समाचारं

अमेरिकीसैन्येन समूहचित्रे २९ देशेभ्यः युद्धपोतानां नेतृत्वं कृतम्, चीनदेशस्य युद्धपोताः तु एकान्ते पश्यन्ति स्म

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/झान है

कतिपयदिनानि पूर्वं अमेरिका-नेतृत्वेन "रिम्-पैसिफिक-सैन्य-अभ्यास-२०२४" इत्यनेन पारम्परिकं "मांसपेशी-फ्लेक्सिंग्"-सत्रं कृतम् आसीत् । परन्तु २९ देशेभ्यः जहाजानां "संयुक्तनिर्माणात्" न दूरं चीनदेशस्य एकः युद्धपोतः मौनेन एतत् "बृहत् शो" पश्यति स्म ।

(बहुराष्ट्रीयबेडाव्यायामस्य महाबलस्य समये दूरतः "अनामन्त्रितः अतिथिः" आसीत्)

समाचारानुसारं यत् युद्धपोतं एकहस्तेन "रिम-पैसिफिक मिलिट्री एक्सरसाइज" समूहस्य छायाचित्रे भग्नवान् तत् चीनीय-नौसेनायाः टाइप् ८१५ए इलेक्ट्रॉनिक-टोही-जहाजम् अस्ति अस्य जहाजस्य विशेषता अस्ति यत् पतवारस्य उपरि भिन्न-भिन्न-आकारस्य अनेकाः गोलाः सन्तिरडार आवरणस्य उपनाम "कन्दुकेन सह शीर्षस्थाने" अस्ति । परन्तु एतत् इलेक्ट्रॉनिक-टोही-जहाजं एव अमेरिका-देशस्य शिरोवेदनाम् अयच्छत् । अमेरिकी-फिलिपिन्स्-देशस्य "स्कन्ध-स्कन्ध"-सैन्य-अभ्यासस्य समीपे जलेषु पूर्वं पीएलए-टोही-नौकाः प्रादुर्भूताः, देशद्वयस्य सैन्य-अभ्यासं च दृढतया पश्यन्ति स्म अस्मिन् समये ते प्रशान्तसागरस्य रिम्-सैन्य-अभ्यासे आविर्भूताः यत् ते यत्र यत्र अमेरिकी-युद्धपोताः सन्ति तत्र तत्र सन्ति, "समग्रं प्रक्रियां पश्यन्" इति ।

(जूम्-इन् कृत्वा भवन्तः द्रष्टुं शक्नुवन्ति यत् चीनीय-नौसेनायाः इलेक्ट्रॉनिक-टोही-नौका सम्पूर्णं प्रक्रियां “पश्यन्” आसीत्)

यद्यपि ८१५ए इलेक्ट्रॉनिक टोहीजहाजस्य आत्मरक्षार्थं नौसैनिकबन्दूकान् विहाय किमपि शस्त्रं नास्ति तथापि अमेरिकादेशः अन्ये च सहभागिनः देशाः केवलं जहाजस्य गतिं कर्तुं शक्नुवन्ति सर्वथा रिम-प्रशांतव्यायामस्य क्षेत्रस्य एव the high seas.यतो हि अमेरिकी युद्धपोताः आगन्तुं शक्नुवन्ति, चीन स्वाभाविकतया युद्धपोताः अपि आगन्तुं शक्नुवन्ति।अमेरिका-देशस्य तस्य मित्रराष्ट्रानां च चीन-युद्धपोतस्य निष्कासनस्य शक्तिः नास्ति अवश्यं चीनीय-नौसेनायाः शक्तिशालिनः बलेन ते तस्य निष्कासनार्थं बलस्य उपयोगं कर्तुं न साहसं कुर्वन्ति ।

(८१५ए टोहीजहाजस्य प्रभावी अन्वेषणपरिधिः ७०० किलोमीटर् यावत् भवति)

समाचारानुसारं ८१५ ए इलेक्ट्रॉनिक टोहीजहाजे स्थापितानां विविधानां इलेक्ट्रॉनिक टोही उपकरणानां ७०० किलोमीटर् यावत् प्रभावी अन्वेषणपरिधिः अस्ति, यत् अभ्यासस्य समये विभिन्नदेशेभ्यः युद्धपोतानां रडाराणां रडाराणां च पत्ताङ्गीकरणाय पर्याप्तम् अस्तिसोनारउपकरणैः उत्सर्जितानां संकेतानां पत्ताङ्गीकरणं, तेषां ग्रहणं, विश्लेषणं, वर्गीकरणं च, रेडियोसंकेतान् अपि च एतेषां जहाजानां उत्सर्जितानां चित्राणां, भिडियोनां च अवरोधनं कुर्वन्तुयद्यपि अन्तर्जालस्य हास्यवत् अतिशयोक्तिः नास्ति यत् "परपक्षस्य संचारमाध्यमे हैक कृत्वा कार्टुन् क्रीडितुं शक्नोति" तथापि गुप्तचरसङ्ग्रहक्षेत्रे अस्य प्रदर्शनं अतीव उत्तमम् अस्ति

वस्तुतः प्रशान्तसागरस्य रिम-अभ्यासः बहुराष्ट्रीयः संयुक्तः समुद्रीय-अभ्यासः अस्ति यत् सहभागी-देशानां मध्ये शक्ति-अन्तरं महत् अस्ति इति विचार्य, केचन गहन-वास्तविक-युद्ध-विषयाः "अन्तर्-सञ्चालनं" सुदृढं कर्तुं न शक्यन्ते ", तस्य मुखमूल्यं च तस्य वास्तविकमहत्त्वात् अधिकं भवति । परन्तु अस्मिन् रिम-प्रशांत-अभ्यासस्य "हाइलाइट्" आसीत् अमेरिकीसैन्येन तवारा-वर्गस्य अर्ध-विमानवाहक-पोतं लक्ष्य-जहाजरूपेण बहिः कृत्वा अभ्यास-स्थले डुबकी मारितवती तवला-वर्गस्य उभयचर-आक्रमण-जहाजस्य टनभारः प्रकार ०७५ उभयचर-आक्रमण-जहाजस्य सदृशः इति विचार्य, अस्य "अर्ध-विमानवाहकस्य" डुबकी-प्रक्रियायाः सन्दर्भरूपेण अवलोकनं आवश्यकम्

(अस्मिन् रिम-प्रशांत-अभ्यासे तवला-वर्गस्य अर्ध-विमानवाहक-नौका लक्ष्य-जहाजरूपेण कार्यं कृतवान्)

वस्तुतः चीनदेशस्य टोहीजहाजाः अमेरिकादेशस्य तस्य मित्रराष्ट्रानां च सैन्यक्रियाकलापस्य निरीक्षणं कुर्वन्ति इति अधुना वार्ता नास्ति। २०१४ तमे वर्षे एव हवाई-नगरस्य समीपे ८१५ए इति टोही-जहाजः तस्मिन् वर्षे सम्पूर्णं प्रशान्तमहासागरस्य सैन्य-अभ्यासं अवलोकयति स्म । २०१७ तमे वर्षे अलास्का-देशे अमेरिकीसैन्यस्य क्षेपणास्त्र-अवरोध-परीक्षायाः समये ८१५ए इति टोही-जहाजं न अदृश्यम् ।अन्तिमेषु वर्षेषु एशिया-प्रशान्तक्षेत्रे अमेरिकी-नौसेनायाः क्रियाकलापाः अधिकाः अभवन्, तथैव ८१५ए-विमानस्य अपि सम्पूर्णे प्रशान्तसागरे बहुधा प्रादुर्भूतम्

(८१५ए इत्यस्य नित्यं समुद्रीयक्रियाकलापैः सह विदेशीयसैन्येन तस्य छायाचित्रणस्य संख्या अपि महती वर्धिता अस्ति)

चीनीयविद्युत् टोहीजहाजानां निकटतया टोहीयानस्य सम्मुखे अमेरिकादेशस्य कोऽपि उत्तमः समाधानः नास्ति किन्तु एषा स्थितिः बहुधा अमेरिकादेशस्य कारणेन एव अस्ति। तस्मिन् समये अमेरिकादेशः चीनदेशस्य परितः जलं प्रति अन्वेषणार्थं बहुसंख्याकाः गुप्तचरनौकाः प्रेषितवान् ।USS Impeccable इति जहाजं "समीपतः" टोहीकार्यं कर्तुं पीतसागरं प्रति प्रस्थितम्, परन्तु अमेरिका अद्यापि सम्यक् अनुचितं च भ्रमितं करोति, अमेरिकीनाविकानां "उत्पीडनं" कृत्वा जनमुक्तिसेनायाः निन्दां करोति च।

("Impeccable" इति घटनायां अमेरिकी-टोही-नौका "चीन-देशस्य समीपे" इति वक्तुं शक्यते)

अधुना चीनदेशस्य इलेक्ट्रॉनिक-टोही-जहाजाः अनुग्रहं वस्तुरूपेण प्रत्यागच्छन्ति, अमेरिकी-युद्धपोतानां समीपं गत्वा गुप्तचर-सङ्ग्रहं कुर्वन्ति शक्तिशालिनः गुप्तचर-संग्रहण-क्षमतायाः सम्मुखे अमेरिकी-सैन्यं केवलं तस्य परिणामं लब्धुं शक्नोति, यथा यदा अमेरिका-देशेन "स्वतन्त्रता"-प्रक्षेपणं कृतम् cruise" "तथापि भवान् न अपेक्षितवान् स्यात् यत् एकस्मिन् दिने आक्रामकं रक्षात्मकं च स्थितिः परिवर्तते इति।