समाचारं

बजटघातस्य न्यूनीकरणं, करवृद्धिखण्डानां लोपः, मन्त्रिमण्डलस्य पुनर्स्थापनं च कृत्वा अपि केन्यादेशस्य विरोधाः अद्यापि कठिनाः सन्ति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्या राष्ट्रपति रुटो विजुअल चीन डेटा मानचित्र

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये २५ जुलै दिनाङ्के केन्यायाः संसदः २०२४ तमस्य वर्षस्य वित्तविधेयकस्य सर्वान् ६५ खण्डान् विलोपयितुं मतदानं कृतवती । विधेयकस्य विषये राष्ट्रपतिरुटो इत्यस्य आरक्षणेन सह कानूननिर्मातारः सहमताः अभवन्, सर्वसम्मत्या सर्वान् प्रावधानानाम् अपसारणं च कृतवन्तः ।

सिन्हुआ न्यूज एजेन्सी इत्यस्य पूर्वप्रतिवेदनानुसारं केन्यायाः राष्ट्रियसभायाः २५ जून दिनाङ्के मतदानं कृतं उपर्युक्तं वित्तविधेयकं स्पष्टतया उच्चसार्वभौमऋणस्य व्याजं निरन्तरं परिशोधयितुं धनसङ्ग्रहार्थं अतिरिक्तकरं वर्धयिष्यति। तस्मिन् दिने राजधानी नैरोबीनगरे करवृद्धेः विरुद्धं प्रदर्शनं प्रारब्धम्, आन्दोलनकारिणः संसदभवनं आक्रमणं कृत्वा पुलिसैः सह संघर्षं कृतवन्तः । परदिने रुटो विधेयकस्य हस्ताक्षरं कर्तुं न अस्वीकृतवान्, तत् विधेयकं संसदं प्रति प्रत्यागत्य संसदं विधेयकस्य सर्वान् प्रावधानानपि विलोपयितुं पृष्टवान् ।

अग्रिमे मासे अपि रुटो इत्यस्य पदत्यागस्य आह्वानं कृत्वा विरोधाः अभवन् । रुटो इत्यनेन बजटघातं कटयित्वा, नेतारपत्नीनां कार्यालयानां कृते धनं कटयित्वा, मन्त्रिमण्डलं विघटयित्वा चत्वारि महत्त्वपूर्णविपक्षसदस्यान् नूतनमन्त्रिमण्डले नामाङ्कयित्वा च केन्यायाः जनानां सर्वकारेण सह वर्धमानं असन्तुष्टिं शान्तयितुं प्रयत्नः कृतः

परन्तु एतावता एतेषां उपायानां अल्पः प्रभावः अभवत्, आरोपाः विरोधाः च निरन्तरं भवन्ति, केन्यायाः समाजः च गहनराजनैतिक-आर्थिकपरीक्षायाः सामनां कुर्वन् अस्ति रुटो इत्यस्य अग्रे सम्झौताः यथार्थतया तनावानां निवारणं करिष्यन्ति वा केवलं विरामस्य उपायः एव इति द्रष्टव्यम् अस्ति।

"भ्रष्ट सौदा"?

रायटर्स् तथा ब्रिटिश ब्रॉडकास्टिंग् कार्पोरेशन (बीबीसी) इत्येतयोः समाचारानुसारं घरेलुविरोधाः निरन्तरं भवन्ति, सर्वकारस्य विघटनं कर्तुं बाध्यं जातम्, ततः परं रुटो इत्यनेन जॉन् म्बाडी, ओपियो वाण्डायी, हसन जोहो, विक्लिफ् ओपरान्या च नूतनमन्त्रिमण्डले प्रवेशः कृतः , क्रमशः वित्तमन्त्री, ऊर्जामन्त्री, खनन-नील-अर्थव्यवस्थायाः मन्त्रिमण्डलसचिवः, सहकारिणां मन्त्रिमण्डलसचिवः च इति कार्यं कुर्वन् । केन्यादेशे वित्तमन्त्रालयः ऊर्जामन्त्रालयः च अधिकशक्तिशालिनः विभागाः सन्ति ।

चत्वारः अपि विपक्षदलस्य ऑरेन्ज डेमोक्रेटिक मूवमेण्ट् (ODM) इत्यस्य महत्त्वपूर्णाः सदस्याः सन्ति । केन्यादेशस्य मुख्यविपक्षीयगठबन्धनस्य राष्ट्रियसुपरगठबन्धनस्य मूलपक्षः ऑरेन्ज डेमोक्रेटिक आन्दोलनम् अस्ति । वर्षद्वयात् पूर्वं केन्यादेशस्य सामान्यनिर्वाचने रुटो इत्यनेन ऑरेन्ज डेमोक्रेटिक-आन्दोलनस्य नेतारं राष्ट्रियसुपर-गठबन्धनस्य राष्ट्रपतिपदस्य उम्मीदवारं च रायला ओडिङ्गा-इत्येतत् पराजय्य केन्यादेशस्य राष्ट्रपतित्वेन निर्वाचितः

अलजजीरा-संस्थायाः २४ जुलै-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यद्यपि रुटो जनक्रोधं शान्तयितुं एतत् कदमम् उपयोक्तुं इच्छति स्म तथापि आन्दोलनकारिणः अद्यापि संशयिताः आसन् ते एतत् "भ्रष्टसौदां" इति आरोपं कृतवन्तः, जनाः च उक्तवन्तः यत्... शत्रुपक्षयोः सहकार्यम्। बीबीसी-पत्रिकायाः ​​समाचारः अस्ति यत् आन्दोलनकारिणः रुटो इत्यस्य "व्यापक-आधारितस्य" मन्त्रिमण्डलस्य निर्माणस्य प्रयासस्य विरोधं कृतवन्तः यत् एतेन केन्या-राजनैतिक-अभिजातवर्गस्य मध्ये सौदाः स्थापिताः भवन्ति इति रायटर्-पत्रिकायाः ​​अनुसारं विरोधानां आयोजकानाम् एकः बोनिफेस् म्वाङ्गी च केन्यायाः प्रसिद्धः सर्वकारविरोधी कार्यकर्ता सामाजिकमञ्चे X इत्यत्र लिखितवान् यत् "'जक्किस्' इत्यनेन भ्रष्टाचारस्य विरुद्धं युद्धं कर्तुं भ्रष्टतत्त्वानि नियुक्तानि, यत् बाइबिलम् अस्ति लोभी करग्राहकस्य उपनाम, केन्यायाः आन्दोलनकारिभिः राष्ट्रपतिरुटो इत्यस्य उपहासं कर्तुं प्रयुक्तम् । केन्यादेशस्य "स्टार" इति पत्रिकायाः ​​२६ दिनाङ्के ज्ञापितं यत् २५ दिनाङ्के नैरोबीनगरे प्रदर्शनस्य समये म्वाङ्गी सहितं कतिपये कार्यकर्तारः गृहीताः। पुलिसबलस्य अत्यधिकप्रयोगस्य विरोधार्थं म्वाङ्गी इत्यनेन एतत् प्रदर्शनं कृतम् ।

जुलैमासस्य २२ दिनाङ्के ओडिङ्गा-नगरस्य ऑरेन्ज-लोकतान्त्रिक-आन्दोलनेन उक्तं यत् सः सर्वकारेण सह "किमपि गठबन्धनं वा राजनैतिकव्यवस्थां वा" न करोति इति । २३ जुलै दिनाङ्के ओडिङ्गा "राष्ट्रीयसुपरगठबन्धनस्य आधिकारिकस्य X खातेन माध्यमेन एकं वक्तव्यं प्रकाशितवान्, "नारंगी लोकतान्त्रिक-आन्दोलनस्य" सदस्यान् राष्ट्रपति-रुटो-सर्वकारे न सम्मिलितुं चेतावनीम् अयच्छत् ओडिङ्गा इत्यनेन उक्तं यत् सः स्वपक्षस्य च स्थितिः अस्ति यत् रुटो-सर्वकारेण सह किमपि प्रकारस्य सङ्गतिं कर्तुं पूर्वं सर्वकारेण अनेकेषां प्रमुखविषयाणां समाधानं कर्तव्यम्।

विपक्षस्य वक्तव्यस्य अभावेऽपि आन्दोलनकारिणः सम्भाव्यगठबन्धनसर्वकारस्य विषये प्रबलं असन्तुष्टिं प्रकटयन्ति स्म । २३ तमे दिनाङ्के "राष्ट्रीयसुपरगठबन्धनस्य" वक्तव्यस्य टिप्पणीक्षेत्रे केन्यायाः बहवः नेटिजनाः ओडिङ्गा इत्यस्य उपरि देशद्रोही इति आरोपं कृतवन्तः, रुटोसर्वकारे सम्मिलितस्य दलस्य सदस्यानां विरोधं च कृतवन्तः Mwangi wrote on रुटो इत्यनेन मन्त्रिमण्डले नामाङ्कनस्य विशिष्टं कारणं अस्ति यत् सः आफ्रिकासङ्घस्य आयोगस्य अग्रिमस्य अध्यक्षस्य सज्जतायां व्यस्तः भवितुम् अर्हति।

केन्यादेशस्य "द नेशन" इति पत्रिकायां २६ तमे दिनाङ्के ज्ञापितं यत् रुटो इत्यस्य मन्त्रिमण्डले विपक्षस्य नामाङ्कनं "विपक्षदलस्य उपरि भारं क्षिपति" तथा च "राजनैतिकयुक्तिः" यत् विपक्षं जनानां विपरीतपक्षे स्थापयति। केन्यादेशस्य "स्टार" इत्यस्य २६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं केन्यादेशस्य विपक्षदलानां अन्तः विभाजनस्य प्रवृत्तिः अभवत् "पर्यवेक्षकाः सर्वसम्मत्या मन्यन्ते यत् 'राष्ट्रीयसुपरगठबन्धनस्य' विघटनं केवलं कालस्य विषयः एव अस्ति। सम्प्रति केन्यादेशस्य राष्ट्रिय इन्द्रधनुषगठबन्धनस्य (NARC) मार्था करुआ इत्यनेन घोषितं यत् सः दलः "राष्ट्रीयसुपरगठबन्धनात्" निवृत्तः अस्ति । २ वर्षपूर्वं सामान्यनिर्वाचने मार्था करुआ ओडिङ्गा इत्यस्य उपनिदेशिका आसीत्, "राष्ट्रीयसुपरगठबन्धनस्य" उपराष्ट्रपतिपदस्य उम्मीदवाररूपेण च कार्यं कृतवती ।

घोरविरोधानाम् मध्ये निरन्तरं रियायताः

केन्यादेशस्य २०२४ तमस्य वर्षस्य वित्तविधेयकं प्रथमवारं जूनमासस्य १८ दिनाङ्के घोषितं, एकसप्ताहस्य अनन्तरं राष्ट्रियसभायाः मतदानेन च अस्य बृहत्विरोधस्य प्रवर्तनम् आसीत् । उच्चसार्वभौमऋणस्य व्याजं निरन्तरं दातुं विधेयकं स्पष्टतया अतिरिक्तकरं आरोपयति।

विधेयकं सार्वजनिकं कृत्वा एव केन्यायाः युवानां समूहाः सामाजिकमञ्चेषु शान्तिपूर्णमार्गप्रदर्शनानां आयोजनं कर्तुं आरब्धवन्तः येन सर्वकारः वित्तविधेयकस्य पूर्णतया परित्यागं कर्तुं बाध्यः भवति स्म जूनमासस्य २५ दिनाङ्के राजधानी नैरोबीनगरे प्रदर्शनं प्रारब्धम् आन्दोलनकारिणः संसदभवने आक्रमणं कृत्वा पुलिसैः सह संघर्षं कृतवन्तः ।

रायटर्-पत्रिकायाः ​​अनुसारं प्रथमं विरोधाः शान्तिपूर्णाः आसन्, परन्तु केन्यायाः पुलिसैः हस्तक्षेपेण क्रमेण हिंसकाः अभवन् ।

जूनमासस्य २६ दिनाङ्के रुटो २०२४ तमस्य वर्षस्य वित्तविधेयकेन "व्यापकं असन्तुष्टिः" उत्पन्ना इति स्वीकृत्य सः विधेयकस्य हस्ताक्षरं न करिष्यति इति च अवदत् । अल जजीरा इत्यनेन ज्ञापितं यत् आन्दोलनकारिणः रुटो इत्यस्य रियायतानाम् विषये "उदासीनता" सन्ति । देशे अनेकेषु स्थानेषु प्रदर्शनं निरन्तरं भवति, आन्दोलनकारिणः रुटो इत्यस्य पदत्यागस्य आह्वानं कुर्वन्ति ।

निरन्तरविरोधाः रुटोः अधिकानि रियायताः दातुं बाध्यः अभवत् । एसोसिएटेड् प्रेस इत्यस्य १० जुलै दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रुटो इत्यनेन उक्तं यत् सर्वकारः २.७ अरब अमेरिकी डॉलर (प्रायः १९.६ अरब आरएमबी) इत्यस्य बजटघातं आर्धेन कटयित्वा शेषं ऋणेन पूरयितुं योजनां करोति। नौकरशाही-भ्रष्टाचारयोः विषये आन्दोलनकारिणां क्रोधस्य सम्मुखीभूय रुटो स्वस्य कार्यालयस्य बजटं कटयित्वा राष्ट्रपतिस्य, उपराष्ट्रपतिस्य, मन्त्रिमण्डलसचिवानां पत्न्यानां च कार्यालयानां वित्तपोषणं स्थगयितुं अपि प्रतिज्ञां कृतवान्

जुलैमासस्य ११ दिनाङ्के रुटो इत्यनेन मन्त्रिमण्डलस्य विघटनं कृत्वा नूतनाः रियायताः दर्शिताः । ११ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं रुटो इत्यनेन तस्मिन् एव दिने अधिकांशमन्त्रिमण्डलमन्त्रिणां न्यायमन्त्रीणां च निष्कासनस्य घोषणा कृता, यत्र केवलं उपराष्ट्रपतिः रिगाथी गचागुआ, मुख्यमन्त्री विदेशमन्त्री च मुसालिया मुदावाडी इत्यस्य पदं च अवशिष्टम्।

रुटो इत्यनेन दूरदर्शने प्रसारितभाषणे घोषितं यत् सः तत्क्षणमेव बहुपक्षैः सह परामर्शं प्रारभते यत् "व्यापक-आधारितं" सर्वकारं स्थापयितुं प्रयतते । परन्तु अलजजीरा-संस्थायाः जुलै-मासस्य १६ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अधिकांशः कार्यकर्तारः रुटो-महोदयस्य संवाद-आमन्त्रणं अङ्गीकृत्य भ्रष्टाचार-आदिषु विषयेषु तत्कालं कार्यवाही कर्तुं सर्वकारेण आग्रहं कृतवन्तः आन्दोलनकारिणः अपि पुलिसप्रमुखस्य निष्कासनं, आन्दोलनकारिणां वधस्य शङ्कितानां पुलिसाधिकारिणां अधिकारिणां च उत्तरदायित्वं च आह्वयन्ति।

बीबीसी-पत्रिकायाः ​​२४ जुलै दिनाङ्के ज्ञापितं यत् रुटो इत्यनेन अद्यावधि नामाङ्कितानां २० नूतनानां मन्त्रिमण्डलानां सदस्यानां प्रायः आर्धं पूर्वं निष्कासितस्य मन्त्रिमण्डलस्य सदस्याः सन्ति, येन आन्दोलनकारिणां क्रोधः अधिकं उत्पन्नः सम्प्रति रुटो इत्यस्य मन्त्रिमण्डलस्य नामाङ्कनानि आधिकारिकरूपेण प्रभावितुं पूर्वं संसदेन अनुमोदितव्यानि सन्ति। केन्यादेशस्य "स्टार"-रिपोर्ट्-अनुसारं वर्तमान-वीथि-प्रदर्शनानां केन्द्रं मन्त्रिमण्डलस्य नामाङ्कितानां समीक्षां प्रति गतं अस्ति ।

असन्तुलित पाश्चात्यसमर्थकनीतिः

षड् सप्ताहान् यावत् चलितस्य विरोधस्य परिमाणं हिमगोलकं जातम् अस्ति आन्दोलनकारिणां माङ्गल्याः अपि करवृद्धेः विरोधात् बहुविधराजनैतिकमागधाः यावत् विकसिताः सन्ति, यत्र रुटोः पदत्यागस्य आह्वानं, हिंसकपुलिसदमनस्य विरोधः, व्यापकसुधारस्य आग्रहः च सन्ति भ्रष्टाचारं सम्बोधयन्तु । केन्यादेशस्य जनानां राजनैतिकपारदर्शितायाः, आर्थिकन्यायस्य, सामाजिकन्यायस्य च आह्वानं उपेक्षितुं न शक्यते ।

कुलम् ८० अरब अमेरिकी डॉलर (लगभग ५७६ अरब आरएमबी) इत्यस्य घरेलुविदेशीयसार्वजनिकऋणस्य भारस्य अधः करवृद्धिः निःसंदेहं रुटोसर्वकारेण अस्मिन् समये सम्मुखीकृतानां कठिनतानां उत्प्रेरकः अस्ति केषाञ्चन पाश्चात्यविश्लेषकाणां दृष्ट्या एषः अयं विरोधः अपि अस्ति रुटो-सर्वकारस्य पाश्चात्यसमर्थकनीतेः विदेश-आन्तरिक-कार्ययोः असन्तुलनस्य परिणामः ।

२०२० तमे वर्षे सत्तां प्राप्तवान् ततः परं रुटो पश्चिमेण सह दृढतया "संलग्नः" अस्ति, पाश्चात्यदेशानां "वृत्ते" एकीकृत्य अमेरिकादेशेन सह सहकार्यं सुदृढं कर्तुं विशेषतया बलं दत्तवान् अस्मिन् वर्षे मेमासे रुटो अमेरिकादेशं गतः, २००८ तमे वर्षात् अमेरिकादेशं गतः आफ्रिकादेशस्य प्रथमः नेता अभवत् । उपसहारा-आफ्रिकादेशे केन्यादेशः अमेरिकादेशस्य प्रथमः गैर-नाटो-मित्रः अभवत् । रुटोः केन्यादेशस्य कूटनीतिकप्रभावस्य विस्तारार्थं अपि कार्यं कृतवान्, क्षेत्रीयसङ्घर्षेषु मध्यस्थरूपेण स्वं स्थापयति । केन्यादेशस्य राष्ट्रियदैनिकपत्रिकायाः ​​आँकडानुसारं रुटोः शासनस्य प्रथमेषु २० मासेषु ३८ देशेषु कुलम् ६२ यात्राः कृतवान् । पाश्चात्त्यनेतृत्वेन अन्तर्राष्ट्रीयसङ्गठनानां विषये रुटो अपि तेषां अनुरोधानाम् "प्रतिसादकः" अस्ति । रुटो इत्यस्य करप्रयासः अन्तर्राष्ट्रीयमुद्राकोषस्य (IMF) "शान्तीकरणाय" अंशतः अस्ति, यस्य केन्यादेशे ३.५ अरब अमेरिकीडॉलर् ऋणं वर्तते, अद्यापि च निरन्तरं वर्धमानम् अस्ति अस्मिन् वर्षे एप्रिलमासे IMF इत्यनेन दर्शितं यत् केन्यादेशे करस्य गम्भीरः अभावः अस्ति, येन तस्य घरेलुऋणस्य आवश्यकताः निरन्तरं वर्धयिष्यन्ति।

अमेरिकी "विदेशकार्याणां" विश्लेषणेन जुलैमासस्य २५ दिनाङ्के दर्शितं यत् रुटो अमेरिकादेशाय उत्तमं भागीदारप्रतिबिम्बं दर्शयितुं प्रतिबद्धः अस्ति, परन्तु "सामान्यकेनियानागरिकाणां कृते संयुक्तराष्ट्रसङ्घस्य साझेदारीगभीरीकरणस्य परिणामान् चिन्तयितुं कठिनम् अस्ति" इति राज्यानि।" विशिष्टहितानि हानिश्च”।

रुटो सत्तां प्राप्य केन्यादेशं "ऋणदासत्वात्" मुक्तिं कर्तुं प्रतिज्ञां कृतवान्, परन्तु केन्यादेशं ऋणदुःखात् बहिः नेतुम् असफलः अभवत् । समीक्षकाः दीर्घकालं यावत् सार्वजनिकव्ययस्य विशाल-अपव्ययस्य बोधं कुर्वन्ति यत् ऋणस्य क्षतिपूर्तिं कर्तुं शक्नोति तथा च राष्ट्रपतिः IMF इत्यादिषु पाश्चात्य-नेतृत्वेन संस्थासु पैण्डरिंग् इति आरोपं कृतवन्तः इति अलजजीरा-पत्रिकायाः ​​समाचारः।

रुटो इत्यनेन केन्यायाः युवानां जीवनव्ययस्य न्यूनीकरणं, कार्यस्य अवसराः वर्धयितुं च प्रतिज्ञा कृता अस्ति । अस्य विरोधस्य मुख्यं निकायं युवानः एव भवन्ति, येन "रुटो इत्यस्य सत्तावर्षद्वये बृहत्तमः संकटः" भवति ।

बीबीसी-अलजजीरा-पत्रिकाणां समाचारानुसारं रुटो-महोदयः सत्तां प्राप्त्वा पर्याप्तसङ्ख्यायाः युवानां समर्थनं त्यक्तवान् अस्ति, ते च भ्रष्टाचारस्य, दुर्बलशासनस्य च समाप्तिम् इच्छन्ति बहुवर्षेभ्यः सर्वकारः।

विदेशकार्याणि लिखितवन्तः यत्, “रुटो इत्यस्य विषये अमेरिकीप्रशंसः केन्यायाः प्रति तस्य प्रतिबद्धतां प्रभावितुं न शक्नोति ।