समाचारं

विवादं मर्दयन् ? ओबामा हैरिस् इत्यस्य समर्थनं करिष्यति वा ?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रियप्रसारणनिगमेन (NBC) स्रोतांशानाम् उद्धृत्य ज्ञापितं यत् अमेरिकीराष्ट्रपतिः ओबामा वर्तमानस्य अमेरिकी उपराष्ट्रपतिस्य राष्ट्रपतिपदस्य उम्मीदवारस्य च हैरिस् इत्यस्य समर्थनं शीघ्रमेव घोषयितुं योजनां करोति यत् सः अमेरिकीराष्ट्रपतिनिर्वाचने भागं गृह्णीयात् यत् सः अफवाः भङ्गयितुं कार्यवाही करिष्यति।

चत्वारि सूत्राणि जालपुटे अवदन् यत् गतरविवासरे नामाङ्कनं मुद्रितवती तदा आरभ्य ओबामा हैरिस् इत्यनेन सह निकटसम्पर्कं कुर्वती अस्ति, परन्तु ते सम्यक् न जानन्ति यत् पूर्वराष्ट्रपतिः कदा समर्थनस्य घोषणां कर्तुं योजनां कृतवान्। ओबामा-हैरिस्-योः सल्लाहकाराः अभियानकाले एकत्र उपस्थितेः सम्भावनायाः विषये चर्चां कृतवन्तः इति त्रयः सूत्राणि अवदन्।

तेषु एकः एनबीसी-सञ्चारमाध्यमेन अवदत् यत् ओबामा अद्यापि समर्थनं न प्रकटितवान् यतोहि सः न इच्छति यत् तस्य भाषणं वर्तमानराष्ट्रपतिना बाइडेन् इत्यनेन बहुकालपूर्वं प्रदत्तं राष्ट्रियसम्बोधनं आच्छादयतु इति।

पूर्वं न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​बाइडेन्-परिवारस्य स्रोतस्य उद्धृत्य उक्तं यत् ओबामा-महोदयः हैरिस्-महोदयस्य डेमोक्रेटिक-राष्ट्रपतिपदस्य उम्मीदवारत्वेन सम्भाव्य-नामाङ्कनस्य समर्थनं न कृतवान् यतः तस्य विश्वासः अस्ति यत् सा रिपब्लिकन-पक्षस्य उम्मीदवारं ट्रम्पं पराजयितुं न शक्नोति इति

ओबामा कतिपयेषु डेमोक्रेट्-पक्षेषु अन्यतमः इति कथ्यते यः अद्यापि हैरिस्-महोदयस्य समर्थनं न प्रकटितवान्, अन्ये दलनेतारः सार्वजनिकरूपेण तस्याः समर्थनं कृतवन्तः चेदपि सः एतावता पिहितद्वारेषु स्वसमर्थनं स्थापितवान्

ओबामा, हैरिस् च बहुवर्षेभ्यः परस्परं ज्ञातवन्तौ न केवलं वयसि समानौ, अपितु तयोः पृष्ठभूमिः अपि समाना अस्ति । हैरिस् आफ्रिका-दक्षिण-एशिया-वंशीयः अस्ति, ओबामा तु आफ्रिका-वंशीयः प्रथमः अमेरिकी-राष्ट्रपतिः अस्ति ।

यदा ओबामा २००८ तमे वर्षे राष्ट्रपतिनिर्वाचने भागं गृहीतवान् तदा एव हैरिस् तस्य समर्थकः आसीत् । २०१२ तमे वर्षे ओबामा इत्यस्य राष्ट्रपतिपदस्य नामाङ्कनसम्मेलने अपि हैरिस् अतिथिवक्तृरूपेण कार्यं कृतवान् । ओबामा यदा कैलिफोर्निया-महान्यायिकपदार्थं धावितवती तदा हैरिस्-इत्यस्य कृते प्रचारं कृतवती । २०१६ तमे वर्षे यदा सा सिनेट्-पदार्थं प्रत्याशी अभवत् तदा ओबामा अपि हैरिस्-महोदयस्य समर्थनं कृतवती ।

हैरिस् इत्यस्य कार्यभारं स्वीकृत्य डेमोक्रेटिकपक्षस्य प्रचारस्य मनोबलं पुनः प्राप्तम् । अद्यतननिर्वाचनेषु ज्ञायते यत् डेमोक्रेटिकपक्षस्य नामाङ्कनं ताडयन्तः हैरिस् ट्रम्पः च निर्वाचने प्रायः बद्धौ स्तः, जूनमासस्य अन्ते यावत् डेमोक्रेटिकपक्षे बाइडेन्-ट्रम्पयोः मध्ये अन्तरस्य धुन्धं दूरीकृत्य, वृषभभविष्यत् च अस्ति । तन्मात्रम्‌।

हैरिस् सामाजिकमञ्चे Debate इति उक्तवान् अधुना सः पश्चात् गच्छति इव दृश्यते।"

ट्रम्पः पूर्वं उक्तवान् यत् सः हैरिस्-महोदयस्य वादविवादं कर्तुं अतीव इच्छुकः अस्ति, परन्तु अन्यशर्तैः, एबीसी-विषये मूलतः योजनाकृतः वादविवादः तस्य कृते उपयुक्तः नास्ति इति

स्रोतः - "सिंग ताओ ग्लोबल", एनबीसी, रूसी समाचार एजेन्सी