समाचारं

यद्यपि चीनदेशेन शक्तिशालिनी नौसेना निर्मितवती तथापि समुद्रस्य विषये तस्य अवगमनं अद्यापि कालात् पश्चात् अस्ति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य वदामः ।

अद्यत्वे अपि नूतनशतके समुद्रस्य विषये अस्माकं अवगमनं कालात् पश्चात् अस्ति, समुद्रस्य, नौसैनिकनिर्माणस्य च विषये यथा सम्पूर्णं राष्ट्रं भवितव्यं तथा पर्याप्तं ध्यानं न दत्तवान् अतः चीनीराष्ट्रस्य प्रबलं समुद्रीयजागरूकतां निरन्तरं उत्तेजितुं, चीनीयराष्ट्रस्य समुद्रीयसांस्कृतिकगुणवत्तायां अधिकं सुधारं कर्तुं, ततः समग्रं राष्ट्रं समुद्रस्य चिन्तां कर्तुं, नौसेनायाः विषये अपि ध्यानं दातुं आवश्यकम् अस्ति अफीमयुद्धात् परं विविधनौसेनायुद्धानां सर्वोत्तमस्मरणम् ।

अस्माकं भूमिसम्पदां कारणात् अस्माकं देशस्य प्रतिव्यक्तिं स्वामित्वं स्पष्टतया विश्वस्य तलभागे अस्ति यद्यपि अस्माकं देशः अतीव विशालः अस्ति तथापि विशेषतः गान्सु, झिन्जियाङ्ग, तिब्बतदेशेषु बहु कृषियोग्यभूमिः नास्ति sources, few forest green spaces, and lack of water resources , देशे प्रतिव्यक्तिं औसतेन, प्रतिव्यक्तिं खनिजसम्पदां सहितं, विश्वक्रमाङ्कने अस्य स्थानं न्यूनम् अस्ति अस्मिन् सन्दर्भे अस्माकं जनसंख्यावृद्धेः संसाधनक्षयस्य च विरोधाभासः अस्माकं राष्ट्रिय-अर्थव्यवस्थायाः स्थायिविकासाय गम्भीरः बाधकः जातः |. अतः अस्य विरोधाभासस्य समाधानस्य एकः महत्त्वपूर्णः उपायः वस्तुतः समुद्रे गत्वा संसाधनानाम् एकं निधिं विकसितुं भवति यस्य मानवाः अद्यापि पूर्णतया उपयोगं न कृतवन्तः।

चिरकालात् मम देशस्य समुद्रीयसम्पदां लुण्ठितं, समुद्रीयाधिकारस्य, हितस्य च गम्भीररूपेण उल्लङ्घनं कृतम् अस्ति । यथा, नान्शाद्वीपाः मूलतः समीपस्थैः देशैः विभक्ताः कब्जाकृताः च सन्ति एतादृशी गम्भीरपरिस्थितेः सम्मुखे ऐतिहासिकसमुद्रयुद्धानां अनुभवान् पाठान् च चिन्तयन् अस्माभिः पुनः पुनः वक्तव्यं यत् चीनदेशः समुद्रं प्रति गन्तव्यः, अवश्यमेव नियन्त्रणं करोतु ocean, and defend those under China’s jurisdiction of the sea. अस्य विषयस्य विषये अद्य वयं तस्य विषये चर्चां करिष्यामः।