं भवति, वैरस्यं मैत्रीरूपेण परिणमयति इत्यादयः अवधारणाः पीढीतः पीढीं यावत् प्रचलन्ति ६०० वर्षाणाम् अधिककालपूर्वं झेङ्ग् हे विश्वस्य सर्वाधिकशक्तिशालिनः बेडानां नेतृत्वं सप्तयात्रासु कृतवान्, एकइञ्च् अपि भूमिं न गृहीत्वा ३० अधिकानि देशानि अपि भ्रमितवान् ७० वर्षपूर्वं चीनदेशस्य नेतारः भारतेन म्यान्मारेन च सह मिलित्वा संविधाने निहितानाम् शान्तिपूर्णसहजीवनस्य पञ्चसिद्धान्तानां वकालतम् अकरोत् । ६० वर्षपूर्वं यस्मिन् दिने चीनदेशेन प्रथमः परमाणुबम्बः सफलतया विस्फोटितः तस्मिन् दिने सः गम्भीरतापूर्वकं घोषितवान् यत् सः कदापि कस्मिन् अपि परिस्थितौ प्रथमः तस्य उपयोगं न करिष्यति इतिपरमाणुशस्त्रम् , न बहुकालपूर्वम् अपि प्रस्तावितं यत् पञ्च परमाणुशस्त्रधारिणः राज्याः "परमाणुशस्त्रस्य परस्परं प्रथमप्रयोगः न करणीयः" इति सन्धिं कुर्वन्तु अथवा राजनैतिकवक्तव्यं निर्गन्तुं शक्नुवन्ति चीनगणराज्यस्य स्थापनायाः अनन्तरं चीनदेशेन कदापि युद्धस्य आरम्भः न कृतः । चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः सद्यः सफलतया आयोजिते तृतीयपूर्णसत्रे अस्माभिः अस्माकं विदेशकार्य्ये शान्तिस्य स्वतन्त्रविदेशनीतिः दृढतया अनुसरणीया इति बोधितम्। चीनदेशः पूर्वं औपनिवेशिकलुण्ठनस्य पुरातनमार्गं न अनुसृतवान्, भविष्ये च यदा सशक्तः देशः सशक्तः भविष्यति तदा आधिपत्यं अन्वेष्टुं कुटिलमार्गं न अनुसरिष्यति।

साधारणसुरक्षां याचमानः चीनदेशः सुरक्षासमस्यानां चीनीयसमाधानं योगदानं ददाति । अनन्तसुरक्षाचुनौत्यस्य सम्मुखे अनन्यसुरक्षायाः अथवा निरपेक्षसुरक्षायाः अनुसरणं कार्यं न करिष्यति दबावः प्रतिबन्धाः च केवलं टकरावस्य वृद्धिं जनयिष्यन्ति सैन्यसमूहानां शिबिराणां च मध्ये सम्मुखीकरणस्य भविष्यं सर्वथा नास्ति। राष्ट्रपतिः शी जिनपिङ्गः वैश्विकसुरक्षापरिकल्पनायाः गम्भीरतापूर्वकं प्रस्तावम् अकरोत्, साधारणस्य, व्यापकस्य, सहकारीस्य, स्थायिसुरक्षायाः अवधारणायाः पालनम् अकरोत्, तथा च, सम्मुखीकरणस्य अपेक्षया संवादस्य, गठबन्धनस्य अपेक्षया साझेदारीस्य, शून्यस्य अपेक्षया विजय-विजयस्य च नूतनसुरक्षामार्गं प्रारब्धवान् योग। विगतवर्षद्वये चीनदेशेन वैश्विकसुरक्षापरिकल्पनायाः विषये एकं अवधारणादस्तावेजं प्रकाशितम्, यत्र संयुक्तराष्ट्रसङ्घस्य भूमिकायाः ​​समर्थनं, अप्रसारः, जैवसुरक्षा, कृत्रिमबुद्धिः इत्यादीनां २० तः अधिकानां प्रमुखसहकार्यनिर्देशानां प्रस्तावः कृतः अस्ति १०० तः अधिकेभ्यः देशेभ्यः अन्तर्राष्ट्रीयक्षेत्रीयसङ्गठनेभ्यः च प्रशंसा। "बेल्ट एण्ड रोड" इत्यस्य संयुक्तनिर्माणात् आरभ्य त्रीणि प्रमुखाः वैश्विकपरिकल्पनाः यावत् चीनेन वैश्विकचुनौत्यस्य निवारणाय अन्तर्राष्ट्रीयसार्वजनिकवस्तूनि सक्रियरूपेण प्रदत्तानि सन्ति, जलवायुपरिवर्तनस्य विषये अन्तर्राष्ट्रीयसहकार्यं निरन्तरं कर्तुं, वैश्विकस्य परितः अधिका सहमतिः निर्मातुं इच्छति कृत्रिमशासनपरिकल्पना, तथा च भविष्यस्य शिखरसम्मेलनानां आतिथ्यं कर्तुं संयुक्तराष्ट्रसङ्घस्य समर्थनं कुर्वन्तु।

शान्तिवार्तायाः सक्रियरूपेण प्रचारं कुर्वन् चीनदेशः उष्णस्थानविषयेषु निवारणे प्रमुखदेशत्वेन स्वस्य उत्तरदायित्वं प्रदर्शितवान् अस्ति । चीनदेशः न केवलं विश्वशान्तिरक्षणेन स्वस्य विकासं करोति, अपितु स्वस्य विकासेन विश्वशान्तिस्य रक्षणमपि करोति । सुरक्षापरिषदः स्थायीसदस्यानां मध्ये बृहत्तमः शान्तिसेनानां योगदानदाता तथा संयुक्तराष्ट्रसङ्घस्य द्वितीयः बृहत्तमः शान्तिरक्षणयोगदानदाता इति नाम्ना चीनदेशः शान्तिरक्षणकार्यक्रमेषु भागं ग्रहीतुं विश्वस्य कठिनतमक्षेत्रेषु विश्वशान्तिार्थं युद्धं कर्तुं च ५०,००० तः अधिकान् कर्मचारिणः प्रेषितवान् अस्ति . वयं चीनीयलक्षणैः सह हॉट-स्पॉट्-समस्यानां समाधानं सक्रियरूपेण अन्वेषयामः, आन्तरिककार्येषु हस्तक्षेपं न कर्तुं आग्रहं कुर्मः, वस्तुनिष्ठाः न्यायपूर्णाः च भवेम, लक्षणं मूलकारणं च सम्बोधयामः, अन्येषां उपरि बलं न आरोपयामः, व्यक्तिगतलाभं न याचयामः, इन्धनं वा न योजयामः | अग्निः । वयं युक्रेन-संकटस्य युद्धस्य समाप्त्यर्थं शान्तिवार्तायां सक्रियरूपेण कार्यं कृतवन्तः, ब्राजील-देशेन सह संयुक्तरूपेण "युक्रेन-संकटस्य राजनैतिक-समाधानस्य विषये सहमतिः" इति दस्तावेजं जारीकृतवन्तः, यस्य कृते 100-तमेभ्यः अधिकेभ्यः देशेभ्यः सकारात्मक-प्रतिक्रियाः प्राप्ताः | प्यालेस्टिनी-इजरायल-सङ्घर्षे युद्धविरामं न्यूनीकर्तुं, तथा च गाजा-सङ्घर्षस्य "गो"-उपक्रमस्य "त्रि-चरणीय-समाधानं" प्रस्तावितं, यत् गतवर्षे सऊदी-अरब-इरान्-योः मध्ये कूटनीतिकसम्बन्धस्य पुनः आरम्भस्य अनन्तरं मध्यपूर्वे "मेलनस्य तरङ्गः" इति कारणेन अद्यैव विभिन्नान् प्यालेस्टिनीगुटान् संवादार्थं बीजिंगनगरे एकत्रितुं "बीजिंगघोषणायां" हस्ताक्षरं कर्तुं प्रवर्धितवान्, १४ गुटयोः मध्ये महत् मेलनं एकतां च प्राप्तवान्, क्षेत्रीयशान्तिस्य रक्षणं च रचनात्मकां भूमिकां निर्वहति स्म .

महोदयाः, महोदयाः, मित्राणि, २.

आगामिवर्षे वयं विश्व-फासिस्ट-विरोधी-युद्धस्य विजयस्य ८० वर्षाणि, संयुक्तराष्ट्रसङ्घस्य स्थापनायाः ८० वर्षाणि च आचरिष्यामः भविष्यत्पुस्तकानां पुनः युद्धस्य प्रकोपात्" इति स्मरणीयम्। वैश्विकरणनीतिकस्थिरतायाः प्रमुखदायित्वं प्रमुखशक्तयः वहन्ति, शान्तिपूर्णं विकासशीलं च विश्वं समग्रतया स्थिरस्य चीन-अमेरिका-सम्बन्धानां आवश्यकता वर्तते । विश्वस्य बृहत्तमौ अर्थव्यवस्थाद्वयं संयुक्तराष्ट्रसुरक्षापरिषदः स्थायीसदस्यौ च इति नाम्ना यदि चीनदेशः अमेरिका च शान्तिं एकतां च चिनोति तर्हि यदि चीनदेशः अमेरिका च मुक्ततां सहकार्यं च चयनं कुर्वन्ति तर्हि तत्र शीतयुद्धं उष्णयुद्धं च न भविष्यति विश्वविकासस्य समृद्धेः च आशा भविष्यति। वयम् आशास्महे यत् अमेरिका-चीन-देशयोः अर्धमार्गे परस्परं मिलित्वा परस्परसम्मानस्य, शान्तिपूर्णसहजीवनस्य, विजय-विजय-सहकार्यस्य च सिद्धान्तान् अनुसृत्य द्विपक्षीयसम्बन्धानां स्थिरतां विकासं च प्रवर्धयिष्यति, जनानां, विश्वस्य, तथा च भविष्यम् ।

अस्माभिः शान्तिं मूल्यं दत्तव्यं, कोऽपि विग्रहः, सम्मुखीकरणं वा न भवति इति तलरेखायां लम्बितव्यम् । चीन-अमेरिका-सम्बन्धाः “अतिविशालाः” अभवन् ।द्वन्द्वस्य, सम्मुखीकरणस्य च परिणामाः अकल्पनीयाः भविष्यन्ति, देशाः विश्वं च दुःखं प्राप्नुयात् । सतर्कतायाः योग्यं यत् केचन जनाः "चीन-धमकी" अतिशयोक्तिं कृत्वा आन्तरिक-राजनीत्याः बहिः "दुष्टस्य अक्षस्य" कृते आह्वानं कुर्वन्ति, "चीन-पत्तेः" उपयोगं कृत्वा द्वन्द्व-विक्षेपं कर्तुं प्रयतन्ते | , तथा च द्वयोः देशयोः सम्बन्धं विग्रहस्य, सम्मुखीकरणस्य च भयानकमार्गे धक्कायितुं न संकोचयिष्यति। चीनदेशः अमेरिकादेशेन सह भागीदारः मित्रं च भवितुम् इच्छति, अमेरिकादेशेन सह दावं न करिष्यति, तस्य आन्तरिककार्येषु हस्तक्षेपं न करिष्यति, अमेरिकीनिर्वाचने हस्तक्षेपं न करिष्यति वा अमेरिकादेशेन चीनस्य विकासं नियन्त्रयितुं, चीनस्य आन्तरिककार्येषु हस्तक्षेपं त्यक्तव्यम् affairs, stop consuming China-U.S. relations in an election year, and jointly explore a new युग चीन-अमेरिका-देशयोः कृते सम्यक् मार्गः।

अस्माभिः स्थिरतां प्रथमं स्थापयित्वा न पीडयितुं रेखां न लङ्घयितुं च सिद्धान्तस्य पालनम् कर्तव्यम् । सम्प्रति चीन-अमेरिका-सम्बन्धाः सामान्यतया स्थिराः अभवन्, पक्षद्वयस्य मध्ये सर्वेषु स्तरेषु संवादः, विभिन्नेषु क्षेत्रेषु सहकार्यं च पुनः आरब्धम् अस्तिचीन-अमेरिका-देशयोः भेदाः भयंकराः न सन्ति, मुख्यं तु अस्ति यत् द्वयोः देशयोः सम्बन्धे मतभेदाः न आधिपत्यं कुर्वन्तु, न च कृत्रिमरूपेण विस्तारं कर्तुं वा नूतनान् भेदं सृजितुं वा।चीन-अमेरिका-सम्बन्धेषु ताइवान-प्रकरणः प्रथमा दुर्गम-लालरेखा अस्ति, "ताइवान-स्वतन्त्रतायाः" कृते सहमतिः, समर्थनं च केवलं कष्टं जनयिष्यति ।युक्रेन-संकटः चीन-अमेरिका-देशयोः मध्ये विषयः नास्ति, न च भवितुम् अर्हति , शीघ्रं युद्धविरामः, युद्धस्य समाप्तिः च सर्वेषां पक्षानां हिताय भवति । अस्माभिः विवेकपूर्णेन मनोवृत्त्या मतभेदानाम् प्रबन्धनं करणीयम्, दुर्घटनानां निवारणं शान्तरूपेण करणीयम्, चीन-अमेरिका-सम्बन्धानां समग्रं स्थिरतां च निर्वाहयितव्यम् |

अस्माभिः विश्वासस्य आधारेण अधिकविनिमयस्य सहकार्यस्य च लक्ष्याय प्रयत्नः करणीयः। गतवर्षे सैन्फ्रांसिस्कोनगरे राष्ट्रप्रमुखद्वयं सफलतया मिलित्वा राजनीतिः कूटनीतिः, अर्थव्यवस्था, व्यापारः वित्तं च, कानूनप्रवर्तनं तथा मादकद्रव्यविरोधी, जनजनप्रति सांस्कृतिकविनिमयः, तथा वैश्विकशासनं, चीन-अमेरिका-सम्बन्धानां स्थिर-स्वस्थ-स्थायि-विकासाय "सैन-फ्रांसिस्को-योजना" विन्यस्य” इति । उभयपक्षेण स्वस्वप्रतिबद्धतानां पूर्तये व्यावहारिककार्याणां प्रयोगः करणीयः, राष्ट्रप्रमुखद्वयेन प्राप्तं सहमतिः अक्षरशः कार्यान्वितं, परस्परं सम्मानपूर्वकं संवादं सुदृढं कर्तव्यं, परस्परलाभाभावेन सहकार्यं प्रवर्धनीयं, परिवर्तनं च प्रवर्तनीयं सैन्फ्रांसिस्को दृष्टिः" "वास्तविकवास्तविकता" इति । वर्तमान भूराजनीतिकतनावः वाशिङ्गटननगरस्य तप्ततापवत् अस्ति तद्विपरीतम्, सामान्यमैत्रीपूर्णविनिमयः किञ्चित् शीतलं भवति इति आशासे यत् सर्वे मिलित्वा तथाकथितं "राजनैतिकसमीचीनता" शीतलं कर्तुं, चीन-अमेरिका-आदान-प्रदानं च तापयितुं शक्नुवन्ति सहकार्यं, तथा च संयुक्तरूपेण चीन-अमेरिका-सम्बन्धानां स्थिरतां सुधारं च प्रवर्धयन्तु।

अधुना, अहं प्रस्तावयामि, .

चीनीजनमुक्तिसेनायाः स्थापनायाः ९७ वर्षाणि पूर्णानि,

चीन-अमेरिका-देशयोः सैन्य-सैन्य-सम्बन्धस्य विकासाय,

चीन-अमेरिका-देशयोः जनानां मैत्रीयाः कृते,

सर्वेषां अतिथिनां स्वास्थ्याय, २.

जयशब्दाः!